संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
 June 8, 2021

निश्शुल्कवाक्सिनं दास्यति- नीतिमार्गं परिवर्त्य केन्द्रशासनम्। 

 नवदिल्ली> कोविड्वाक्सिनस्य प्रदाननीतिमार्गे सुप्रधानं परिवर्तनं केन्द्रप्रशासनेन आयोजितम्। १८ वयोपरुयुक्तानां कृते अस्य मासस्य २१ दिनाङ्कादारभ्य निश्शुल्केन वाक्सिनं दास्यतीति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तम्। कोविड्व्यापनानन्तरं विधत्ते नवमे राष्ट्राभिसम्बोधने आसीत् प्रधानमन्त्रिणः इदमुद्घोषणम्। 

  राष्ट्रे उत्पाद्यमानानि ७५% वाक्सिनानि केन्द्रप्रशासनं साक्षात्संभृत्य राज्येभ्यः वितरिष्यति। अवशिष्टानि २५% वाक्सिनानि निजीयातुरालयैः क्रीणातुं शक्यन्ते। एतदर्थं राज्यसर्वकाराणां निरीक्षणं नियन्त्रणं चावश्यकम्।

~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - चतुर्दशी दोपहर 01:57 तक तत्पश्चात अमावस्या

दिनांक - 09 जून 2021
दिन - बुधवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - कृष्ण
नक्षत्र - कृत्तिका सुबह 08:44 तक तत्पश्चात रोहिणी
योग - सुकर्मा सुबह 06:48 तक तत्पश्चात धृति
राहुकाल - दोपहर 12:38 से दोपहर 02:18 तक
सूर्योदय - 05:57
सूर्यास्त - 19:18
दिशाशूल - उत्तर दिशा में
https://youtu.be/ZletiS00C2k
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
🍃 या नयानघधीतादा रसायाः तनया दवे।
सा गता हि वियाता ह्रीसतापा न किल ऊनाभा ॥ १२॥


🔸अपने शरणागतों को शास्त्रोचित सद्बुद्धि देने वाली, धरती पुत्री सीता, इस लज्जाजनक कार्य से आहत, अपनी कान्ति को बिना गँवाए, वन गमन का साहस कर गईं।


विलोम श्लोक :—
🍃 भान् अलोकि न पाता सः ह्रीता या विहितागसा।
वेदयानः तया सारदात धीघनया अनया ॥ १२॥


🔸तेजस्वी रक्षक कृष्ण - वैभवदाता, जिनका वाहन गरुड़ है – उनकी ओर, गूढ़ ज्ञान से परिपूर्ण सत्यभामा ने अपने को नीचा दिखाने से अपमानित, (रुक्मिणी को पुष्प देने से) देखा ही नहीं।

#Viloma_Kavya
चाणक्य नीति ⚔️

✒️ पंचदशः अध्याय

♦️श्लोक :- ३

खलानां कण्टकानां च द्विविधैव प्रतिक्रिया।
उपानामुखभंगो वा दूरतैव विसर्जनम्।।३।।

♦️भावार्थ - दुष्टों और काँटों को दूर करने के दो ही उपाय हैं - या तो जूतों से उनका मुँह कुचल दिया जाए अथवा दूर से ही उन्हें त्याग दें।


✒️ पंचदशः अध्याय

♦️श्लोक :- ४

कुचैलिनं दन्तमलोपधारिणं बह्वाशिनं निष्ठुरभाषितं च।
सूर्योदये चास्तमिते शयानं विमुञ्चतेश्रीर्यदि चक्रपाणिः।।४।।

♦️भावार्थ - गन्दे वस्त्र पहनने वाले को, गन्दे दांतों वाले को, बहुत भोजन करने वाले को, कठोर कड़वे वचन बोलने वाले को, सूर्योदय के बाद और सूर्यास्त के समय सोने वाले को लक्ष्मी त्याग देती है, चाहे वह विष्णु ही क्यों न हो।

