संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
भिक्षो मांसनिषेवणं च कुरुषे किं तेन मद्यं विना मद्यं चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह ।
तासामर्थरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोऽस्ति भवतः भ्रष्टस्य का वा गतिः ॥


कश्चन भिक्षुः (संन्यासी) मांसं खादन् आसीत् । तं दृष्ट्वा कश्चित् अपृच्छत् - 'आर्य ! किं भवता मांसं सेव्यते ?' भिक्षुः अवदत् - 'आम् । किन्तु मांसेन सह मद्यम् अपि नास्ति किल इति मम खेदः' इति । प्रष्टा आश्चर्येण अपृच्छत् - 'किं मद्यसेवनाभ्यासः अपि अस्ति भवतः ?' इति । 'आम् । यदि तत् वाराङ्गना काचित् दद्यात् तर्हि महान् सन्तोषः' इति अवदत् भिक्षुः । 'वाराङ्गनार्थं धनम् आवश्यकं खलु ? तत् कथं प्राप्यते ?' - प्रष्टा अपृच्छत् । 'तत् तु द्यूतेन चौर्येण वा प्राप्यते' - इति शान्ततया अवदत् भिक्षुः । 'भिक्षुणा सता भवता मांसं मद्यं च सेव्यते । वाराङ्गना उपगम्यते । द्यूतं चौर्यं चापि क्रियते ! किम् एतत् सर्वम् !' इति आश्चर्येण पृष्टवान् प्रष्टा । तदा भिक्षुः खेदेन अवदत् - 'यदि भ्रष्टता प्राप्यते तर्हि एवमेव अधोगतिः भवति क्रमशः । सकृत् भ्रष्टस्य अधःपतनं सहजम्' इति ।

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 जल-आप्लावः
🗓११ जुलै २०२३, मङ्गवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(जलकारणेन आगतानां प्राकृतिकीनां आपदां कारणं तथा निवारणं किं यथा आप्लावः भूस्खलनम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
National_Sanskrit_Convention_Final_Invitation_Card_07_06_2023.pdf
4.8 MB
National Sanskrit Convention Final Invitation Card 07-06-2023
NSU, Tirupati
Rig Moolam A2.mp3
Rig Moolam A2
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - नवमी शाम 06:04 तक तत्पश्चात दशमी

दिनांक - 11 जुलाई 2023
दिन - मंगलवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - कृष्ण
नक्षत्र - अश्विनी शाम 07:04 तक तत्पश्चात भरणी
योग - सुकर्म सुबह 10:53 तक तत्पश्चात धृति
राहु काल - शाम 04:07 से 05:48 तक
सूर्योदय - 06:01
सूर्यास्त - 07:29
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:37 से 05:19 तक
निशिता मुहूर्त - रात्रि 12:24 से 01:06 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/CdXjTxs5VbI
🍃 अशांतस्य कुतः सुखम्
अशांत व्यक्ति को सुख कैसे मिल सकता है?

#Quote
🍃अन्तस्तिमिरनाशाय शाब्दबोधो निरर्थकः ।
न नश्यति तमो नाम कृतय दीपवार्तया

--सूक्तिमाला

🔆मनसि यः तमः पूरितः वर्तते तस्य शमनं नीतिवाक्यैः एव न भवितुं शक्नोति यथा रात्रिकालस्य अन्धकारः दीपविषये चर्चां कृत्वा न नश्यति।

Knowing the meanings of words (alone) is not helpful in removing the inner darkness. Darkness does not disappear by talking about light/lamp.

#Subhashitam
गोमातरि सर्वदेवः विद्यमानः भवति।
विद्यमानः अत्र कः प्रत्ययः वर्तते।
Anonymous Quiz
67%
शानच्
10%
शतृ
22%
मतुप्
2%
क्त
तुम दोनों मुझे खीर देते हो।
= युवां मह्यं पायसं यच्छथः। ( यच्छ् – देना )

हम दोनों तुम सबको सेवइयाँ देते हैं।
= आवां युष्मभ्यं सूत्रिकाः यच्छावः।

क्या तुझमें बुद्धि नहीं है ?
= किं त्वयि बुद्धिः नास्ति ?

मुझमें बुद्धि है, तुम क्यों कुपित होते हो ?
= मयि बुद्धिः अस्ति, त्वं कथं कुपितः भवसि ?

तुम ये मिठाईयाँ अकेले ही खाते हो ?
= त्वम् इमानि मिष्टान्नानि एकाकी एव खादसि ?

हाँ, क्यों ?
= आम्, कथमिव ?

क्या तुम शास्त्र का यह वाक्य नहीं मानते ?
= किं त्वं शास्त्रस्य इदं वाक्यं न मन्यसे ?

कि- “स्वादिष्ट चीज अकेले नहीं खानी चाहिए”- ऐसा।
= यत् – “एकः स्वादु न भुञ्जीत” इति।

ओह ! अब समझा !
= अहो ! इदानीम् अवगतम् !

ये रसगुल्ले हम दोनों के हैं।
= इमे रसगोलाः आवयोः सन्ति।

किन्तु ये लड्डू हमारे नहीं हैं।
= किन्तु इमानि मोदकानि आवयोः न सन्ति।

ये मीठी जलेबियाँ तुम्हारी ही हैं।
= इमाः मधुराः कुण्डलिकाः तव एव सन्ति।

मैं तो इन्हें तुम्हें भी देता हूँ।
= अहं तु इमाः तुभ्यम् अपि ददामि।

#vakyabhyas
Live stream scheduled for
Q: What is the exact meaning of, and difference between, सकर्मक/अकर्मक and परस्मैपदी/आत्मनेपदी in a धातु? Are the two concepts related, and if so, how?

A: It's a very good question! In Sanskrit, a धातु (verbal root) indicates a क्रिया (action), and both सकर्मक/अकर्मक and परस्मैपदी/आत्मनेपदी of a धातु relate to the nature of its corresponding क्रिया.

Let us take सकर्मक/अकर्मक first. The कर्म of a क्रिया (action) is basically the आश्रय of the क्रिया-फल (the locus of the result of that action). If the क्रिया-फल-आश्रय is the कर्तृ entity itself, then the क्रिया/धातु is अकर्मक, and if the locus is anywhere other than the कर्तृ, the क्रिया/धातु is सकर्मक. E.g. in वृधुँ (वृध्) वृद्धौ, the action of growing, the result of the action of growing can be in the कर्तृ itself, so it is अकर्मक, and if something else is being grown by the कर्तृ, it has to be expressed as a णिजन्त. Whereas in डुपचँष् पाके, the result of cooking is never in the कर्तृ itself, so it is सकर्मक. Thus, अकर्मक literally means "acting on self" and सकर्मक literally means "acting on others".

Now, a deeper question is, who is the intended beneficiary (सम्प्रदान) of the result of the action? If this is the कर्तृ itself, the धातु is आत्मनेपदी, and if not, it is परस्मैपदी. Thus, आत्मने literally means "intended for self" and परस्मै literally means "intended for others". Staying with डुपचँष् पाके as an example, though it needs a कर्म for the result, the cooked food can be intended for the कर्तृ himself/herself, or for others. Accordingly, we have आत्मनेपदी (e.g. पचते) or परस्मैपदी (e.g. पचति) respectively.

In Vedic Sanskrit, almost all धातुs were उभयपदी, and could be put in either form depending on the intended beneficiary. In classical Sanskrit, which is what we use today, this got hardened based on the predominant usage into आ.प., प.प. and उ.प. forms, and only in उ.प. धातुs like डुपचँष् पाके we still get to select the form based on intended use, else we use आ.प. or प.प. as the case may be, irrespective of the intended beneficiary.

Thus the key intuition is, कर्मकता depends on क्रिया-फल-आश्रय, the locus of the result (acting-on-self vs acting-on-others), while आत्मने/परस्मै depends on क्रिया-फल-सम्प्रदान, the intended beneficiary (effectee) of the result (intended-for-self vs intended-for-others). Therefore, there is no direct relation between the two concepts.

However, it is my belief that in practice, actions that act on the self are more likely to be intended for self, therefore statistically we may find that अकर्मक धातुs are आत्मनेपदी more often than परस्मैपदी, though I have not formally tested this.

The best example for a धातु being उभयपदी earlier is the famous Upanishad वाक्यम् सत्यमेव जयते. That is, सत्यम् एव जयते. Truth alone triumphs. If you see the धातुपथ, it will say जि जये is परस्मैपदी and सकर्मक, because normally the result of winning is on someone else, and so is the intended benefit (effect). However, there is a deeper insight that all enemies are essentially internal (the षड्रिपु's of unbalanced काम, क्रोध etc). Therefore all defeats and victories are essentially internal. Also since Truth is ultimate, it does not need to defeat anyone, but just assert itself. Hence the आत्मनेपदी form, जयते. Today, since जि जये is classified as परस्मैपदी based on predominant usage, we call the use of जयते in this वाक्यम् as छान्दस/आर्ष-प्रयोग.

नमोनमः. 🙏😊
- Amit Rao

#sanskritlessons
Rig Moolam A3.mp3
Rig Moolam A3