संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.77K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - चतुर्दशी 09 अक्टूबर प्रातः 03:41 तक तत्पश्चात पूर्णिमा

दिनांक - 08 अक्टूबर 2022
दिन - शनिवार
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - शुक्ल
नक्षत्र - पूर्व भाद्रपद शाम 05:08 तक तत्पश्चात उत्तर भाद्रपद
योग - वृद्धि रात्रि 08:54 तक तत्पश्चात ध्रुव
राहु काल - सुबह 09:30 से 10:59 तक
सूर्योदय - 06:34
सूर्यास्त - 06:20
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:56 से 05:45 तक
निशिता मुहूर्त - रात्रि 12:03 से 12:52 तक
व्रत पर्व विवरण -
विशेष - चतुर्दशी के दिन तिल का तेल खाना और लगाना निषिद्ध है। (ब्रह्मवैवर्त पुराण, ब्रह्म खंडः 27.29-38)
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सुभाषितप्रश्नमञ्जूषा
🗓 8th ऑक्टोबर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कस्यचित् सुभाषितस्य उपरि प्रश्नान् निर्माय संस्कृतेन पृच्छन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃यथा खनित्वा खनित्रेण भूतले वारि विन्दति।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति
।।

जैसे जमीन से जल निकालने के लिए फावड़े से खोदना पड़ता है, उसी प्रकार शिष्य को भी गुरु से शिक्षा ग्रहण करने के लिए मेहनत करनी पड़ती है कुछ भी आसानी से नहीं मिलता।

🔅यथा खनित्रेण खननं कृत्वा भूमौ जलं प्राप्नुमः तथैव गुरुशुश्रूषारूपेण खनित्रेण ज्ञानम् अवाप्तुं शक्नुमः वयम्।

#Subhashitam

🌿 यथा खनन् खनित्रेण नरो वार्यधिगच्छति।
तथा गुरुगत विद्यां शुश्रूषुरधिगच्छति॥


🌞 नरः खनित्रेण खनन् यथा वारि अधिगच्छति, तथा शुश्रूषुः गुरुगतां विद्याम् अधिगच्छति।

🌷 जैसे कुदाल से पृथ्वी खोदता हुआ एक आदमी पानी की प्राप्ति करता है वैसे जो गुरु की सेवा करता है, वह (छात्र) उस ज्ञान को प्राप्त करता है, जो गुरु में स्थित है।

🌹 Just as a man digging ( earth) with a spade, encounters water, the one serving (the Guru), (the student) acquires the knowledge, that's seated in the Guru.

#Subhashitam
सूर्यः उदेति।
उदेति क्रियापदे कः धातुः अस्ति।
Anonymous Quiz
64%
उद्
15%
एत्
17%
4%
★•मन्दं वदतु 👉 शान्तिः मिलिष्यति
~धीरे बोलिये 👉 शांति मिलेगी

★•दर्पं त्यजतु 👉 महान् भविष्यति
~अहम छोड़िये 👉 बड़े बनेंगे

★•भक्तिं करोतु 👉 मुक्तिं मिलिष्यति
~भक्ति कीजिए 👉 मुक्ति मिलेगी

★•विचारं करोतु 👉 ज्ञानं मेलिष्यति
~~विचार कीजिए 👉 ज्ञान मिलेगा

★•सेवां करोतु 👉 शक्तिं मेलिष्यति
~सेवा कीजिए 👉 शक्ति मिलेगी

★•सहनं करोतु 👉 दैवत्वं लप्स्यते
~सहन कीजिए 👉 देवत्व मिलेगा

★•सन्तुष्टः भवतु 👉 सुखं प्राप्स्यति
~~संतोषी बनिए 👉 सुख पाएंगे


★धूमप्राश(वि) = धुआँ पीने वाला
•१)अहं धूमप्राशः नास्मि ।
~मैं धुआँ पीने वाला नहीं हूँ ।

★धूमिका = वाष्प, कोहरा, धुंध
•२)जलं क्वथन् धूमिका भूत्वा उड्डयति ।
~पानी उबलते हुए वाष्प बनकर उड़ता है ।

★धूलीजङ्घः = कौआ
•३)धूलीजङ्घः जलम् अन्वेषयति ।
~कौआ पानी खोजता है ।

★धूसर(वि) = मटमैला
•४)मम कञ्चुकः धूसरः नास्ति ।
~मेरा कुर्ता मटमैला नहीं है ।

★ध्वनिग्रहः = कान
•५)ध्वनिग्रहाभ्यां वयं सुवचनानि शृणुमः ।
~कानों से हम अच्छे वचन सुनते हैं ॥

#vakyabhyas
भगवान् दृश्यते।
वैज्ञानिकः-- भगवन्तं दर्शयसि किम्?
स्वामी-- प्राणवायुं दर्शयसि किम्?
वैज्ञानिकः-- एकनिमेषकालं यावत् नासिकां पिधेहि। दृश्यते।
स्वामी-- तथैव पञ्च निमेषकालं तिष्ठ। भगवान् दृश्यते।

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सङ्क्षेपरामायणम्
🗓 09th अक्टूबर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संक्षेपरामायणस्य कस्यचित् एकस्य श्लोकस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩
🚩आज की हिन्दी तिथि 🚩

🌥 🚩यगाब्द - ५१२४
🌥 🚩शक संवत - १९४४
🌥 🚩विक्रम संवत - २०७९
⛅️ 🚩तिथि - पूर्णिमा 09 अक्टूबर रात्रि 02:24 (10 अक्टूबर) तक तत्पश्चात प्रतिपदा

⛅️ दिनांक - 09 अक्टूबर 2022
⛅️ दिन - रविवार
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास - आश्विन
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - उत्तर भाद्रपद शाम 04:21 तक तत्पश्चात रेवती
⛅️ योग - ध्रुव शाम 06:18 तक तत्पश्चात व्याघात
⛅️ राहु काल - शाम 04:51 से 06:20 तक
⛅️ सर्योदय - 06:34
⛅️ सर्यास्त - 06:20
⛅️ दिशा शूल - पश्चिम दिशा में
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सङ्क्षेपरामायणम्
🗓 09th अक्टूबर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संक्षेपरामायणस्य कस्यचित् एकस्य श्लोकस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_