संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃मार्गे समस्याः शतशो विकीर्णाः
मनोबलाब्धेः पुरतोतिसूक्ष्मा:|
शक्त्या प्रयुक्त्या सह युक्तिबुद्ध्या
मार्गन्ति धीरा चतुराः प्रबुद्धाः
||

🔆मार्गे स्थिताः शतशः समस्याः अपि मनसः बलस्य दृढसंकल्पस्य सागरस्य पुरतः सूक्ष्माः एव भवन्ति।
चिन्तनेन धैर्यवान बुद्धिमन्तः मार्गं प्राप्नुवन्ति एव।

Hundreds of challenges are scattered in path but in front of ocean of determination they are tiny. With ideas, wise & patient ones find ways.

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
अष्ट का अर्थ होता है आठ , अत: अष्टधातु में आठ धातुओं को मिलाया जाता है। •• अष्ट इत्यस्य हिन्द्यर्थो भवति - आठ ,अत: अष्ठधातौ अष्टधातूनां मिश्रणं भवति। ये सभी आठ धातु अपना-अपना महत्त्व रखती है और इनके मिश्रण से जो धातु बनता है उसमें इन सभी का गुण पाया जाता…
राहु की दुर्दशा में दाहिने हाथ में इस धातु का कड़ा पहनना शुभ माना जाता है।
•• राहुदशायां दक्षिणहस्ते एतस्य धातो: वलयधारणं शुभं मन्यते।

अष्ट धातु का बना हुआ कड़ा या अंगूठी पहनने से मन शांत और चिंता मुक्त होता है।
•• अष्टधातुनिर्मितेन वलयधारणेन ऊर्मिकाधारणेन वा मन: शान्तं चिन्तामुक्तं च भवति।

मानसिक तनाव दूर होते है और
स्वास्थ्य पर अच्छा प्रभाव बना रहता है।
•• मानसिकदुश्चिन्ता दूरीभवति तथा स्वास्थ्येऽपि सुप्रभावो भवति।

यह वात कफ आदि बीमारियों को दूर करता है।
•• एष वातकफादिरोगान् दूरं करोति।

यह धातु दिमाग पर भी असर डालती है और व्यक्ति तुरंत निर्णय लेने में सक्षम हो जाता है।
•• अयं धातुः मस्तिष्कमपि प्रभावितं करोति तथा व्यक्तिः तत्क्षणमेव निर्णयं कर्तुं समर्थो भवति।

व्यापार में फायदा और शुभ हो इसके लिए भी इस धातु से निर्मित अंगूठी धारण की जाती है।
•• व्यापारे लाभ: शुभश्च स्ताम् - अस्य कृते अपि अस्या: धातुनिर्मितोर्मिकाया: धारणं क्रियते।

अष्ट धातु में एक धातु पारा होती है। इसे कैंसर का कारण माना जाता है।
•• अष्टधातौ एकं धातु पारदं भवति यत् कर्करोगस्य कारणं मन्यते।

इसलिए आजकल अष्ट धातु से बने कड़े और अंगूठी का प्रयोग कम हो गया है।
•• अत: अद्यत्वे अष्टधितुनिर्मितानां वलयानाम् ऊर्मिकायां च प्रयोग: न्यूनमभवत्।

इसके समाधान के लिए आज कल पंचधातु का प्रयोग किया जा रहा है।
•• एतस्याः समस्यायाः समाधानार्थम् अद्यत्वे पञ्चधातुः उपयुज्यते।

~उमेशगुप्तः

#vakyabhyas
Ganeshatharvasheersham
Challakere Brothers
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - पंचमी दोपहर 02:16 तक तत्पश्चात षष्ठी

दिनांक - 20 सितम्बर 2023
दिन - बुधवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - शुक्ल
नक्षत्र - विशाखा दोपहर 02:59 तक तत्पश्चात अनुराधा
योग - विष्कम्भ 21 सितम्बर प्रातः 03:06 तक तत्पश्चात प्रीति
राहु काल - दोपहर 12:33 से 02:02 तक
सूर्योदय - 06:28
सूर्यास्त - 06:39
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:53 से 05:40 तक
निशिता मुहूर्त - रात्रि 12:10 से 12:57 तक
व्रत पर्व विवरण - ऋषि पंचमी, गुरु पंचमी (ओड़िशा), रक्षा पंचमी (बंगाल)
🍃मत्तः प्रमत्तश्चोन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ।
लुब्धो भीरुस्त्वरायुक्तः कामुकश्च न धर्मवित्


🔆प्रमत्तेन पूर्णः श्रान्तः क्रुद्धः बुभुक्षितः लोभी भीरुः त्वरां यः करोति सदा यः कामभावनया पूर्णः एतादृशः न कदापि धर्मं ज्ञातुं शक्नोति।

मद में डूबा हुआ अर्थात मदमस्त, अविवेकी (जिसे वस्तुस्थिति का ज्ञान न हो), एवं उन्मादी , श्रान्त , क्रोधित, भूखा, लोभी, कायर, धैर्यहीन, और कामवासना से ग्रस्त व्यक्ति कदापि धर्मवेत्ता नहीं होता।

#Subhashitam
ताटकायाः वधं रावणः अकरोत् अतः सः।
Anonymous Quiz
7%
ताटकरि
21%
ताटकारी
59%
ताटकारिः
13%
ताटकारि
अश्वत्थ:
---------------
हिंदू धर्म में पीपल के पेड़ का विशेष महत्व बताया गया है।
••आर्यधर्मे अश्वत्थवृक्षस्य विशिष्टमहत्त्वं कथितमस्ति।

