संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
उपविश उपविश्यैव भोजनं कर्तव्यम्।
ल्बन्तं रूपं किम् अस्ति वाक्ये।
Anonymous Quiz
14%
उपविश
60%
उपविश्य
26%
उपविश्यैव
संस्कृत संवादः । Sanskrit Samvadah
पाठ: - 23 स्त्रीलिङ्ग: - बहुवचनम् 1. इमा: भविष्यन्ति। - These ladies will be present. 2. एता: भविष्यन्ति। - These ladies will be present. 3. अमू: भविष्यन्ति। - These ladies will be present. 4. ता: भविष्यन्ति। - Those ladies will…
पाठ: - 25
पुंलिङ्ग: - द्विवचनम्

1. इमौ भविष्यत:।
- These two persons will be present.
    
2. एतौ भविष्यत:।
- These two persons will be present.
  
3. अमू भविष्यत:।
- These two persons will be present.
  
4. तौ भविष्यत:।
- Those two persons will be present.
    
5. सर्वौ भविष्यत:।
- Every two persons will be present.
     
6. भवन्तौ भविष्यत:।
- You two will be present.
    
7. कौ भविष्यत:?
- which two persons will be present?
   
8. यौ भविष्यत:।
- Which two persons will be present?
    
9. अन्यौ भविष्यत:।
- Some other two persons will be present.
    
10. आवां  भविष्याव:।
-We two will be present.
     
11. युवां  भविष्यथ:।
- you two will be present.
      

पाठ: - 26
स्त्रीलिङ्ग: - द्विवचनम्

1. इमे भविष्यत:।
- These two ladies will be present.
   
2. एते भविष्यत:।
- These two ladies will be present.
  
3. अमू भविष्यत:।
- These two ladies will be present.
    
4. ते भविष्यत:।
- Those two ladies will be present.
   
5. भवतत्यौ  भविष्यत:।
- You two will be present.
     
6. के भविष्यत:?
- Which two ladies will be present?
   
7. सर्वे भविष्यत:।
- Every two ladies will be present.
    
8. ये भविष्यत:।
-  Which two ladies will be present?
   
9. अन्ये भविष्यत:।
- Some other two ladies will be present.
     
पाठ: - 27
नपुंसकलिङ्गम् - द्विवचनम्

1. ते भविष्यत:।
- those two things will be present.
    
2. एते भविष्यत:।
- These two things will be present.
     
3. इमे भविष्यत:।
- These two things will be present.
    
4. अमू भविष्यत:।
- These two things will be present.
    
5. सर्वे भविष्यत:।
- Every two things will be present.
    
6. के भविष्यत:?
- which two things will be present?
    
7. ये भविष्यत:।
- which two things will be present?
     
8. पुस्तके भविष्यत:।
- Two books will be present.

॥ समाप्त ॥
~V.Kutumbarao

   
#vakyabhyas
कृषीवलः कृच्छ्रेण गोडुम्बानवर्धयत् परंतु चोराः पक्वानि गोडुम्बानि (water melons) चोरयन्ति स्म । चोरान् निरोद्धुं सः दारुफलके “ सावधाना भवेत, अत्र गोडुम्बनिवहे किञ्चनगोडुम्बं विषपूरितं वर्तते” इति लिखित्वा दारुफलकं क्षेत्रस्य पुरतः अस्थापयत् । न कोऽपि पक्वानि फलान्यचोरयत् कृषीवलः कृतार्थः प्रीतः अभवच्च । परंतु कतिपयदिनेषु गतेषु यदा कृषीवलः क्षेत्रमगच्छत् तदा तत्र फलके, “ सावधाना भवेत । इदानीमस्मिन् क्षेत्रे द्वे फले विषपूरिते स्तः” इति लिखितं दृष्ट्वा दिङ्मूढः अभवत् ।

~ जी एस् एस् मूर्तिः

#hasya
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - षष्ठी रात्रि 08:44 तक तत्पश्चात सप्तमी

दिनांक - 28 दिसम्बर 2022

दिन - बुधवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शिशिर
मास - पौष
पक्ष - शुक्ल
नक्षत्र - शतभिषा दोपहर 12:46 तक तत्पश्चात पूर्वभाद्रपद
योग - सिद्धि दोपहर 02:21 तक तत्पश्चात व्यतिपात
राहु काल - दोपहर 12:41 से 02:02तक
सूर्योदय - 07:19
सूर्यास्त - 06:03
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:33 से 06:26 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/EwPbg5ft3Z8
🍃नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना।
न चाभावयत: शांतिरशांतस्य कुत: सुखम्


🔆 यः सत्कर्मणि युक्तः नास्ति तस्य बुद्धिः कार्यं न करोति यस्य बुद्धिः नास्ति तस्य भक्तिः न भवति यस्य भक्तिः नास्ति तस्य शान्तिः नास्ति तथा अशान्तस्य सुखमपि न भवति।
अतः मनः संयम्य सत्कर्मणि प्रवर्तितव्यम्।

