संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 वार्ताः
🗓२७जून् २०२३, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(स्वस्थानीयां प्रादेशिकीं आन्ताराष्ट्रीयां वा वार्तां श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - नवमी 28 प्रातः 03:05 तक तत्पश्चात दशमी

दिनांक - 27 जून 2023
दिन - मंगलवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - आषाढ़
पक्ष - शुक्ल
नक्षत्र - हस्त दोपहर 02:03 तक तत्पश्चात चित्रा
योग - वरियान सुबह 06:24 तक तत्पश्चात परिघ
राहु काल - शाम 04:06 से 05:47 तक
सूर्योदय - 05:56
सूर्यास्त - 07:29
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:33 से 05:15 तक
निशिता मुहूर्त - रात्रि 12:22 से 01:04 तक
व्रत पर्व विवरण - भडली नवमी
🍃अनुल्लङ्घनीयः सदाचारः
सदाचार का उल्लङ्घन नहीं करना चाहिए।

#Quote
🍃आशापिशाचिकाविष्टः पुरतो यस्य कस्यचित्।
वन्दते निन्दति स्तौति रोदिति प्रहसत्यपि


नराभरणम्

🔆 आशया बद्धः जनः कस्यापि जनस्य पुरतः तस्य प्रशंसां करोति अवनमति तस्य पूजनं करोति हसति रोदिति अथवा निन्दनं करोति। अतः आशया मुक्ताः भवितुं प्रयासाः कर्तव्याः।

The one who is possessed by a demoness called āśā (hope) bows down, condemns, praises, cries, and laughs, in front of anyone.

#Subhashitam
सः - तेषाम्
एषः - एतेषाम्
अयम् -
Anonymous Quiz
19%
अयेषाम्
17%
एतेषाम्
8%
न कश्चित्
55%
एषाम्
संस्कृत संवादः । Sanskrit Samvadah
एक व्यक्ति एक जंगल से गुजर रहा था। ••एको जन: एकस्मात् वनात् अतति स्म। उसने झाड़ियों के बीच एक सांप फंसा हुआ देखा। ••स गुल्मानां मध्ये एकं निपतन्तं सर्पं दृष्टवान्। सांप ने उससे सहायता मांगी तो उसने एक लकड़ी की सहायता से सांप को वहां से निकाला। ••यदा सर्पः…
यह सुन कर सांप ने कहा कि अब तो मैं डसूंगा।
••एतच्छ्रुत्वा सर्प: अकथयत् यत् इदानीं तु अहं दङ्क्ष्यामि।

उस आदमी ने कहा कि एक और फैसला ले लेते हैं।
••स जन: अकथयत् यत् एकम् इतोऽपि निर्णयं कारयाव।

सांप मान गया और उन्होंने एक गधे से फैसला करवाया।
••सर्प: स्वीकृतवान् स च एकं गर्दभं निर्णयं कर्तुम् अकथयत्।

गधे ने भी यही कहा कि भलाई का जवाब बुराई ही है क्योंकि जब तक मेरे अंदर दम था मैं जब तक काम करने लायक था अपने मालिक के काम आता रहा जैसे ही मैं बूढ़ा हुआ उसने मुझे भगा दिया।
••गर्दभोऽपि इदमेव अकथयत् यत् परोपकारस्य प्रतिशोध: अपकार: एव अस्ति,यतोहि यावत् अहं युवावस्थायां स्वामिन: कार्ययोग्य आसं तावत् स मां स्वावासे स्थापितवान्,परन्तु यदा वृद्धोऽभवं तदैव स मम तत: पलायनं कारितवान्।

सांप उसको डंसने ही वाला था कि उसने मिन्नत करके कहा कि एक आखरी अवसर और दो।
••सर्प: तं दंष्टु सिद्धः एव आसीत् यत् स: अनुनयं कृत्वा अकथयत् यत् मह्यम् एकमवसरम् इतोऽपि ददातु।