इसलिए हर व्रत, त्योहार पर पीपल के पेड़ की पूजा और उपाय बताए जाते हैं।
•• अत: प्रत्येकं व्रते उत्सवे च अश्वत्थवृक्षस्य पूजनविधि: बोधिता अस्ति।

पितृपक्ष में इसका पौधा लगाना बहुत ही शुभ माना जाता है।
••पितृपक्षे अस्य पादपारोपणं अतीव सुमङ्गलं मन्यते।

अगर कुंडली में गुरु चांडाल योग हो तो भी पीपल का पौधा जरूर लगाना चाहिए।
••यदि कुण्डल्यां गुरुचाण्डालयोगो भवेत् तर्हि अपि अश्वत्थपादपारोपणम् अवश्यं करणीयम्।

वट:
----
पितृपक्ष में बरगद का वृक्ष भी लगाया जाता है।
•• पितृपक्षे वटवृक्षरोपणमपि क्रियते।

इसे लम्बी उम्र के वरदान और मोक्ष की प्राप्रि के लिए बहुत अच्छा माना जाता है
•• एष दीर्घायुर्मोक्षप्राप्त्यर्थं बहूत्तमं मन्यते।

पितरों की आत्मा की शान्ति के लिए आपको बरगद के पेड़ के नीचे बैठकर भगवान शिव की पूजा करनी चाहिए
••पितॄणाम् आत्मानां शान्तये भवान् वटवृक्षस्य अध: उपविश्य भगवन्तं शिवं पूजयेत्।

तुलसी
------------
तुलसी भगवान विष्णु को बहुत प्रिय है, इसलिए पितृपक्ष में आप तुलसी का एक छोटा सा पौधा भी अपने घर के आंगन में लगा सकते हैं।
•• तुलसीपादपो भगवते विष्णवे अत्यन्तं प्रियोऽस्ति,अतः पितृपक्षे भवान् स्वगृहस्य प्राङ्गणे तुलस्याः एको लघुपादपमपि रोपयितुं शक्नोति।

~उमेशगुप्तः

#vakyabhyas
ऋषिस्मरणम्
● ० ● ० ● ०

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक ईमाः प्रजाः ।।

- गीता. १०/६

कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः।
जमदग्निर्वसिष्ठश्च अरुन्धत्या सहाष्टकाः॥
मूर्तिं ब्रह्मण्यदेवर्षेर्बह्मण्यं तेज उत्तमम्।
सूर्यकोटिप्रतीकाशमृषिवृन्दं विचिन्तयेत्

-वर्षकृत्यदिपक

भृगुर्वसिष्ठः क्रतुरङ्गिराश्च
मनुः पुलस्त्यः पुलहश्च गौतमः।
रैभ्यो मरीचिश्च्यवनश्च दक्षः कुर्वन्तु सर्वे मम सुप्रभातम्॥

- वामनपुराण

ऋषयो मनवो देवा मनुपुत्रा महौजसः।
कलाः सर्वे हरेरेव सप्रजापतयस्तथा॥
-श्री मध्दा. १/३/२७

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः।
भृगुर्वसिष्ठो दक्षश्च दशमस्तत्र नारदः॥
- श्री मध्दा. ३/१२/२२

सप्त स्वराः सप्त रसातलानि कुर्वन्तु सर्वे मम सुप्रभातम्॥
सप्तार्णवाः सप्त कुलाचलाश्च
सप्तर्षयो द्वीपवनानि सप्त।
भूरादिकृत्वा भुवनानि सप्त
कुर्वन्तु सर्वे मम सुप्रभातम्॥

– वामनपुराण

सप्त ऋषयः प्रतिहिताः शरीरे सप्त रक्षन्ति सदमप्रमादमम्।
सप्तापः स्वयतो लोकमीयुस्तत्र जागृतो अस्वप्नजौ सत्रसदौ च देवौ॥

सत्यमेव जयते नानृतं
सत्येन पन्था विततो देवयानः।
येनाऽऽक्रमन्त्यृषयोह्याप्तकामा
यत्र तत्सत्यस्य परमं निधानम्॥

- मुण्डक. ३/१/६

ज्ञानं चानुयुगं ब्रूते हरिः सिद्धस्वरूपधृक्।
ऋषिरूपधरः कर्मयोगं योगेशरूपधृक्॥

– श्री शुक

अरुधन्तीसहितसप्तर्षिभ्यो नमः।
– यजु

नमः परमर्षिभ्यो नमः परमर्षिभ्यः।
– मुण्डक. २/३/११
🚩जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि

🌥 🚩युगाब्द-५१२५
🌥 🚩विक्रम संवत-२०८०
⛅️ 🚩तिथि - षष्ठी दोपहर 02:14 तक तत्पश्चात सप्तमी

⛅️ दिनांक - 21 सितम्बर 2023
⛅️ दिन - गुरुवार
⛅️ शक संवत् - 1945
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास - भाद्रपद
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - अनुराधा दोपहर 03:35 तक तत्पश्चात ज्येष्ठा
⛅️ योग - प्रीति रात्रि 01:45 तक तत्पश्चात आयुष्मान
⛅️ राहु काल - दोपहर 02:04 से 03:35 तक
⛅️ सूर्योदय - 06:28
⛅️ सूर्यास्त - 06:38
⛅️ दिशा शूल - दक्षिण दिशा में
⛅️ ब्राह्ममुहूर्त - प्रातः 04:53 से 05:41 तक

#panchang