संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.77K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
कस्मिन् शब्दे अनु इति प्रादिः(उपसर्गः) न वर्तते।
Anonymous Quiz
23%
अन्वीक्षणम्
18%
अनुवादः
17%
अन्वर्थः
28%
अनुत्तमम्
14%
अन्वभवत्
संस्कृत संवादः । Sanskrit Samvadah
पाठ : 11 स्त्रीलिङ्ग: - एकवचनम् 1. सा आसीत्।। - She was present. 2. एषा आसीत्। - She was present. 3. असौ आसीत्। - She was present. 4. इयं आसीत्। - She was present. 5. सर्वा आसीत्। - Every lady was present. 6. का आसीत्?…
पाठ: - 13
पुंलिङ्ग: - बहुवचनम्

1. इमे आसन्।
- These were present.

2. एते आसन्।
- They were present.

3. ते आसन्।
- They were present.

4. सर्वे आसन्।
- All were present.

5. अमी आसन्।
- These were present.

6. भवन्तः आसन्।
- you were present.

7. के आसन्।
- Who were present?

8. ये आसन्।
- Who were present?

9. अन्ये आसन्।
- Some others were present.

10. वयं आस्म।
- We were present.

11. यूयं आस्त।
- your were present.

पाठ: - 14
स्त्रीलिङ्ग: - बहुवचनम्

1. इमा: आसन्।
- These ladies were present.

2. एता: आसन्।
- These ladies were present.

3. अमू: आसन्।
- These ladies were present.

4. ता: आसन्।
- Those ladies were present.

5. भवत्य: आसन्।
- You were present.

6. का: आसन्।
- Which ladies were present.

7. सर्वा: आसन्।
- All ladies were present.

8. या: आसन्।
- Which ladies were present.

9. अन्या: आसन्।
- Some other ladies were present.

#vakyabhyas
कदाचन कानिचन मित्राणि सपणमदीव्यन् । तेषु ब्रह्मदत्तो नाम देवने पराजितः पञ्चसहस्ररूप्यकमितं धनहानिमवाप्तवान् हृदयाघातेन तत्रैव मृतिमगाच्च। इतराणि मित्राणि शोकसूचनार्थमुत्थाय पुनः देवने निरताण्यभवन् । देवनान्ते एकः अवदत्, “ अस्मासु कः ब्रह्मदत्तस्य पत्न्यै दुखवार्तां निवेदयति? “ इति । अन्यः देवदत्त नामा अवदत्, “अहं समीक्ष्य कौशलेन यथा सा भृशं न क्लिश्यते तथा स्तोकं निवेदयामि” इति । सः ब्रह्मदत्तस्य गृहं गत्वा ब्रह्मदत्तस्य भार्यामवदत्, “ भवति, भवत्याः भर्ता अद्य देवने रूप्यकानां पञ्चसहस्रात् च्युतः” इति । सा भ्रुकुटिं कृत्वा झटित्यवदत्, “वद तं मृतिं यातु “ इति । देवदत्तः प्रसह्य “भवति तथैव निवेदयामि “ इति वदन् तस्याः गृहात् निष्क्रान्तः ।

~ जी एस् एस् मूर्तिः

#hasya
ये पंजीकरण लिंक है-

https://forms.gle/vBx5Qh5BA6gpULnb8

अधिक जानकारी के लिए इन नं. पर सम्पर्क करें

9410149033 (कुमाऊं-सम्भाग ) 6398753875 (गढ़वाल-सम्भाग ) 8755572394 (हरिद्वारविभाग:)
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - चतुर्दशी शाम 07:13 तक तत्पश्चात अमावस्या

दिनांक - 22 दिसम्बर 2022
दिन - गुरुवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शिशिर
मास - पौष
पक्ष - कृष्ण
नक्षत्र - अनुराधा सुबह 06:33 तक तत्पश्चात ज्येष्ठा
योग - शूल शाम 05:44 तक तत्पश्चात गण्ड
राहु काल - दोपहर 01:59से 03:19 तक
सूर्योदय - 07:17
सूर्यास्त - 06:00
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 05:30 से 06:23 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत

https://youtu.be/JwB4-aXQxjc
🍃व्यनिनस्य धनिनः प्रहोषे चिदररुषः।
कदा चन प्रजिगतो अदेवयोः


