संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
महता कौशल्येन युवती दण्डं भ्रामयन्ती _____।
Anonymous Quiz
22%
असि
67%
वर्तते
11%
विद्ये
प्रदीपः। अरुण भवतः गणितपुस्तकं दास्यसि किम्।
प्रदीप। अरुण तुम्हारी गणित की पुस्तक मिलेगी क्या।

अरुणः। भवान् किमर्थं विद्यालयं नागतवान्।
अरुण। आप विद्यालय क्यों नहीं आये।

प्रदीपः। मम अतीव शिरोवदेना आसीत्। अतः शयनं कृतवान्।
प्रदीप। मेरे सिर में दर्द था। इसलिए सोता रहा।

अरुणः। इतिहासपुस्तकं भवान् इतोऽपि न दत्तवान्। इदानीं गणितपुस्तकमपि नयसि। कदा प्रतिदास्यसि।
अरुण। इतिहास की पुस्तक आपने अभी तक नहीं दी। इस समय आप गणित की पुस्तक भी ले जा रहे हो।

प्रदीपः। श्वः सायंकाले भवते पुस्तकं दास्यामि।
प्रदीप। कल शाम को आपकी पुस्तक दूंगा।

ज्योतिः। प्रदीप भवान् असत्यं वदति किम्। श्वः भवान् बन्धुगृहं गमिष्यति। परश्वः आगमिष्यसि। कदा गणितपुस्तकं दास्यसि।
ज्योति। आप असत्य बोल रहे हैं क्या। कल आप भाई के यहाँ जाएंगे परसों आएंगे तो कब गणित की पुस्तक देंगे।

प्रदीपः। अहं विस्मृतवान्। परश्वः निश्चयेन पुस्तकं दास्यामि।
प्रदीप। मैं भूल गया। परसो निश्चित पुस्तक दे दूंगा।

कृष्ण। ज्योतिः अद्य मम गृहम् आगच्छ। सम्यक् पठिष्यावः।
कृष्ण। ज्योति मेरे घर आओ। अच्छे से पढ़ेंगे।

अरुणः। भवान् पठिष्यति लेखिष्यति इति वदति केवलम्।
अरुण। आप पढ़ेंगे लिखेंगे केवल इतना बोलते हैं।

कृष्णा। मालाशिक्षिका श्वः संस्कृतपाठं लेखिष्यति। द्वितीयपाठस्य प्रश्नान् प्रक्ष्यति। रिक्तस्थानानि पूरणार्थं दास्यति। अतः बहु पठिष्यामि।
कृष्णा। मालाशिक्षिका कल संस्कृत का पाठ लिखाएंगी। द्वितीय पाठ का प्रश्न पूछेंगी। खाली स्थान पूरा करो ऐसा प्रश्न देगीं। इसलिए बहुत पढ़ूंगी।

अरुणः। भवन्तः मम गृहम् आगच्छन्तु। सर्वे मिलित्वा पठिष्यामः।
अरुण। आप सभी मेरे घर आओ। हम मिलकर पढ़ेंगे।

ज्योतिः। भवन्तौ द्वौ अपि मिलतां चेत् न पठिष्यतः युद्धमेव करिष्यतः अतः स्वगृहे एव पठताम्।
ज्योति। आप दोनों मिल गये तो नहीं पढ़ोगे लड़ोगे। इसीलिए अपने घर में ही पढ़ो।

#vakyabhyas #samvadah
दिल्ल्यां तु पट्टिका धार्या
चण्डीगृहे तथैव च ।
यदा तु हरियाणायां😀
शैत्येऽहं कम्बलप्रियः॥

~ रविदत्तशर्मा, ह.के.वि.

#Hasya
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰जलराशिविवरणम्
🗓१७ जून् २०२३, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कस्य अपि समुद्रस्य तडागस्य नद्याः वा विवरणं वदन्तु तस्य विषये कथां वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - चतुर्दशी सुबह 09:11 तक तत्पश्चात अमावस्या