#Chanakya
आदि महाकाव्य वाल्मीकि रामायण की शिक्षा जो हमारे जीवन के लिए अत्यंत आवश्यक है ।

अयोध्या काण्ड सर्ग 109 श्लोक 3-14

निर्मर्यादस्तु पुरुष: पापाचारसमन्वित:।
मानं न लभते सत्सु भिन्नचारित्रदर्शन:।।


जो मनुष्य मर्यादारहित, पापचरण से युक्त और साधु-सम्मत शास्त्रों के विरुद्ध आचरण करनेवाला है वह सज्जन पुरुषों में सम्मान प्राप्त नहीं कर सकता।


कुलीनमकुलीनं वा वीरं पुरुषमानिनम्।
चारित्रमेव व्याख्याति शुचिं वा यदि वाऽशुचिम्।।


कुलीन अथवा अकुलीन, वीर हैं अथवा भीरु, पवित्र हैं अथवा अपवित्र- इस बात का निर्णय चरित्र ही करता है।


ऋषयश्चैव देवाश्च सत्यमेंव हि मेनिरे।
सत्यवादी हि लोकेऽस्मिन परमं गच्छति क्षयम।।


ऋषि और विद्वान् लोग सत्य ही उत्कृष्ट मानते हैं, क्योंकि सत्यवादी पुरुष ही इस संसार में अक्षय [परान्तकाल तक] मोक्ष सुख को प्राप्त होते हैं।


उद्विजन्ते यथा सर्पान्नरादनृतवादिन:।
धर्म: सत्यं परो लोके मूलं स्वर्गस्य चोच्यते।।


मिथ्यावादी पुरुष से लोग वैसे ही डरते हैं, जैसे सर्प से। संसार में सत्य ही सबसे प्रधान धर्म माना गया है। स्वर्ग प्राप्ति का मूल साधन भी सत्य ही है।


सत्यमेवेश्वरो लोके सत्यं पद्माश्रिता सदा।
सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम्।।


संसार में सत्य ही ईश्वर है। सत्य ही लक्ष्मी= धन-धान्य का निवास है। सत्य ही सुख-शान्ति एवं ऐश्वर्य का मूल है। संसार में सत्य से बढ़कर और कोई वस्तु नहीं है।


दत्तामिष्टं हुतं चैव तप्तानि च तपांसि च।
वेदा: सत्यप्रतिष्ठानास्तस्मात्सत्यपरो भवेत्।।


दान, यज्ञ, हवन, तपश्चर्या द्वारा प्राप्त सारे तप और वेद- ये सब सत्य के आश्रय पर ही ठहरे हुए हैं, अत: सभी को सत्यपरायण होना चाहिए ।

- आर्य समाज (The Arya Samaj)
Forwarded from kathaaH कथाः
मे २०१७ सम्भाषणसन्देशः
ओ३म्
२९१ संस्कृत वाक्याभ्यासः

