संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃दुराचारो हि पुरुषो लोके भवति निन्दितः।
दुःखभागी च सततं व्याधितोऽल्पायुरेव च
।।४.१५७।।

दुष्टाचरण करने वाला मनुष्य लोक में निन्दित होता है।वह निरन्तर दुःख भोगने वाला,रोगी और अल्पायु भी होता है।

मनुस्मृतिः

🔆 यः जनः दुराचरति अस्मिन् लोके सर्वदा निन्दितः भवति सः तथैव तेन दुःखानि अपि अनुभूयन्ते सदा रोगी अल्पायुः च भवति।

#Subhashitam
रामलक्ष्मणाभ्यां हनुमता सह चर्चा क्रियते।
वाक्ये कर्मपदं किम्।
Anonymous Quiz
17%
हनुमता
11%
रामलक्ष्मणाभ्याम्
70%
चर्चा
2%
सह
त्वं कदा रञ्जयिष्यसि ?
=तुम कब रंगोगे/रंगोगी?
वर्णैः खेलिष्यसि?
=रंगों से खेलोगे/खेलोगी?

•सर्वे बालकाः इदानीं मिथः वर्णलेपनं कुर्वन्ति।
=सभी बालक इस समय परस्पर रंग लगा रहे हैं।

•आगच्छन्तु ! वयमपि रङ्गोत्सवम् आचराम।
=आइए! हम भी रंगोत्सव मनायें।


★अश् ( खाना )★
क्र्यादिगणः

१-ऋषिः फलम् अश्नाति ।
= ऋषि फल खाते हैं ।

२-भवान् अवदंशं मा अश्नातु ।
= आप चाट मत खाइये ।

३-अयं कृशरम् आश्नात् ।
= इसने खिचड़ी खायी ।

४-बालकः भ्रष्टापूपः न अश्नीयात् ।
= बच्चे को टोस्ट नहीं खाना चाहिये ।

५-सा मिष्टपाकम् अशिष्यति ।
= वह मुरब्बा खायेगी ।
••••••••••••••••••••••••••••••••••
(( कर्मवाच्य ))
६-मया हैमी अश्यते ।
= मेरे द्वारा बर्फी खायी जाती है ।

७-त्वया लप्सिका अश्यते ।
= तुम्हारे द्वारा हलुआ खाया जाता है ।

८-तया किम् अश्यते?
= उसके द्वारा क्या खाया जाता है?

९-तेन ह्यः किम् आश्यत?
= उसके द्वारा कल क्या खाया जा रहा था?

१०-भवत्या फलम् एव आश्येत।
= आपके द्वारा फल ही खाया जाना चाहिए।


#vakyabhyas
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰संस्कृतभारती
🗓30th अक्टूबर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (संस्कृतभारतीसङ्गठनं तथा तस्य कार्याणि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - पंचमी प्रातः 05:49 तक तत्पश्चात षष्ठी (31 अक्टूबर प्रातः 03:27 तक)

दिनांक - 30 अक्टूबर 2022
दिन - रविवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - कार्तिक
पक्ष - शुक्ल
नक्षत्र - मूल सुबह 07:26 तक तत्पश्चात पूर्वाषाढ़ा
योग - सुकर्मा शाम 07:16 तक तत्पश्चात धृति
राहु काल - शाम 04:38 से 06:03 तक
सूर्योदय - 06:43
सूर्यास्त - 06:03
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 05:02 से 05:53 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰संस्कृतभारती
🗓30th अक्टूबर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (संस्कृतभारतीसङ्गठनं तथा तस्य कार्याणि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃कुतः कृतघ्नस्य यशः
कुतः स्थानं कुतः सुखम्
अश्रद्धेय: कृतघ्नो हि
कृतघ्ने नास्ति निष्कृतिः
।।

कृतघ्न को यश कैसे प्राप्त हो सकता है ? उसे कैसे स्थान और सुख की उपलब्धि हो सकती है ? कृतघ्न विश्वास के योग्य नहीं होता। कृतघ्न के उद्धार के लिए शास्त्रों में कोई प्रयश्चित्त नहीं बताया गया है।

(महाभारत, शान्तिपर्व - १७३/२०)

🔆कृतघ्नस्य कृते यशप्राप्तिः स्थानप्राप्तिः सुखप्राप्तिः न भवति तस्मिन् न विश्वासं करोति कश्चित् तथा कृतघ्नानां कृते किमपि
नोक्तं शास्त्रेषु अपि।

#Subhashitam
★अस् (फेंकना)★

१-आखेटकः कुरङ्गे शरान् अस्यति ।
=शिकारी मृग पर बाणों को फेंकता है ।

२-भवान् कन्दुकम् उपरि अस्यतु ।
=आप गेंद ऊपर फेंकिये ।

३-श्रमिकः इष्टिकाम् आस्यत् ।
=श्रमिक ने ईंट फेंक दिया ।

४-सः अवकरं गेहात् बहिः आस्येत् ।
=उसे कचड़ा घर से बाहर फेंकना चाहिये ।

५-सः मार्गे नीरं न असिष्यति ।
=वह रास्ते पर पानी नहीं फेंकेगा ।

〰️〰️〰️〰️〰️〰️〰️〰️〰️〰️

🔻 कर्मवाच्य 🔻

६-मया वृथा वस्तु अस्यते ।
=मेरे द्वारा बेकार चीज फेंकी जाती है ।

७-किं त्वया रोटिका अस्यते ?
=क्या तुम्हारे द्वारा रोटी फेंकी जाती है ?

८-दुग्धविक्रेतृभिः दुग्धम् अस्यते ।
=दुग्धविक्रेताओं के द्वारा दूध फेंका जाता है ।

९-कृषकैः शाकानि अस्यन्ते ।
= किसानों के द्वारा सब्जियाँ फेंकी जाती हैं ।

१०- उपयोगि वस्तु केनापि न अस्यताम्।
= उपयोगी सामान किसी के द्वारा न फेंका जाय।

#vakyabhyas
Live stream scheduled for