दिनांक - 17 जून 2023
दिन - शनिवार
शक संवत् - 1945
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - आषाढ़
पक्ष - कृष्ण
नक्षत्र - रोहिणी शाम 04:25 तक तत्पश्चात मृगशिरा
योग - शूल रात्रि 01:02 तक तत्पश्चात गण्ड
राहु काल - सुबह 09:17 से 10:59 तक
सूर्योदय - 05:54
सूर्यास्त - 07:27
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:30 से 05:12 तक
निशिता मुहूर्त - रात्रि 12:20 से 01:02 तक
व्रत पर्व विवरण - दर्श अमावस्या
आवासीय_संस्कृत_प्रशिक्षण_वर्गः_2023.pdf
587.5 KB
आवासीय-संस्कृत-प्रशिक्षण-वर्गः 2023.pdf
🍃पूर्वाभिमुखः उत्तराभिमुखो वा भूत्वा भुञ्जी
पूर्व और उत्तर दिशा की ओर मुंह करके ही खाना चाहिए ।

#quote
🍃दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्तव्यः ।
पश्येह मधुकरीणां सञ्चितमर्थं हरन्त्यन्ये


🔆धनविषये तिस्रः वार्ताः ध्यातव्याः प्रथमा यत् सदा दानं कर्तव्यं द्वितीया अर्जितस्य मर्यादितः उपभोगः तृतीया सञ्चयः न कदापि करणीयः यदि इत्थं न क्रियते चेत् यथा मधुमक्षिणः अर्जितस्य मधुनः अन्ये एव उपभोगं कुर्वन्ति तथैव धनस्य स्थितिः भवति।

दान दे देना चाहिये या उपभोग कर लेना चाहिये, धन का संचय नहीं करना चाहिये।
देखो, यहां मधुमक्खियों के द्वारा संचित चीज़ को दूसरे लोग ले जाते हैं।

पञ्चतन्त्र, २. १५३

#Subhashitam
Live stream scheduled for
गुजरातराज्ये बहुत्र ______ आगतः।
Anonymous Quiz
14%
भूकम्पनः
27%
आप्लावः
2%
भूस्खलनम्
57%
अतिवृष्टिः
शिशिरः। अखिल कोऽपि नास्ति किं गृहे। 
शिशिर। अखिल घर में कोई नहीं है क्या। 

अखिलः। अहम् एकः एव अस्मि। पिता अम्बया सह संगीतकार्यक्रमं गतवान्। अग्रजा अरुणया सह चित्रमन्दिरं गतवती। अनुजः बालैः सह क्रीडति। 
अखिल। मैं अकेला ही हूँ। पिता जी माँ के साथ संगीत कार्यक्रम में गए हैं। बड़ी बहन अरुणा के साथ टॉकीज गई है। छोटा भाई बच्चों के साथ खेल रहा है। 

शिशिरः। भवन्तं विना सर्वेऽपि गतवन्तः भवान् मया सह आगच्छतु। मम माता आपणं गत्वा पुष्पाणि आनयतु इति उक्तवती। अहं स्यूतेन विना एव आगतवान्। 
शिशिर। तुम्हारे बिना सभी गए है आप मेरे साथ आओ। मेरी माता बोली है कि बाजार जाकर पुष्प ले आओ। मैं झोले बिना ही आ गया हूँ। 

अखिलः। चिन्ता मास्तु। अहं स्यूतं ददामि। धनेन विना आगतं किम् इति पश्य। 
अखिल। चिन्ता की बात नहीं है। मैं झोला देता हूँ। पैसे के बिना तो नहीं आए। देखो। 

शिशिरः। तिष्ठ। प्रथमं धनमस्ति किम् इति पश्यामि। किंचित् जलं ददातु भोः। 
शिशिर। ठहरो पहले पैसा है कि नहीं देखता हूँ थोड़ा पानी दो मित्र। 

अखिलः। स्वीकुरु तिष्ठ काफीं करोमि। भवान् शर्करया विना काफीं पिबति उत शर्करया सह। 
अखिल। ये लो पानी। रूको कॉफी बनाता हूँ। आप शक्कर के बिना कॉफी पीते हो या शक्कर के साथ। 

शिशिरः। अहं शर्करया सह एव पिबामि। किन्तु मास्तु इदानीं भवतः किमर्थं क्लेशः। 
शिशिर। मैं शक्कर के साथ ही पीता हूँ। कोई बात नहीं इस समय आपको परेशानी होगी। 

अखिलः। क्लेशो नास्ति। ममापि काफीसमयः एषः। तिष्ठ मया सह काफीं पिब। 
अखिल। परेशानी नहीं होगी मेरा भी यह कॉफी का समय है रूको मेरे साथ कॉफी पियो। 

#vakyabhyas #samvadah