संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
गुड़ की चाशनी बनाते समय अगर कड़ाही में थोड़ा सा घी या तेल लगा देंगे तो चासनी कड़ाही में चिपकेगी नहीं।
••यदि सितापाकस्य पचनकाले अम्बरीषे/भ्राष्ट्रे किञ्चित् घृतं तैलं वा प्रयुज्यात् तर्हि सितापाक: अम्बरीषं/भ्राष्टं न श्लेषिष्यति ।

यदि दूध की मलाई में एक चम्मच चीनी डालकर फेटा जाए तो मक्खन ज्यादा मात्रा में निकलता है।
••यदि क्षीरस्य सन्तानिकाया: मध्ये चमसैकां सितां योजयित्वा सम्यक्तया मिश्रणं क्रियते तर्हि घृतं बहुमात्रायां निर्गच्छति।

गुलाब जामुन को एकदम सॉफ्ट और अंदर से रसीला जालीदार बनाने के लिए खोया(मावा) में थोड़ा सा पनीर या छेना डालकर मिलाएं। गुलाब जामुन एकदम रसीले मुलायम और स्वादिष्ट बनेंगे।
••दुग्धपूपिकाया: अन्तर्भागात् सम्पूर्णतया मृद्वी: रसयुतजालिका: च विधातुं कूर्चिकामध्ये किञ्चित् तक्रपिण्डम् आमिक्षां वा योजयित्वा मिश्रयतु।दुग्धपूपिका: अतीव रसयुता:, मृद्व्य: च स्वादिष्टा: च भविष्यन्ति।

रसगुल्ला स्पंजी बनाने के लिए रसगुल्ले को चासनी में पकाते समय जब रसगुल्ले चासनी में फूलने लगे तो बीच-बीच में उसमें 1 से 2 बड़े चम्मच पानी डालें। इससे चासनी गाढ़ी नहीं होगी और रसगुल्ला ज्यादा स्पंजी बनेगा।
••मृदु रसगोलकं निर्मातुं रसगोलकं शर्करारसेन पचनवेलायां यदा रसगोलकं फुल्लितम् आरभेत तदा मध्ये-मध्ये तस्मिन् दीर्घचमसेन एक-द्विवारं वारि निक्षेपणीयम्।एतेन शर्करारसः सान्द्रः न भविष्यति रसगोलकं च मृदु सम्भविष्यति।

अगर दही नहीं जमा है तो एक समतल थाली में पानी लें और फिर इसमें दही वाले बर्तन को रखें, फिर देखिए 1 घंटे में दही जम कर तैयार हो जाएगी। लेकिन ध्यान रखें बर्तन हिलना नहीं चाहिए, उसे एकदम स्थिर रखें।
••दधिः परिपक्वं न भवेत्‌ चेत् एकस्मिन् जलपूर्णे समतलस्थालिकायां दधिपात्रं स्थापयतु।एकाहोरानन्तरं पश्यतु। दधिः सिद्धः।परन्तु अवधानं दातव्यं यत् दधिपात्रं स्थिरं भवेत् ,न कम्पेत।

आम के अचार को लंबे समय तक स्टोर करने के लिए उसे बीच-बीच में धूप दिखाते रहें और अचार को किसी सूखे जगह पर ही रखें और जब आपको अचार खाने का मन हो तो सूखे साफ चम्मच से थोड़ा सा निकाल कर अलग कर लें। बार-बार अचार में हाथ ना लगाएं, तभी अचार आपका लंबे समय तक चलेगा।
••आम्रसन्धितमस्य दीर्घकालं यावत् संग्रहणं कर्तुं यदा-कदा सूर्यप्रकाशस्य समीपे एव स्थापयित्वा सन्धितमं शुष्कस्थाने स्थापयतु यदा च सन्धितमं खादितुम् इच्छा भवति तदा शुष्कशुद्धचम्मचेन किञ्चित् बहि: निष्कास्य पृथक् करोतु।मुहुर्मुहु: सन्धानं न स्पृशेत्, तदैव भवतः सन्धानं दीर्घकालं यावत् स्थास्यति।

आम के अचार बनाते समय इसमें थोड़ा सा गुड़ डालकर मिलाएं।इससे अचार ज्यादा स्वादिष्ट बनेगा।
••आम्रसन्धानस्य निर्माणकाले एतस्मिन् किञ्चित् गुडं पातयित्वा मिश्रयेत्।एतेन सन्धानम् अधिकं स्वादिष्टं भविष्यति।

