संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 आकाशवाणी ( radio)
🗓 १५ फेब्रुवारी २०२३, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(आकाशवाणेः (radio) कार्यक्रमान् विशेषस्मृती अनुभवान् च श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩 जय सत्य सनातन  🚩

🚩 आज की हिंदी तिथि


🌥️ 🚩 युगाब्द-५१२४
🌥️ 🚩 विक्रम संवत-२०७९
🚩 तिथि - नवमी सुबह 07:39 तक ततपश्चात दशमी

दिनांक - 15 फरवरी 2023

दिन - बुधवार
शक संवत् - 1944
अयन - उत्तरायण
ऋतु - शिशिर
मास - फाल्गुन
पक्ष - कृष्ण
नक्षत्र - ज्येष्ठा रात्रि 12:46 तक तत्पश्चात मूल
योग - व्याघात सुबह 10:01 तक तत्पश्चात हर्षण
राहु काल - दोपहर 12:54 से 02:19 तक
सूर्योदय - 07:12
सूर्यास्त - 06:36
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:31 से 06:22 तक
निशिता मुहूर्त - रात्रि 12:28 से 01:19 तक
व्रत पर्व विवरण - समर्थ रामदास नवमी, स्वामी दयानंद सरस्वती जयंती (ति.अ), दशमी क्षय तिथि
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 आकाशवाणी ( radio)
🗓 १५ फेब्रुवारी २०२३, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(आकाशवाणेः (radio) कार्यक्रमान् विशेषस्मृती अनुभवान् च श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
https://www.youtube.com/live/iDhhRD3ckqY?feature=share
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃वाच्यावाच्यं प्रकुपितो
न विजानाति कर्हिचित्।
नाकार्यमस्ति क्रुद्धस्य
न वाच्यं विद्यते क्वचित्
।।

रामायण - ५५/५

🔆 क्रुद्धः मनुष्यः न कदापि विचारयति यत् किं वदनीयं किं च न क्रुद्धाय किमपि कर्मम् अकर्तव्यमिव नास्ति किमपि च अवक्तव्यमिव अस्ति।

कुपित मनुष्य कभी इस बात का विचार नहीं करता कि उसे क्या कहना चाहिए और क्या नहीं कहना चाहिए। कुपित मनुष्य के लिए कुछ भी अकार्य नहीं और कुछ भी अकथनीय नहीं।

#Subhashitam
Live stream scheduled for
संस्कृत संवादः । Sanskrit Samvadah
लृट् लकारः धातुः - प्र+हृ = to hit, to strike, to beat, to attack, to hurt उत्तमपुरुष। १.अहं बालकं प्रहरिष्यामि। I will hit the boy. २. आवां श्व: तं प्रहरिष्याव:। We both will hit him tomorrow. ३.वयं परश्व: अस्माकं शत्रून् प्रहरिष्याम:। We will attack…
प्रथम पुरुषः

१. सः पाठेन ज्ञानं अधिगमिष्यति।
= He will get knowledge by lesson.

२. तौ सत्यमार्गेण अधिगमिष्यतः।
= They both will go towards satyamarg.

३. ते कार्यं सम्यगेव अधिगमिष्यन्ति।
= They will accomplish the work properly.

🌸🌸🌸🌸🌸🌸🌸🌸

मध्यम पुरुषः

४. त्वं एतेन कार्येण बहु धनम् अधिगमिष्यसि।
= You will earn /get alot of money by this work.

५. युवां उत्तीर्णं भविष्यथः चेत् समीचीनं कार्यं अधिगमिष्यथः।
= If you both will pass, you both will get good job.

६. यूयं तस्मिन् मार्गे अधिगमिष्यथ।
= You (all) will go towards that way

🌻🌻🌻🌻🌻🌻🌻🌻

उत्तम पुरुषः

७. अहं श्वः प्रभातसमये एकं नूतनं कार्यं अधिगमिष्यामि।
= I will get a good job by tomorrow morning.

८. आवां तत्र अधिगमिष्यावः।
= We both will go towards there..

९. वयं कृषिकर्मणा फलानि अधिगमिष्यामः।
= We will get fruits by farming.

~तिम्मराजुः


वाक्याभ्यासः

सः जागर्ति।
= वह जागता है।

सः उत्तिष्ठति।
= वह उठता है।

सः ईशं स्मरति।
= वह ईश्वर को याद करता है।

सः जननीं जनकं च प्रणमति।
= वह माता-पिता को प्रणाम करता है।

सः स्नाति ।
= वह स्नान करता है।

सः पूजयति।
= वह पूजा करता है।

सः प्रसादं प्राप्नोति।
= वह प्रसाद पाता है।

सः रामायणं पठति।
= वह रामायण पढ़ता है।

सः कः अस्ति?
= वह कौन है?

सः विद्यार्थी अस्ति।
= वह विद्यार्थी है।

#vakyabhyas
एकदा रात्रौ मार्गे एकाकिनी चलन्ती आसम्। द्वौ युवानौ मां पृष्टवन्तौ ।'हे सुन्दरि , विना भयं रात्रौ एकाकिनी गच्छन्ती अस्ति किल ? किं भो??
अनुक्षणं अहम् उक्तवती ' यदा अहं जीवामि स्म ,तदा अहं बिभेमि स्म '। द्वौ अपि पलायितवन्तौ ।

#hasya
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि

🌥 🚩 युगाब्द-५१२४
🌥 🚩 विक्रम संवत-२०७९
⛅️ 🚩 तिथि - एकादशी प्रातः 05:32 से 17 फरवरी 02:49 ए. एम. तक तत्पश्चात द्वादशी

⛅️ दिनांक - 16 फरवरी 2023
⛅️ दिन - गुरुवार
⛅️ शक संवत् - 1944
⛅️ अयन - उत्तरायण
⛅️ ऋतु - शिशिर
⛅️ मास - फाल्गुन
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - मूल रात्रि 10:53 तक तत्पश्चात पूर्वाषाढ़ा
⛅️ योग - हर्षण सुबह 07:03 तक तत्पश्चात वज्र
⛅️ राहु काल - दोपहर 02:19 से 03:45 तक
⛅️ सूर्योदय - 07:12
⛅️ सूर्यास्त - 06:36
⛅️ दिशा शूल - दक्षिण दिशा में
⛅️ ब्राह्ममुहूर्त - प्रातः 05:31 से 06:21 तक