संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.77K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
इच्छाम्यहं सन्नयासम्।
इच्छाम्यहम् एतस्मिन् शब्दे कः सन्धिः वर्तते।
Anonymous Quiz
15%
अयादि सन्धिः
69%
यण् सन्धिः
10%
गुण सन्धिः
6%
विसर्गसन्धिः
संस्कृत संवादः । Sanskrit Samvadah
Day - 20 1. तत् तक्षति। That is carving. 2 तत् ग्रसते। That is swallowing. 3 तत् गाहते। That is drowning. 4 तत् बाधते। That is paining. 5 तत् भिक्षते। That is begging for alms. 6 तत् यतते। That is trying. 7 तत् रभते। That is beginning.…
Day - 22

1 अद:/ इदं अस्ति।
This is present.

2 अद:/ इदं नास्ति।
This is not present.

3 अद:/ इदं चलति।
This is moving.

4 अद:/ इदं गच्छति।
This is going.

5 अद:/ इदं धावति।
This is running.

6 अद:/ इदं पिबति।
This is drinking.

7 अद:/ इदं खादति।
This is eating.

8 अद:/ इदं चरति।
This is walking.

9 अद:/ इदं पश्यति।
This is looking.

10 अद:/ इदं चंक्रमते।
This is jumping.

Day - 23

1. किं तत्र अस्ति?
What is there?

2 किं अत्र अस्ति?
What is here?

3 किं अन्यत्र अस्ति?
What is elsewhere?

4 किं अद्य अस्ति?
What is today?

5 किं सर्वत्र अस्ति?
What is everywhere?

6 किं इदानीं अस्ति?
What is now?

7 किं सर्वदा अस्ति?
What is always present?

8 किं तत् ?
What is that?

9 किं एतत्?
What is this?

10 किं त्वं वदसि?
What are you saying?


#vakyabhyas
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰शतृप्रत्यय स्त्रीलिङ्गे
🗓 17th सितम्बर 2022, शनिवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
Live stream scheduled for
संस्कृतं व्यावहारिकी भाषा भवेत्

😝😝😝😝😝😝😝😝😝😝😝

प्रभुभक्तस्य मनोकामना

भक्तः ----- हे प्रभो ! अहं त्वदीयः अनन्यः भक्तः अस्मि । कृपया मह्यं केवलं पञ्चकोटि-रूप्यकाणि देहि । (मुझे केवल 5-करोड़ रुपये दे दो ।) उपरि आगत्य पूर्णं राशिं प्रतिदास्यामि । (ऊपर आकर सारा पैसा वापिस कर दूंगा )

प्रभुः------- पूर्णः राशिः सज्जोऽस्ति । (पूरा पैसा तैयार है) शीघ्रमेव उपरि आगत्य राशिं स्वीकुरु, प्रियवर ! -----KSG

😜😜😜😜😜😜😜😜😜😜😜

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सङ्क्षेपरामायणम्
🗓 18th सितम्बर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संक्षेपरामायणस्य कस्यचित् एक श्लोकस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सङ्क्षेपरामायणम्
🗓 18th सितम्बर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संक्षेपरामायणस्य कस्यचित् एक श्लोकस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - अष्टमी शाम 04:32 तक तत्पश्चात नवमी

दिनांक - 18 सितम्बर 2022
दिन - रविवार
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - कृष्ण
नक्षत्र - मृगशिरा दोपहर 03:11 तक तत्पश्चात आर्द्रा
योग - सिद्धि सुबह 06:34 तक तत्पश्चात व्यतिपात
राहु काल - शाम 05:09 से 06:40 तक
सूर्योदय - 06:27
सूर्यास्त - 06:40
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:53 से 05:40 तक
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram