संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
यह मुनि कल उस झोपड़ी में होगा।
= अयं मुनिः श्वः तस्यां पर्णशालायां भविता।

वे दोनों वेदपाठी परसों उस यज्ञभवन में होंगे।
= अमू छान्दसौ परश्वः अमुष्मिन् चैत्ये भवितारौ।

वे वेदपाठी कल इन यज्ञशालाओं में होंगे।
= अमी श्रोत्रियाः श्वः एषु आयतनेषु भवितारः।

तुम परसों अध्यापक के साथ पर्णशाला में होगे।
= त्वं परश्वः उपाध्यायेन सह उटजे भवितासि।

तुम दोनों कल यज्ञशाला में होगे।
= युवां श्वः चैत्ये भवितास्थः।

वहाँ वेदपाठियों का सामगान होगा।
= तत्र छान्दसानां सामगानं भविता।

तुम सब परसों कुटिया में होगे।
= यूयं परश्वः उटजे भवितास्थ।

वहाँ अगदतन्त्र का व्याख्यान होगा।
= तत्र अगदतन्त्रस्य व्याख्यानं भविता।

मैं कल उस कुटी में होऊँगा।
= अहं श्वः तस्मिन् उटजे भवितास्मि।

उसी में दो उपाध्याय होंगे।
= तस्मिन् एव द्वौ उपाध्यायौ भवितारौ।

#vakyabhyas
एकस्मिन् ग्रामे कस्यचन पुरोहितगृहस्य पुरोभागे मार्गमध्ये एकः शुनकः मृतः अभवत् । तदा पुरोहितः प्रतिवेशिनः कांश्चन आहूय तन्मृतदेहं ततः अपसारयितुं परामृष्टवान् । तेषु कश्चन विनोदप्रियः आसीत्, सः उक्तवान् - 'पुरोहितवर्य ! मरणान्तरसंस्कारं तु भवान् एव जानीयात् नु, अतः तस्य उत्तरक्रियां भवान् हि निर्वर्तयतु' इति ।
पुरोहितः अपि विनोदप्रियः एव, अतः तम् उक्तवान् - ' भवता यदुक्तं तत्तु सत्यमेव, परन्तु आदौ मृतस्य बान्धवाः निवेदनीयाः किल, अतः एवाहं भवतः आहूतवान्' इति । 😊

~ नारदोपाध्यायः

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰सुभाषितादीनि
🗓४ अगस्त २०२३, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Rig Moolam D2.mp3
Rig Moolam D2
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - तृतीया दोपहर 12:45 तक तत्पश्चात चतुर्थी

दिनांक - 04 अगस्त 2023
दिन - शुक्रवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - कृष्ण
नक्षत्र - शतभिषा सुबह 07:08 तक तत्पश्चात पूर्व भाद्रपद
योग - शोभन सुबह 06:14 तक तत्पश्चात अतिगंड
राहु काल - सुबह 11:07 से 12:46 तक
सूर्योदय - 06:11
सूर्यास्त - 07:20
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:45 से 05:28 तक
निशिता मुहूर्त - रात्रि 12:24 से 01:08 तक
व्रत पर्व विवरण - संकष्ट चतुर्थी
Live stream scheduled for
https://youtu.be/YS04BAukt6g
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
संस्कृतभारती सिंहगड जनपद पश्चिम-महाराष्ट्र-प्रांतद्वारा आयोजिता
श्रीज्ञानेश्वरीप्रवचनमाला (सरलसंस्कृतेन)
दिनाङ्कः - ऑगस्टमासस्य चतुर्थदिनाङ्कत: त्रयोदशदिनाङ्कपर्यन्तम् (४-०८-२०२३ तः१३-०८-२०२३)
समयः- प्रात: ७ वादनत: ८ वादनपर्यन्तम्
प्रवाचक: - डॉ. मधुसूदनः पेन्ना

Joining link
Join Zoom Meeting
https://us02web.zoom.us/j/81618291008?pwd=b21OU0NxTzh4RSsvWEtNRmVTdHl0QT09


One tap mobile
+13462487799,,81618291008#,,,,*103664# US (Houston)
+13602095623,,81618291008#,,,,*103664# US


Meeting ID: 81618291008
Passcode: 103664

भवदीय: - कर्नल सतीशः पराञ्जपे
(अध्यक्ष:) संस्कृतभारती पश्चिम-महाराष्ट्रम्
संस्कृत संवादः । Sanskrit Samvadah pinned «संस्कृतभारती सिंहगड जनपद पश्चिम-महाराष्ट्र-प्रांतद्वारा आयोजिता श्रीज्ञानेश्वरीप्रवचनमाला (सरलसंस्कृतेन) दिनाङ्कः - ऑगस्टमासस्य चतुर्थदिनाङ्कत: त्रयोदशदिनाङ्कपर्यन्तम् (४-०८-२०२३ तः१३-०८-२०२३) समयः- प्रात: ७ वादनत: ८ वादनपर्यन्तम् प्रवाचक: - डॉ. मधुसूदनः…»
🍃अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शनम्।
सर्वस्य लोचनं ज्ञानं यस्य नास्त्यन्ध एव सः


🔆 यत् अनेकान् संदेहान् दूरीकरोति परोक्षार्थेन मार्गं दर्शयति तत् नेत्रस्वरूपं ज्ञानं यस्य नास्ति सः अन्धः भवति।

जो अनेकों सन्देहों को दूर करने वाला और परोक्ष अर्थ के द्वारा मार्गदर्शन करने वाला है, वह ज्ञान नेत्र के समान है, इसके बिना मनुष्य अंधे के समान है।

#Subhashitam
चन्द्रयानं तृतीयं प्रक्षेपितं जातम्।
प्रक्षेपितम् अत्र कः धातुः।
Anonymous Quiz
66%
क्षिप्
13%
प्रक्षिप्
17%
क्षेप्
3%
क्षिपि
हम दोनों परसों उस चैत्य में नहीं होंगे।
= आवां परश्वः तस्मिन् चैत्ये न भवितास्वः।

हम सब कल वेदपाठियों की कुटी में होंगे।
= वयं श्वः छान्दसानाम् उटजेषु भवितास्मः ।

वहीं ऋग्वेद का जटापाठ होगा।
= तत्र एव ऋग्वेदस्य जटापाठः भविता।

उपाध्याय लोग भी वहीं होंगे।
= अध्यापकाः अपि तत्र एव भवितारः।

हम लोग भी वहीं होंगे।
= वयम् अपि तत्र एव भवितास्मः।


तेरा यह कार्य परसों रात में होगा।
= तव इदं कार्यं परश्वः निशायां भविता।

आप दोनों कल रात प्रयाग में नहीं होंगे क्या ?
= भवन्तौ श्वः रात्रौ प्रयागे न भवितारौ किम् ?

वे सब तो परसों रात प्रयाग में ही होंगे।
= ते तु परश्वः क्षपायां प्रयागे एव भवितारः।

हम भी वहीं होंगे।
= वयम् अपि तत्र एव भवितास्मः।

यह योगी कल रात कहाँ होगा ?
= एषः योगी श्वः क्षणदायां कुत्र भविता ?

#vakyabhyas