संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰भारते सद्यः जाताः घटनाः
🗓१३ जून् २०२३, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(यथा - रेलदुर्घटना लवजिहाद् ₹२००० पत्रस्य प्रतिनयनम् इत्यादिकम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - दशमी सुबह 09:28 तक तत्पश्चात एकादशी

दिनांक - 13 जून 2023
दिन - मंगलवार
शक संवत् - 1945
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - आषाढ़
पक्ष - कृष्ण
नक्षत्र - रेवती दोपहर 01:32 तक तत्पश्चात अश्विनी
योग - सौभाग्य सुबह 05:55 तक तत्पश्चात शोभन
राहु काल - शाम 04:03 से 05:44 तक
सूर्योदय - 05:54
सूर्यास्त - 07:26
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:30 से 05:12 तक
निशिता मुहूर्त - रात्रि 12:19 से 01:01 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/WLiQKDjz56U
🍃अत्यादरः शङ्कनीय:
अत्यधिक आदर किया जाना शङ्कनीय है।

#Quote
🍃एकवृक्षे समारूढा नानावर्णविहंगमाः।
प्रभाते दिक्षु गच्छन्ति तत्र का परिवेदना


🔆 यथा एकत्रागतवतां भिन्नवर्णयुतां पक्षिणां प्रातः काले भिन्नासु दिक्षु गमनेन शोककरणीयः विषयः न कश्चित् भवति तथैव मानवानां विषयेऽपि।

अनेक रंग-रूपों के पक्षी एक वृक्ष पर बैठते हैं और प्रभातबेला में दसों दिशाओं में उड़ जाते हैं, इस बारे में कैसा शोक?
(चाणक्य नीति, अध्याय -१०/१५)

#Subhashitam
जनैः घण्टानादेन देवः पूज्यमानः वर्तते।
(पूज् + शानच् - पूजयमानः) चेत् अस्मिन् वाक्ये पूज्यमानः इति किम्।
Anonymous Quiz
63%
कर्मणि-प्रयोगः
24%
भावे-प्रयोगः
7%
दोषपूर्णः प्रयोगः
7%
कारककारणेन
Live stream scheduled for
गिरीशः। हरिः ओम्।
गिरीश। हरि ओम् हैलो।

अनन्तः। हरि ओम्। कः वदति।
अनन्त। हरि ओम्। कौन बोल रहा है।

गिरीशः। अहं गिरीशः वदामि। मित्र गृहे कोऽपि नास्ति किम्।
गिरीश। मैं गिरीश बोल रहा हूँ मित्र घर में कोई नहीं है क्या।

अनन्तः। सर्वे सन्ति। पिता जपति। अम्बा पूजयति। अनुजः खादति। अग्रजा मालां करोति। पितामहः दूरदर्शनं पश्यति। पितामही स्नानं करोति।
अनन्त। सभी है पिता जप कर रहे है माँ पूजा कर रही है छोटा भाई खा रहा है बड़ी बहन माला बना रही है पितामह दादाजी टी.वी. देख रहे हैं दादी स्नान कर रही हैं।

गिरीशः। त्वं किं करोषि। क्रीडसि किम्।
गिरीश। तुम क्या कर रहे हो। खेल रहे हो क्या।

अनन्तः। अहं पठामि। उत्तरं लिखामि। तव अनुजौ किं कुरुतः।
अनन्त। मैं पढ़ रहा हूँ उत्तर लिख रहा हूँ तुम्हारे दोनों भाई क्या कर रहे हैं।

गिरीशः। मम अनुजौ शालां गच्छतः। अहं च पिता च विद्यालयं गच्छावः।
गिरीश। मेरे दोनों भाई स्कूल जा रहे है। मैं और पिताजी विद्यालय जा रहे हैं।

अनन्तः। अद्य त्वमपि विद्यालयं न गच्छ अहमपि न गच्छामि। वयं सर्वे अद्य मैसूरुनगरं गच्छामः। मम बान्धवाः अपि आगच्छन्ति।
अनन्त। आज तुम भी विद्यालय न जाओ मैं भी नहीं जा रहा हूँ हम सब आज मैसूर जा रहे है। मेरे परिवार के लोग भी आ रहे हैं।

गिरीशः। अपि भवतः पिता कार्यालयं न गच्छति ।
गिरीश। आपके पिता कार्यालय नहीं जाते क्या।

अनन्तः। अद्य मम पिता विरामं स्वीकरोति।
अनन्त। आज मेरे पिता अवकाश ले लिया है।

गिरीशः। अनन्त नहि भोः अहम् आगन्तुं न शक्नोमि। भवान् गच्छतु।
गिरीश। अनन्त मैं नहीं आ सकता आप जाओ।

अनन्तः। पुनः मिलामः धन्यवादः।
अनन्त। फिर मिलते है धन्यवाद।

#vakyabhyas #samvadah
सिंहानां कस्मिंश्चित् विवाहोत्सवे महत् नृत्यं प्रचलति स्म। तस्मिन् उत्सवे भागं गृहीत्वा कश्चन शुनकोऽपि नृत्यति स्म। तं शुनकं दृष्ट्वा सिंहः अपृच्छत् भोः! अस्माकं सिंहानां विवाहोत्सवे त्वं कथं नृत्यसि?
शुनकः प्रत्यवदत् भोः भ्रातः! विवाहात् पूर्वम् अहमपि सिंहः आसम्।😢

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST १२:०० PM   
🔰उष्णता
🗓१४ जून् २०२३, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(भवतां स्थाने ऊष्णता कथमस्ति तथा निरोधनस्य कान् उपायान् पालयन्ति)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_