पानी वाले ताजे नारियल को आसानी से फोड़ने के लिए पहले नारियल का सारा पानी ऊपर से छेद करके निकाल लें और फिर उसे गैस बर्नर पर रख कर दो से 3 मिनट तक सेंके। इससे नारियल का ऊपर वाला कड़क हिस्सा आसानी से चटककर अलग हो जाएगा।
••जलपूरितं नूतनं नारिकेलं सुगमतया त्रोटयितुं सर्वप्रथमं नारिकेस्य उपरि भागं छिद्रं कृत्वा सर्वजलं निष्कास्य तत: तत् वायुचुल्हिकाया: उपरि अग्नौ स्थाप्य निमेषद्वयात् निमेषत्रयं यावत् पचनं कुर्यात्।एतेन नारिकेलस्य उपरि कठोरभागः सहजतया स्फुटतित्वा पृथक् भविष्यति ।

केले का गुच्छा लटका कर रखने से केला पांच से छ: दिनों तक खराब नहीं होगा।
••कदलीगुच्छं लम्बयित्वा स्थापनेन कदल्यः पञ्चतः षट्दिनानि यावत् विकृतित्वं न लभन्ते।

~उमेशगुप्तः

#vakyabhyas
Surasaraswathi Sabha conducts Simple Sanskrit Examinations in five levels. Prathama, Dwiteeya, Triteeya, Tureeya and Pravesha are the five examinations that are conducted by the sabha twice a year during January and August (usually the last Sunday of the month). Sabha has recently introduced Online exams for Prathama and Dwitiya Levels. Study material is provided to the registered students.

Registration for Prathama and Dwitiya new batches (2023) is open now and can be accessed from the below link.

https://exam.surasaraswathisabha.org/?fbclid=IwAR3fThtybofrcUFNWTk2GkvpHgwFxmibZiwn6NFrBDy87x7pomi0zNG3vVw
📚 *विद्वत्परिषत्* 📚
संस्कृतभारती कर्णाटकदक्षिणम्। 🇮🇳

🙍‍♂️ *युवविद्वद्व्याख्यानमाला* 👧🏻

विषयः - *मातृशक्तिवैभवम्*🌻

*स्त्रियश्श्रियश्च गेहेषु न विशेषो$स्ति कश्चन*,
*न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते*, *पितुश्शतगुणं माता गौरवेणातिरिच्यते* इत्येवं महद्भिर्महिता स्त्री पदे पदे स्थाने संस्तुता। प्रकृतिमाता नदीमाता भूमाता गोमाता इत्येवं श्रेष्ठेषु तत्त्वेषु, पदार्थेषु च मातृत्वेन दर्शनम् आसेतुहैमाचलं विश्रुतम्। पार्वती लक्ष्मीः सरस्वती इत्येतानि तत्त्वानि विना को वा जीवने पारं प्राप्नुयात्। सती सीता दुर्गा शारदा लक्ष्मीबायी चेन्नमा इत्येवम् एकैकापि स्त्री स्वीयेन महोज्ज्वलेन व्यक्तित्वेन अजरामरं विराजते। तत्तादृशं *महीमहितं मातृशक्तेः विश्वरूपं साक्षात्कर्त्तुं* व्याख्यानमिदं समायोज्यते।

व्याख्यात्री - *विदुषी डा. आरती वि. बि.* 🌻
विभुसंस्थाया: संस्थापिका बेङ्गलूरु.

🗓️ 07- 03 - 2023, मङ्गलवासरः

🕓 6:00 - 7:30 PM

साक्षात्प्रसारणम् 🎥

https://youtube.com/c/sbdakshinakar

(Click the *SUBSCRIBE* & notification 🔔 icon to receive updates)
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰महिलादिवसः
🗓 ०८ मार्च २०२३, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कस्याश्चित् भारतीयमहिलायाः जीवनपरिचयः कारणीयः ) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि

🌥 🚩युगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - प्रतिपदा शाम 07:42 तक तत्पश्चात द्वितीया

⛅️दिनांक - 08 मार्च 2023
⛅️दिन - बुधवार
⛅️शक संवत् - 1944
⛅️अयन - उत्तरायण
⛅️ऋतु - वसंत
⛅️मास - चैत्र
⛅️पक्ष - कृष्ण
⛅️नक्षत्र - उत्तराफाल्गुनी 09 मार्च प्रातः 04:20 तक तत्पश्चात हस्त*
⛅️योग - शूल रात्रि 09:20 तक तत्पश्चात गण्ड
⛅️राहु काल - दोपहर 12:51 से 02:19 तक
⛅️सूर्योदय - 06:56
⛅️सूर्यास्त - 06:46
⛅️दिशा शूल - उत्तर दिशा में
⛅️ब्राह्ममुहूर्त - प्रातः 05:18 से 06:07 तक
श्रीमद्भगवद्गीता
संस्कृत संवादः (Sanskrit Samvadah)
श्रीमद्भगवद्गीता - अष्टादशोऽध्यायः
#gita
चाणक्य नीति