सः संकल्पं करोति।

अद्य आरभ्य अहं संस्कृत-भाषायां वदिष्यामि।

त्रुटि: भवति चेत् चिन्तां न करिष्यामि।

अहं सरलं वदिष्यामि।

गृहे वदिष्यामि

आपणे वदिष्यामि ।

मन्दिरे वदिष्यामि।

उद्याने वदिष्यामि।

प्रातः वदिष्यामि ।

सायं वदिष्यामि ।

कोsपि हसति तथापि वदिष्यामि।

संस्कृते एव वदिष्यामि।

ओ३म्
२९२ संस्कृत वाक्याभ्यासः

सा पूजा अस्ति ।
= वह पूजा है

पूजा संस्कृत छात्रा अस्ति ।
= पूजा संस्कृत छात्रा है

सा संस्कृतवर्गम् आगच्छति।
= वह संस्कृत वर्ग में आती है।

सा हरीन्द्रः अस्ति
= वह हरीन्द्र है

सः अपि संस्कृतवर्गम् आगच्छति।
= वह भी संस्कृत वर्ग में आता है

सः पुस्तकम् आनयति
= वह पुस्तक लाता है

सः मननः अस्ति।
= वह मनन है

मननः पूर्वं श्रृणोति।
= मनन पहले सुनता है

अनन्तरं मननः वदति।
= बाद में मनन बोलता है।

मननः सम्यक् अभ्यासं करोति।
= मनन अच्छे से अभ्यास करता है।

ओ३म्
२९३ संस्कृत वाक्याभ्यासः
सः जलं पिबति।

सः ऊष्णं जलं पिबति।

सः प्रातःकाले ऊष्णं जलं पिबति।

मध्याह्ने सः शीतलं जलं पिबति।

सः घटस्य जलं पिबति।

सा फलं खादति।

सा आम्रफलं खादति।

आम्रफलं मधुरम् अस्ति ।

सा स्वादुफलम् अपि खादति।

सा कदलीफलं न खादति।

सा केवलं फलं खादति।

ओ३म्
२९४ संस्कृत वाक्याभ्यासः
पिता पुत्राय आशीर्वादं ददाति।

तेजस्वी भव

यशस्वी भव

पिता किमर्थम् आशीर्वादं ददाति ?

यतोहि पुत्रः उच्चशिक्षार्थं गच्छति।

पुत्रः उच्चशिक्षार्थं कुत्र गच्छति ?

पुत्रः उच्चशिक्षार्थं मणिपालं गच्छति।

पिता पुत्राय शिक्षां ददाति।

कदापि व्यसनं मा कुरु ।

समयस्य सदुपयोगं कुरु ।

धनस्य अपव्ययं कदापि मा कुरु।

प्रातः शीघ्रमेव उत्तिष्ठ ( उत्थातव्यम् )

रात्रौ अधिकं जागरणं न करणीयम् ।

ओ३म्
२९५ संस्कृत वाक्याभ्यासः
श्वः केतनः भोपालं गमिष्यति।

केतनः तत्र किं करिष्यति ?

केतनः भोपाले व्याख्यानं दास्यति।

केतनः कस्मिन् विषये व्याख्यानं दास्यति ?

केतनः स्वच्छतायाः विषये व्याख्यानं दास्यति।

सः किं वदिष्यति ?

सः स्वच्छतायाः महत्वं वदिष्यति ।

सर्वे किं करिष्यन्ति ?

सर्वे जनाः तस्य व्याख्यानं श्रोष्यन्ति।

न केवलं श्रोष्यन्ति अपितु पालनम् अपि करिष्यन्ति।

सर्वे जनाः स्वच्छताम् इच्छन्ति।

ओ३म्
२९६ संस्कृत वाक्याभ्यासः
कदा – कब ?

कदा पर्यन्तम् – कब तक ?

सः कदा गृहं गमिष्यति ?

विपुलः कदा धनं दास्यति ?

नीति: कदा गीतं गास्यति ?

विवेकः कदा वृक्षारोपणं करिष्यति ?

चिकित्सकः कदा आगमिष्यति ?

वर्षा कदा भविष्यति ?

वर्गः कदा पर्यन्तं चलिष्यति ?

भवान् कदा पर्यन्तं हसिष्यति ?

भवती कदा पर्यन्तं कार्यं करिष्यति ?

सः बालकः कदा पर्यन्तं रोदिष्यति ?

ओ३म्
२९७ संस्कृत वाक्याभ्यासः

संजयः – समाचारपत्रं पठामि ।

विजयः – किमर्थं समाचारपत्रं पठति।

संजयः – अहं तु प्रतिदिनं पठामि।

विजयः – नैव अहं न पठामि।

संजयः – किमर्थं न पठति भवान् ?