सांप के पक्ष में दो फैसले हो चुके थे इसलिए वह अन्तिम फैसला लेने पर मान गया।
••सर्पस्य पक्षे द्वौ निर्णयौ अभवताम्, अतः स: अन्तिमनिर्णयं कर्तुं सहमतः अभवत्।

अबकी बार वे दोनों एक बंदर के पास गये और उसे भी सारी बातें बताई और कहा - आप ही फैसला कीजिए।
••इदं वारं तौ एकं वानरं निकषा गतौ तमपि च सर्ववृत्तान्तं ज्ञापयित्वा अकथयताम् - भवान् एव निर्णयं करोतु।

बंदर ने आदमी से कहा कि मुझे उस झाड़ियों के पास ले चलो, सांप को अंदर फेंको और फिर मेरे सामने बाहर निकालो, उसके बाद ही मैं फैसला करूंगा।
••वानर: नरमकथयत् यत् मां त्वं गुल्मं निकषा गमय, प्रथमत: सर्पं गुल्मस्य अन्तर्भागे प्रक्षिप्य पुनश्च मम पुरतः बहिर्निष्कासय, तदनन्तरमेव अहं निर्णयं करिष्यामि।

वे तीनों वापस उसी जगह पर आ गये।
••त्रयः अपि ते पुनः तस्मिन् एव स्थाने पुनरागताः।

उस आदमी ने सांप को झाड़ियों में फेंक दिया और फिर बाहर निकालने ही लगा था कि बंदर ने मना कर दिया और कहा कि उसके साथ भलाई मत करो क्योंकि यह भलाई के योग्य नहीं है।
••सः पुरुषः सर्पं गुल्मेषु प्रक्षिप्य पुन: तं बहिर्निष्कासितुं प्रवृत्तः एव आसीत् यत् वानर: तं नरं वारयन् अकथयत् यत् तेन सह उपकारं मा कुरु, यतोहि एष उपकारस्य योग्यो नास्ति।

~उमेशगुप्तः

#vakyabhyas
अहं यदा वाट्सएप्मध्ये अनवधानकारणेन *delete for everyone* एतस्य स्थाने *delete for me* इति करोमि।
तदा अहं वाट्सएप् प्रति -

Ab kuch nahi ho sakta kya?
इदानीं किमपि न भवितुम् अर्हति किम्
#hasya
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 प्रेरणादायिनी घटना
🗓२८जून् २०२३, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कामपि प्रेरणादायिनीं सत्यां श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
भगवद्गीतया सह जागरणम्
आयोजक: - स्वामीविवेकानन्दलोकसंसद: स्वाध्यायविभाग:
दिनांक: - २८-०६-२०२३
दिवस: - वुधवासर:
प्रवचनम् - चतुर्दशोऽध्याय:(गुणत्रयविभागयोग:)
श्लोकसंख्या- १७-१८
संयोजनम् - श्रीजयराममिश्र:
5.30-5.32 AM (प्रात:स्मरणम्):- श्रीनारायणनम्वूदिरि
5.32- 5.37AM (श्लोकावृत्ति:):- श्रीमतीकृष्णप्रियाहाति
5:37 - 6:20 AM (प्रवचनम्):- प्रो.दाशगौरप्रिया
6:20 - 6:29 AM (समापनटिप्पणी): डॉ.पद्मादेवी
6:29-6:30 AM (शान्तिपाठ:)
https://meet.google.com/cbc-wwxr-ess
Forwarded from रामदूतः — The Sanskrit News Platform (ॐ पीयूषः)
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - दशमी 29 प्रातः 03:18 तक तत्पश्चात एकादशी

दिनांक - 28 जून 2023
दिन - बुधवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - आषाढ़
पक्ष - शुक्ल
नक्षत्र - चित्रा शाम 04:01 तक तत्पश्चात स्वाती
योग - परिघ सुबह 06:09 तक तत्पश्चात शिव
राहु काल - दोपहर 12:43 से 02:24 तक
सूर्योदय - 05:57
सूर्यास्त - 07:29
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:33 से 05:15 तक
निशिता मुहूर्त - रात्रि 12:22 से 01:04 तक