संस्कृत संवादः । Sanskrit Samvadah
4.87K subscribers
3.11K photos
293 videos
308 files
5.89K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - द्वादशी पूर्ण रात्रि तक (वृद्धि तिथि)

दिनांक - 09 दिसम्बर 2023
दिन - शनिवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - चित्रा सुबह 10:43 तक तत्पश्चात स्वाती
योग - शोभन रात्रि 11:37 तक तत्पश्चात अतिगण्ड
राहु काल - सुबह 09:50 से 11:11 तक
सूर्योदय - 07:09
सूर्यास्त - 05:55
दिशा शूल - पूर्व
ब्राह्ममुहूर्त - प्रातः 05:23 से 06:16 तक
निशिता मुहूर्त - रात्रि 12:066 से 12:59 तक
व्रत पर्व विवरण - उत्पत्ति एकादशी (भागवत)
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - निर्वाणषट्कम्
🗓०९/१२/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (निर्वाणषट्कस्य श्लोलानां विवरणम्) अभिक्रम्य आगच्छत।


https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🍃एकः स्वादु न भुञ्जीत एकश्चार्थान् न चिन्तयेत् ।
एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ।।

🔆 एकाकी न भोजनं कुर्यात् एकाकी च धनार्जनविषये न चिन्तयेत् एकाकीच निर्जनवनेषु न गच्छेत् तथैव नैकेषु सुप्तेषु एकः न प्रजागर्य रक्षणं कुर्यात्।

अकेले अकेले स्वादिष्ट व्यंजन नहीं खाना चाहिए , अकेले धन कमाने के विषय में योजना नहीं बनानी चाहिए , अकेले (निर्जन स्थान) वनों में नहीं जाना चाहिए और बहुत सारे सोते हुए लोगों की सुरक्षा के लिए सिर्फ अकेले ही नहीं जगना चाहिए।

#Subhashitam
कृष्णं लालयति _______ माता यशोदा।
Anonymous Quiz
10%
तस्यै
56%
तस्य
15%
तस्मै
18%
तस्याः
Live stream scheduled for
संस्कृत संवादः । Sanskrit Samvadah
अधी+शीङ् (सोना)- के साथ हमेशा सप्तमी विभक्ति के स्थान पर द्वितीया विभक्ति का ही प्रयोग होता है। ------------------------------------ (१) मेरे दादा जी खाट पर सोते थे = ••मम पितामह: खट्वाम् अधिशेते स्म। (द्वितीया विभक्ति) ••मम पितामह: खट्वायां शेते स्म। (सप्तमी…
(७) मैं गर्मी में कूलर चलाकर ही पलंग पर सोता हूं =
•• ग्रीष्मर्तौ अहं शीतकं चालयित्वा एव पर्यङ्कम् अधिशये। (द्वितीया विभक्ति)
•• ग्रीष्मर्तौ अहं शीतकं चालयित्वा एव पर्यङ्के शये। (सप्तमी विभक्ति)

(८) हम दोनों गर्मी की रात में प्राकृतिक हवा का आनन्द लेते हुए छत पर सो जाते हैं =
•• आवां ग्रीष्मरात्रौ प्राकृतिकवायुना आनन्दं स्वीकुर्वन्तौ छदि: एव अधिशेवहे। (द्वितीया विभक्ति)
•• आवां ग्रीष्मरात्रौ प्राकृतिकवायुना आनन्दं स्वीकुर्वन्तौ
छदिषि एव शेवहे। ( सप्तमी विभक्ति)

(९) हमलोग छुट्टी के दिन भीषण गर्मी की दोपहर में अपने घर पर चटाईयों पर सो जाते हैं =
•• वयम् अवकाशकाले प्रचण्डातपे मध्याह्नकाले अस्माकं गृहे कटान् अधिशेमहे।(द्वितीया विभक्ति)
•• वयम् अवकाशकाले प्रचण्डातपे मध्याह्नकाले अस्माकं गृहे कटेषु शेमहे।(सप्तमी विभक्ति)

------------------------------------------------------------------------
आग लगने पर उसे कई बार पानी डालकर बुझाते हैं।
•• अग्निलग्ने सति तम् असकृत् जलं निक्षिप्य निर्वापयाम:।

पानी डालने से आग कैसे बुझ जाती है?
•• जलस्य निक्षेपणेन अग्नि: कथं निर्वापितो भवति?

पानी ज्वलनशील पदार्थ को ठंडा कर देता है जिससे आग का फैलाव बन्द हो जाता है।
•• जलं ज्वलनशीलपदार्थं शीतलीकरोति येन अग्ने: प्रसारणं समाप्तं भवति।

आग को जलने के लिए हवा (ऑक्सीजन)आवश्यक है।
•• अग्ने: ज्वलनाय ऑक्सीजन इति वायुतत्त्वम् आवश्यकमस्ति।

पानी डालने पर जो जलवाष्प बनता है वह बाहर से वायु(ऑक्सीजन) को प्रवेश नहीं करने देता जिससे आग बुझ जाती है।
••अग्ने: उपरि जलस्य पातनेन य: जलवाष्पो भवति। स च बहिर्भागात् ऑक्सीजन इति वायुतत्त्वम् अन्तः प्रवेष्टुं न ददाति अनेन अग्नि: निर्वापितो भवति।

यह भाप आग का सम्पर्क ऑक्सीजन से तोड़ देता है।
•• एष वाष्प: ऑक्सीजन इति वायुतत्त्वात् अग्ने: सम्पर्क-भंजनं करोति ।

~उमेशगुप्तः #vakyabhyas
कदाचित् काचित् बालिका काञ्चनमणिभिः हारं रचयन्ती आसीत् । मध्ये मध्ये तया काचमणयः अपि योजिताः आसन् । सुवर्णमणिभिः सह स्थिताः काचमणयः अपि सुवर्णमणिवत् भासन्ते इत्यतः तया भ्रान्त्या एवं कृतम् आसीत् । एतत् दृष्ट्वा कश्चित् तस्याः अविवेकिताम् अनिन्दत् । तदा अपरः अवदत् - 'काचमणीन् काञ्चनमणीन् च एकसूत्रतया योजयित्वा एषा हारं रचितवती इत्येतत् न महते अपराधाय । यतः एषा तु अल्पवयस्का बाला । किन्तु आश्चर्यं नाम सर्वं जानन् पाणिनिः एव श्वानं, युवकम्, इन्द्रं च एकसूत्रतया योजितवान् अस्ति' इति । (पाणिनिः 'श्वयुवमघोनाम्....' इति व्याकरणसूत्रं रचयन् स्वसूत्रे शुनकं, युवकम्, इन्द्रं च एकत्रैव निवेशितवान् अस्ति ।)
५. ओष्ठौ

जिन वर्णों का उच्चारण करने के लिए हमारे दोनों भी ओष्ठ मिलने जरूरी होते हैं वे वर्ण ओष्ठ्य वर्ण होते हैं।

निम्न वर्णों को ओष्ठ्य माना जाता है -

स्वर - उ। ऊ॥
वर्गीय व्यंजन - प्। फ्। ब्। भ्। म्॥
अयोगवाह - उपध्मानीय विसर्ग

(उपध्मानीय विसर्ग किसे करते हैं? यहां क्लिक करें।)

🌐 kakshakaumudi.in
#sanskritlessons
This beggar got ₹ 250. He went to a star hotel and had a heavy meal. A bill of Rs 1500 came, he told the manager, he has no money.

The manager handed him over to the police. The beggar gave ₹ 250  to the police and escaped.

It is called Financial Management.

#hasya
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्।।1.19।।
धार्तराष्ट्राणां हृदयानां किम् अभवत्।
Anonymous Quiz
16%
व्यनुनादनम्
56%
व्यदारणम्
23%
विदरणम्
5%
घोषणम्
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - अभिरुचिः
🗓१०/१२/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (स्वाभिरुच्याः विषये वक्तव्यमस्ति) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Audio