विजयः – समाचारपत्रं पठित्वा मम मनः खिन्नं भवति ।

संजयः – मम तु ज्ञानं वर्धते ।

विजयः – भवतः ज्ञानं वर्धते , मम तु अवसादः वर्धते।

– केवलं हिंसायाः , दुराचारस्य च वार्ताः भवन्ति।

संजयः – अहं तु लेखान् एव पठामि अतः ज्ञानं वर्धते।

ओ३म्
२९८ संस्कृत वाक्याभ्यासः

मम पुत्रः श्वः देहलीतः चलिष्यति।

सः रेलयानेन यात्रां करिष्यति।

तेन सः मम आवुत्तः अपि प्रस्थानं करिष्यति।

मम आवुत्तः मम पुत्रस्य कृते पाथेयम् आनेष्यति।

मार्गे मम पुत्रः भोजनं करिष्यति।

मम आवुत्तः अपि भोजनं करिष्यति।

अधुनैव सूचना प्राप्ता ।

रेलयानं विलम्बेन चलति ।

अतः तौ द्वौ विलम्बेन आगमिष्यतः ।

पुत्रः विलम्बेन आगमिष्यति।

आवुत्तः अपि विलम्बेन आगमिष्यति।
( अवुत्तः = जीजाजी )

ओ३म्
२९९ संस्कृत वाक्याभ्यासः

भवतः चिन्तनं सम्यक् अस्ति ।

भवत्या निर्मितं भोजनं सम्यक् अस्ति ।

तस्य स्वास्थ्यं सम्यक् नास्ति।

तस्मिन् नगरे वातावरणं सम्यक् नास्ति।

गतवर्षे सम्यक् वर्षा न अभवत् ।

कुमारस्वामी सम्यक् कार्यं न करोति।

तद् जलं सम्यक् नास्ति , मा पिबतु।

तस्य मनोवृत्तिः सम्यक् नास्ति।

सः शीघ्रं शीघ्रं स्नानं कृतवान् , सम्यक् स्नानं न कृतवान्।

सः औषधं खादति चेत् सम्यक् भविष्यति।

ओ३म्
३०० संस्कृत वाक्याभ्यासः

सः बालीद्वीपं गतवान् ।

सः परिवारजनैः सह बालीद्वीपं गतवान् ।

बालीद्वीपस्य संस्कृतिं दृष्टवान् ।

बालीद्वीपे अनेकानि मन्दिराणि सन्ति।

तत्र जनाः यज्ञं कुर्वन्ति।

यदा मार्गे कोsपि मिलति तदा ते “ओं स्वस्तिः” इति वदन्ति।

बालीद्वीपे बहु हरीतिमा अस्ति।

औषधीनां वृक्षाः सन्ति ।

तत्रत्या संस्कृतिः भारतसदृशी अस्ति।

केवलं तत्र भाषाभेदः एव अस्ति।

भारतात् अनेके जनाः बालीद्वीपं गच्छन्ति।

#vakyabhyas
अद्य डा•किरण बेदी इत्यस्याः जन्मदिनम् 🎊🎉🥳

बाल्यं परिवारश्च
डॉ. बेदी इत्यस्याः जन्म १९४९ तमस्य वर्षस्य जून-मासस्य नवमे दिनाङ्के (९/६/१९५९) पञ्जाबराज्यस्य अमृतसर-नगरे अभवत् । तस्याः पितुः नाम प्रकाश लाल, मातुः नाम प्रेमलता अस्ति । तस्याः तिस्रः भगिन्यः सन्ति ।