हर मनुष्य की इच्छा होती है कि उसे सुख प्राप्त हो, इसके लिए भटकता रहता है, लेकिन सुख का मूल तो मन में स्थित होता है। जिसके मन में भावना नहीं होती। इसलिए मन पर नियंत्रण होना बहुत आवश्यक है।

#Subhashitam
परिस्थिति-अनुगुणं मया न भूयते।
वाक्ये कीदृशः प्रयोगः प्रयुक्तः।
Anonymous Quiz
54%
कर्मणि
11%
कर्तरि
36%
भावे
★भवान्(भवती) किं फलं खादति ?
= आप कौन फल खाते(खाती) हैं ?

★किं भवती(भवान्) स्वर्णक्षीरी उदुम्बरं च अखादत् ?
= क्या आपने मकोय और गूलर खाया था ?

१-पिकः कूजति।
=एक कोयल कूजती है।

२-पिकौ न कूजतः।
= दो कोयल नहीं कूजती हैं।

३-चटकाः कूजन्ति।
= बहुत सी गौरैया कूजती हैं।

४-त्वमपि कूजसि वा?
= तुम भी कूजते/ती हो?

५-पिकवत् अहं कूजामि।
= कोयल की तरह मैं कूजती/ता हूं।


१-चौरः धनं चोरयति ।
=चोर धन चुराता है ।
■लघुबालकः मोदकं चोरयते ।
=छोटा बच्चा लड्डू चुराता है ।

२-सः किमपि न चोरयतु ।
=वह कुछ न चुराये ।
■भवान् पुस्तकं न चोरयताम् ।
=आप पुस्तक न चुराइये ।

३-अयं तु न अचोरयत् ।
=इसने तो नहीं चुराया ।
■एषा इक्षुम् अचोरयत ।
=इसने ईख चुराई ।

४-भवती किं चोरयेत् ?
=आपको क्या चुराना चाहिये ?
■भवान् ज्ञानं चोरयेत ।
=आपको ज्ञान चुराना चाहिये ।

५-सः किं चोरयिष्यति ?
=वह क्या चुरायेगा ?
■इयमपि किञ्चित् चोरयिष्यते?
=यह भी कुछ चुरायेगी ?

कर्मवाच्य
■कृष्णेन मित्रेभ्यः नवनीतं चोर्यते ।
(कृृष्ण जी के द्वारा मित्रों के लिये माखन चुराया जाता है।)

#vakyabhyas
छात्र: लिखितवान्। " रुग्ण: लेह्यं लिलेह।"
शिक्षक: - अयि भो! बहुपुरातनकाले संजातक्रियायामेव लिट् प्रयोग:। अत: लेह्यम् अलेड् इति लङ् प्रयोग: भवेत्।"
छात्र: " भो! औषधं तु लेह्यम्। रुग्ण: तु लिट् स्वरूपी। अत: लिट् प्रयोग: कृत: मया!"।
(लिह आस्वादने इति धातोः कर्तरि क्विप्प्रत्ययः। यो लेढि स लिट्।
हकारान्तपुल्लिङ्गः
लिह् शब्दः।
लिट् लिहौ लिहः।)
लिट् नाम यो जिह्वया ( लेह्यं, मधु पञ्चामृतमित्यादीनि) सेवते स:।
(लिट्- one who licks.)

#hasya
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - सप्तमी शाम 07:17 तक तत्पश्चात अष्टमी

⛅️दिनांक - 29 दिसम्बर 2022
⛅️दिन - गुरुवार
⛅️शक संवत् - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - शिशिर
⛅️मास - पौष
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - पूर्वभाद्रपद सुबह 11:44 तक तत्पश्चात उत्तरभाद्रपद
⛅️योग - व्यतिपात सुबह 11:46 तक तत्पश्चात वरियान
⛅️राहु काल - दोपहर 02:02 से 03:23 तक
⛅️सर्योदय - 07:20
⛅️सर्यास्त - 06:04
⛅️दिशा शूल - दक्षिण दिशा में
⛅️बराह्ममुहूर्त - प्रातः 05:33 से 06:27 तक
🍃शैले शैले न माणिक्यं मौक्तिकं न गजे गजे।
साधवो न हि सर्वत्र चन्दनं न वने वने


🔆 प्रत्येकं पर्वते माणिक्यं न लभते प्रत्येकं गजस्य मस्तके मौक्तिकं न भवति सज्जनाः सर्वत्र न मिलन्ति तथा सर्वेषु वनेषु चन्दनं न विद्यते।

हर पहाड़ पर माणिक्य नहीं मिलते। प्रत्येक हाथी के सर पर मोती नहीं होते। सज्जन लोग सब जगह नहीं होते और सभी वनों में चन्दन नहीं होता ।

#Subhashitam