संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
लगता है, इस चिकित्सालय में अच्छी चिकित्सा होगी।
= मन्ये , अस्मिन् चिकित्सालये सुष्ठु रुक्प्रतिक्रिया भवेत् ।

ये दवाएँ इस रोग के लिए पर्याप्त होनी चाहिए।
= एतानि भैषज्यानि एतस्मै उपतापाय अलं भवेयुः।

हम योगी हों।
= वयं योगिनः भवेम।

जिससे रोग न हों।
= येन रुजाः न भवेयुः।

हम दोनों सदाचारी होवें।
= आवां सदाचारिणौ भवेव।

जिससे रोग न हों।
= येन आमयाः न भवेयुः।

मैं आयुर्वेद की बात मानने वाला होऊँ।
= अहं आयुर्वेदस्य वचनकरः भवेयम्।

तुम दोनों इस रोग से शीघ्र मुक्त होओ।
= युवाम् अस्मात् गदात् शीघ्रं मुक्तौ भवेतम् ।

हे भगवान् ! मैं इस रोग से जल्दी छूट जाऊँ।
= हे भगवन् ! अहं अस्मात् आमयात् शीघ्रं मुक्तः भवेयम्।

#vakyabhyas
Rig Moolam C4.mp3
Rig Moolam C4
Forwarded from रामदूतः — The Sanskrit News Platform (ॐ पीयूषः)
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - एकादशी दोपहर 01:05 तक
तत्पश्चात द्वादशी

दिनांक - 29 जुलाई 2023
दिन - शनिवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - शुक्ल
नक्षत्र - ज्येष्ठा रात्रि 12:55 तक तत्पश्चात मूल
योग - ब्रह्म सुबह 09:34 तक तत्पश्चात इन्द्र
राहु काल - सुबह 09:27 से 11:07 तक
सूर्योदय - 06:09
सूर्यास्त - 07:23
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:43 से 05:26 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:08 तक
व्रत पर्व विवरण - पद्मिनी एकादशी


#Panchang
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
https://youtu.be/_TPFG1UNnF0

प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃ऐक्यं बलं समाजस्य तदभावे हि दुर्बल: ।
तस्मादैक्यं प्रशंसन्ति दृढं राष्ट्रहितैषिण:
।।

🔆 यदा जनः एकाकी एव धर्मार्थं स्थितः भवति तदा राष्ट्रं दुर्बलतां प्राप्नोति। परन्तु यदा एतादृशाः जनाः एकत्रिताः भवन्ति तदा राष्ट्रं दृढत्वं प्राप्नोति।

जब व्यक्ति अकेला ही सत्य के लिए खड़ा होता है तो राष्ट्र दुर्बल ही रहता है। परंतु जब ऐसे सभी व्यक्तियों के मध्य एकता स्थापित हो जाती है, तब राष्ट्र का हित होता है।

#Subhashitam
बाल्ये त्वमपि एवमेव आसीत्खलु।
वाक्ये दोषयुक्तं पदं किम्।
Anonymous Quiz
9%
बाल्ये
9%
त्वम्
5%
एवमेव
46%
आसीत्
29%
किमपि नास्ति
🍃आर्जवं हि कुटिलेषु न नीति:
कुटिल जनों के प्रति सरलता नीति नहीं

#Quote
यह गर्भिणी वीर पुत्र को उत्पन्न करने वाली हो।
= एषा आपन्नसत्त्वा वीरप्रसविनी भूयात्।

ये सभी स्त्रियाँ पतिव्रताएँ हों।
= एताः सर्वाः योषिताः सुचरित्राः भूयासुः।

ये दोनों पतिव्रताएँ प्रसन्न रहें।
= एते सुचरित्रे मुदिते भूयास्ताम्।

हे स्वयं पति चुनने वाली पुत्री ! तू पति की प्रिय होवे।
= हे पतिंवरे पुत्रि ! त्वं भर्तुः प्रिया भूयाः।

तुम दोनों पतिव्रताएँ होवो ।
= युवां सत्यौ भूयास्तम् ।

वशिष्ठ ने दशरथ की रानियों से कहा –
= वशिष्ठः दशरथस्य राज्ञीः उवाच –

तुम सब वीरप्रसविनी होओ।
= यूयं वीरप्रसविन्यः भूयास्त ।

मैं मधुर बोलने वाला होऊँ।
= अहं मधुरवक्ता भूयासम्।

सावित्री ने कहा –
सावित्री उवाच

मैं स्वयं पति चुनने वाली होऊँ।
= अहं वर्या भूयासम्।

माद्री और कुन्ती ने कहा –
माद्री च पृथा च ऊचतुः –

हम दोनों वीरप्रसविनी होवें।
= आवां वीरप्रसविन्यौ भूयास्व ।

हम सब राष्ट्रभक्त हों।
वयं राष्ट्रभक्ताः भूयास्म ।

हम सब चिरञ्जीवी हों।
= वयं चिरञ्जीविनः भूयास्म।

#vakyabhyas
Rig Moolam C5.mp3
Rig Moolam C5
Forwarded from रामदूतः — The Sanskrit News Platform (ॐ पीयूषः)
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - द्वादशी सुबह 10:34 तक तत्पश्चात त्रयोदशी

दिनांक - 30 जुलाई 2023
दिन - रविवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - शुक्ल
नक्षत्र - मूल रात्रि 09:32 तक तत्पश्चात पूर्वाषाढ़ा
योग - इन्द्र सुबह 06:34 तक तत्पश्चात वैधृति
राहु काल - शाम 05:43 से 07:23 तक
सूर्योदय - 06:09
सूर्यास्त - 07:23
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:43 से 05:26 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:08 तक
व्रत पर्व विवरण - प्रदोष व्रत

#Panchang
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
https://youtu.be/tgQXatZh80c

प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।