शिक्षणम्
अमृतसर-नगरस्य सेक्रेड् हार्ट् कॉन्वेन्ट् स्कूल् इत्यस्मिन् विद्यालये किरण १९५५ तः १९६४ पर्यन्तम् अधीतवती । तत्र सा नॅशनल् केडेट् कॉर्प्स् (एन्. सी. सी.) प्रविष्टवती । १९६४ तः १९६८ पर्यन्तं तया अमृतसर-नगरस्य गवर्न्मेण्ट् कॉलेज् फॉर् विमेन् इत्यस्मिन् महाविद्यालये आङ्ग्लभाषायाः (ऑनर्स्) विषये स्नातकस्य (बी. ए.) अध्ययनं कृतम् । महाविद्यालये सा नॅशनल् केडेट् कॉर्प्स् (एन्. सी. सी.) इत्यस्य सर्वश्रेष्ठ केडेट् इति पुरस्कृता । १९७० तमे वर्षे सा पञ्जाबविश्वविद्यालयात् राजनीतिविज्ञान-विषये (पोलिटिकल् साइन्स्) स्नातकोत्तरपदवीं प्राप्तवती । १९८८ तमे वर्षे सा दिल्ली विश्वविद्यालयात् न्यायविषये (law) स्नातकपदवीं प्राप्तवती । १९९३ तमे वर्षे किरण बेदी नवदेहली-नगरस्य ’राष्ट्रीय तकनीकी संस्थान’ इत्यस्याः संस्थायाः ’सामाजिक विज्ञान में नशाखोरी तथा घरेलु हिंसा’ इति विषयम् अधिकृत्य पी. एच्. डी. पदवीं प्राप्तवती ।


प्रथमा महिला आई. पी. एस्. अधिकारी

किरण बेदी आई. पी. एस्. (भारतीय पुलिस् सेवा) इत्यस्यां प्रथमा महिला अधिकारी आसीत् । सा भारतीय पुलिस् सेवायां प्रप्रथमं पुलिस् महानिदेशकत्वेन (ब्युरो ऑफ् पुलिस् रिसर्च् ऍण्ड् डेवलप्मेण्ट्) स्वस्याः दायित्वम् अवहत् । १९७२ तमे वर्षे आई. पी. एस्. प्रशिक्षणं प्राप्य सा तत्पदम् अलङ्कृतवती । तदनन्तरं स्वस्याः कार्याणां प्रभावेन पदोन्नतिं प्राप्य तया बहूनि पदानि अलङ्कृतानि । यथा –

दिल्ली यातायात पुलिस् प्रमुख
नार्कॉटिक्स् कन्ट्रोल् ब्युरो
डेप्युटी इन्स्पेक्टर् जनरल् ऑफ् पुलिस्, मिजोरम
इन्स्पेक्टर् जनरल् ऑफ् प्रिज़न्, तिहाड
स्पेशल् सेक्रेटरी टु लेफ्टीनेण्ट् गवर्नर्, दिल्ली
जॉइण्ट् कमिशनर् ऑफ् पुलिस् ट्रेनिङ्ग्
स्पेशल् कमिशनर् ऑफ् पुलिस् इण्टेलिजेन्स्
यू. एन्. सिविलियन् पुलिस् अड्वाइजर्
महानिदेशक, होम् गार्ड् तथा नागरिक रक्षा
महानिदेशक, पुलिस् अनुसन्धान एवं विकास ब्युरो


विशिष्टानि कार्याणि

तिहाड-कारावासिनां स्वभावे परिवर्तनम्
दिल्ली-नगरस्थे तिहाड-नामके भारतस्य बृहत्तमे कारागारे यदा किरण महानिरीक्षिका आसीत् तदा तया कारागारस्य कारावासिनां हृदयपरिवर्तनाय एकम् अभियानं चालितम् आसीत् । कारावासिभ्यः योगस्य, ध्यानस्य, संस्काराणां च शिक्षणस्य व्यवस्था तया कृता । यद्यपि इदं कार्यं बहुकठिनम् आसीत् तथापि दृढनिश्चया किरण बेदी तिहाड-कारागारम् आश्रमवत् परिवर्तितवती । अनेन प्रसङ्गेन अपि सम्पूर्णे भारते किरण बेदी इत्यस्याः ख्यातिः वर्धिता ।