🍃प्रभूतं कार्यमपि वा तत्परः प्रकर्तुमिच्छति ।
सर्वारम्भेण तत्कार्यं सिंहादेकं प्रचक्षते


🔆 कार्यं लघु भवतु उत गुरु किन्तु तत् कार्यं स्वपूर्णया शक्त्या एव करणीयम् एतस्य उदाहरणं सिंहे द्र्ष्टुं शक्नुमः।

छोटा हो या बड़ा, जो भी काम करना चाहें, उसे अपनी पूरी शक्ति लगाकर करें?
यह गुण हमें शेर से सीखना चाहिए ।

#Subhashitam
बात 1947 से पहले की है।
••प्रकरणं सप्तचत्वारिंशदुत्तर-एकोनविंशत्तिशततमस्य संवत्सरस्य प्रागस्ति।

यह कहानी है एक जर्मन महिला की नाम था Emilie Schenkl
••Emilie Schenkl इति नामधेयायाः एकस्याः जर्मनमहिलायाः एषा कथा अस्ति।

मुझे नहीं पता आप में से कितनों ने यह नाम सुना है और अगर नहीं सुना है तो आप दोषी नहीं है।
••मया न ज्ञातं यत् भवत्सु कियन्त: इदं नाम श्रुतवन्त: सन्ति यद्यपि च न श्रुतवन्त: तर्हि भवन्त: न दोषिण: सन्ति।

इस नाम को इतिहास से खुरच कर निकाल फेंका गया है।
••इदं नाम इतिहासात् नितरां निष्कासितम्।

श्रीमती एमिली शेंकल ने 1937 में भारत मां के सबसे लाडले बेटे से विवाह किया और एक ऐसे देश को ससुराल के रूप में चुना जिसने कभी इस बहू का स्वागत नहीं किया और न ही बहू के आगमन में किसीने मंगल गीत गाये और न उसकी बेटी के जन्म पर कोई सोहर गायी गयी।
••श्रीमती एमिलीशेंकल सप्तत्रिशदुत्तर-एकोनविंशतिशततमे ख्रिष्टाब्दे भारतमातु: प्रियतमेन पुत्रेण सह विवाहपाशे आबद्धा सती एकं एतादृशं देशं श्वसुरालयरूपेण चितवती य: कदापि अस्या: स्नुषाया: स्वागतं न कृतवान् नैव च स्नुषाया: आगमनकाले काश्चन शुभगीतं गीतवत्य: नैव च तस्या: कन्याजन्मनि काश्चन सोहरगीतं गीतवत्य:।

कभी कहीं जनमानस में चर्चा तक नहीं हुई कि वह कैसे जीवन गुज़ार रही है।
••कदाचित् क्वचित् सार्वजनिकरूपेण चर्चा अपि नाभवत् यत् सा कथं स्वजीवनं यापयति?

सात साल के कुल वैवाहिक जीवन में सिर्फ 3 साल ही उन्हें अपने पति के साथ रहने का अवसर मिला
••सप्तवर्षस्य समग्रवैवाहिकजीवने तस्याः भर्त्रा सह केवलं वर्षत्रयं यावत् वस्तुम् अवसरः प्राप्तः।

फिर उन्हें और नन्हीं सी बेटी को छोड़ पति देश के लिए लड़ने चला आया इस वादे के साथ, कि पहले देश को आज़ाद करा लूं फिर तो सारा जीवन तुम्हारे साथ वहां बिताना ही है।
••पुनः तां लघ्वीं कन्यां च विहाय पतिः युद्धाय विदेशम् अगच्छत्।अनया प्रतिश्रुत्या यत् आदौ देशं स्वतन्त्रं कुर्यां ततः आजीवनं त्वया सह एव तत्र यापितव्यम्।

पर ऐसा हुआ नहीं और 1945 में एक कथित विमान दुर्घटना में वह लापता हो गया।
••परन्तु एतादृशं नाभवत् पंञ्चचत्वारिंशदुत्तर-एकोनविंशतिशततमे ख्रिष्टाब्दे कथिते विमानदुर्घटनायां स: अदृश्योऽभवत्।

~उमेशगुप्तः

#vakyabhyas