ऋग्वेद १-१५०-२

🔆 यः ईश्वरं न अवजानाति धनवान् भूत्वा अपि न अर्हेभ्यः ददाति तादृशस्य कदापि शुभं न भवति।

जो ईश्वर को नहीं मानता, धनवान है परंतु धन का उपयोग दूसरों के हित में नहीं करता, ऐसे मनुष्य का कभी भी कल्याण नहीं होता ।।

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
पाठ: - 13 पुंलिङ्ग: - बहुवचनम् 1. इमे आसन्। - These were present. 2. एते आसन्। - They were present. 3. ते आसन्। - They were present. 4. सर्वे आसन्। - All were present. 5. अमी आसन्। - These were present. 6. भवन्तः आसन्।…
पाठ: - 15
नपुंसकलिङ्गम् - बहु वचनम्

1. तानि आसन्।
- Those were present.

2. एतानि आसन्।
- These were present.

3. अमूनि आसन्।
- These were present.

4. कानि आसन्?
- which were present?

5. इमानि आसन्।
- These were present.

6. यानि आसन्।
- Which were present.

7. सर्वाणि आसन्।
- All were present.

8. पुस्तकानि आसन्।
- Books were present.

पाठ: - 16
पुंलिङ्ग: - द्विवचनम्
-----------
1. इमौ आस्ताम्।
- These two were present.

2. एतौ आस्ताम्।
- These two were present.

3. अमू आस्ताम्।
- These two were present.

4. तौ आस्ताम्।
- Those two were present.

5. सर्वौ आस्ताम्।
- every two were present.

6. भवन्तौ आस्ताम्।
- You two represent.

7. कौ आस्ताम्?
- which two were present?

8. यौ आस्ताम्?
- which two were present?

9. अन्यौ आस्ताम्।
- Some other two were present.

10. आवां आस्व।
- We two were present.

11. युवां आस्तम्।
- You two were present.

~V.Kutumbarao

#vakyabhyas
बालकेन सह पुरुष एकः श्मश्रुवर्धकविपणिं प्रविष्टः । पुरुषः श्मश्रुसंस्कारपीठमारुरोह । श्मश्रुवर्धकः तस्मै यथाविधि श्मश्रुसंस्कारं कृतवान् च । तदनन्तरं पुरुष अवदत्, “भोः, इदानीं अस्मै बालकाय श्मश्रुसंस्कारं भवान् करोतु । अत्रान्तरे कार्यमन्यं कृत्वा पुनरागच्छामि ।“ पुरुषः निर्गतश्च । श्मश्रुवर्धकः पुरुषस्य वचः संमान्य बालकस्य श्मश्रुसंस्कारं कृत्वा बालकमवदत्, “बाल, अत्रैव तव पित्रे प्रतीक्षस्व । शीघ्रमेव आगमिष्यति” इति । बालकः अवदत्, “सः मम पिता न भवति । मार्गे मां दृष्ट्वा अवदत्, “तव श्मश्रुसंस्कारं कारयामि। मया सह आगच्छ” इति । अतः तेन सह अहमागतः” इति । वञ्चितः श्मश्रुवर्धकः पुरुषस्य बालकस्य च श्मश्रुसंस्कारं मूल्यं विनैव अकरोत् खलु ।

~ जी एस् एस् मूर्तिः

#hasya
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - अमावस्या अपराह्न 03:46 तक तत्पश्चात प्रतिपदा

दिनांक - 23 दिसम्बर 2022
दिन - शुक्रवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शिशिर
मास - पौष
पक्ष - कृष्ण
नक्षत्र - मूल रात्रि 01:13 तक तत्पश्चात पूर्वाषाढ़ा
योग - गण्ड दोपहर 01:42 तक तत्पश्चात वृद्धि
राहु काल - सुबह 11:18 से 12:39 तक
सूर्योदय - 07:17
सूर्यास्त - 06:00
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 05:31 से 06:24 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत

https://youtu.be/FEUwZz9FTsA