क्रेन् बेदी
किरण बेदी यदा नवदेहली-नगरस्य ट्रॅफिक् कमिशनर् आसीत् तदा एकस्मिन् दिवसे तत्कालीनेन प्रधानमन्त्रिणा इन्दिरा गान्धी इत्याख्यया यातायातनियमस्य भङ्गः कृतः आसीत् । कर्तव्यपराधीना किरण बेदी इन्दिरा गान्धी इत्यस्याः वाहनं क्रेन्-यन्त्रेण नीतवती आसीत् । तत्कालादेव किरण बेदी ’क्रेन् बेदी’ इति प्रसिद्धा अभवत् । अस्य प्रसङ्गस्य प्रभावेन इन्दिरा गान्धी उक्तवती यत् – “अस्माकं भारतदेशे किरण बेदी सदृशानाम् अधिकारिणाम् आवश्यकता वर्तते” इति ।
🦚🦚🦚🦚🦚
लट् लकार
🙏🙏🙏🙏🙏
Vandana
वर्तमाने लट्- वर्तमान काल में लट् लकार का प्रयोग होता है। क्रिया के जिस रूप से कार्य का वर्तमान समय में होना पाया जाता है, उसे वर्तमान काल कहते हैं, जैसे- राम घर जाता है- रामः गृहं गच्छति। इस वाक्य में 'जाना' क्रिया का प्रारम्भ होना तो पाया जाता है, लेकिन समाप्त होने का संकेत नहीं मिल रहा है। 'जाना' क्रिया निरन्तर चल रही है। अतः यहाँ वर्तमान काल है।

Vandana vandana
क्रिया सदैव अपने कर्ता के अनुसार ही प्रयुक्त होती है। कर्ता जिस पुरुष, वचन तथा काल का होता है, क्रिया भी उसी पुरुष, वचन तथा काल की ही प्रयुक्त होती है। यह स्पष्ट ही किया जा चुका है कि मध्यम पुरुष में युष्मद् शब्द (त्वम्) के रूप तथा उत्तम पुरुष में अस्मद् शब्द (अहम्) के रूप ही प्रयुक्त होते हैं। शेष जितने भी संज्ञा या सर्वनाम के रूप हैं, वे सब प्रथम पुरुष में ही प्रयोग किये जाते हैं।
Vandana vandana
लट् लकार वर्तमान काल धातु रूप संरचना

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरूष ति त: अन्ति
मध्यमपुरूष सि थ: थ
उत्तमपुरूष आमि आव: आम:

लट् लकार वर्तमान काल धातु रूप के कुछ उदाहरण

1. पठ् धातु

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष पठति पठत: पठन्ति
मध्यमपुरुष पठसि पठथः पठथ
उत्तमपुरुष पठामि पठावः पठामः

2. गम् / गच्छ धातु

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः गच्छति गच्छतः गच्छन्ति
मध्यमपुरुषः गच्छसि गच्छथः गच्छथ
उत्तमपुरुषः गच्छामि गच्छावः गच्छामः

3. लिख् धातु

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष लिखति लिखतः लिखन्ति
मध्यमपुरुष लिखसि लिखथः लिखथ
उत्तमपुरुष लिखामि लिखावः लिखामः

4. भू / भव् धातु

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः भवति भवतः भवन्ति
मध्यमपुरुषः भवसि भवथः भवथ
उत्तमपुरुषः भवामि भवावः भवामः


लट् लकार के वाक्य एवं उदाहरण
पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष वह पढ़ता है।
सः पठति।
वह पढ़ती है।
सा पठति।
फल गिरता है।
फलं पतति।
आप जाते हैं।
भवान् गच्छति। वे दोनों पढ़ते हैं।
तौ पठतः।
वे दोनों पढ़ती हैं।
ते पठतः।
दो फल गिरते हैं।
फले पततः।
आप दोनों जाते हैं।
भवन्तौ गच्छतः। वे सब पढ़ते हैं।
ते पठन्ति।
वे सब पढ़ती हैं।
ता पठन्ति।
फल गिरते हैं।
फलानि पतन्ति।
आप सब जाते हैं।
भवन्तः गच्छन्ति।
मध्यम पुरुष तुम पढ़ते हो।
त्वं पठसि। तुम दोनों पढ़ते हो।
युवां पठथः। तुम सब पढ़ते हो।
यूयं पठथ।
उत्तम पुरुष मैं पढ़ता हूँ।
अहं पठामि। हम दोनों पढ़ते हैं।
आवां पठावः। हम सब पढ़ते हैं।
वयं पठामः।
1. युष्मद् तथा अस्मद् के रूप स्त्रीलिंग तथा पुल्लिंग में एक समान ही होते हैं।
2. वर्तमान काल की क्रिया के आगे 'स्म' जोड़ देने पर वह भूतकाल की हो जाती है, जैसे- रामः गच्छति। (राम जाता है), वर्तमान काल- रामः गच्छति स्म। (राम गया था) भूत काल।
लट् लकार में अनुवाद or लट् लकार के वाक्य
अहम् पठामि । - मैं पढ रहा हूँ ।
अहम् खादामि । - मैं खा रहा हूँ।
अहम् वदामि । (मैं बोल रहा हूँ)
त्वम गच्छसि । (तुम जा रहे हो)
सः पठति (वह पढता है)
तौ पठतः (वे दोनो पढते हैं)
ते पठन्ति (वे सब पढते हैं)
युवाम वदथः (तुम दोनो बताते हो )
युयम् वदथ (तुम सब बताते हो, बता रहे हो)
आवाम् क्षिपावः (हम दोनो फेंकते हैं)
वयं सत्यम् कथामः (हम-सब सत्य कहते हैं)
लट् लकार के अन्य हिन्दी वाक्यों का अनुवाद व उदाहरण

जब मैं यहाँ होता हूँ तब वह दुष्ट भी यहीं होता है। - यदा अहम् अत्र भवामि तदा सः दुष्टः अपि अत्रैव भवति।

जब हम दोनों विद्यालय में होते हैं… - यदा आवां विद्यालये भवावः …

तब तुम दोनों विद्यालय में क्यों नहीं होते हो ? - तदा युवां विद्यालये कथं न भवथः ?

जब हम सब प्रसन्न होते हैं तब वे भी प्रसन्न होते हैं। - यदा वयं प्रसन्नाः भवामः तदा ते अपि प्रसन्नाः भवन्ति।

प्राचीन काल में हर गाँव में कुएँ होते थे। - प्राचीने काले सर्वेषु ग्रामेषु कूपाः भवन्ति स्म।

सब गाँवों में मन्दिर होते थे। - सर्वेषु ग्रामेषु मन्दिराणि भवन्ति स्म।

मेरे गाँव में उत्सव होता था। - मम ग्रामे उत्सवः भवति स्म।

आजकल मनुष्य दूसरों के सुख से पीड़ित होता है। - अद्यत्वे मर्त्यः परेषां सुखेन पीडितः भवति।

जो परिश्रमी होता है वही सुखी होता है। - यः परिश्रमी भवति सः एव सुखी भवति।

केवल बेटे ही सब कुछ नहीं होते… - केवलं पुत्राः एव सर्वं न भवन्ति खलु…

बेटियाँ बेटों से कम नहीं होतीं। - सुताः सुतेभ्यः न्यूनाः न भवन्ति।
एकस्य धनिकस्य गृहम् एकः चोरः चोरयितुं गतवान्।

तस्य गृहस्य अन्तः यत्र शेवधिः स्थापितः आसीत् तस्य उपरि लिखितम् आसीत्

४५६ एतान् अङ्कान् नोदयति चेत् शेवधेः द्वारम् उद्घाटितं भविष्यति इति।

यदा सः चोरः एतान् अङ्कान् नोदितवान् तदा उच्चैः सङ्केतध्वनिः अभवत्।

ध्वनिं श्रुत्वा झटिति तस्य धनिकस्य गृहम् आरक्षकाः आगतवन्तः।

आरक्षकाः आगत्य तं चोरं गृहीतवन्तः।

गमनसमये सः चोरः धनिकम् उक्तवान्- अद्यारभ्य मानवतायां मम विश्वासः समाप्तः।

-प्रदीपः!

😁😂😆🤣😁😂😁🤣

#hasya