संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - अमावस्या वृद्धि तिथि (अमावस्या 28 जून प्रातः 05:53 से 29 जून सुबह 08:21 तक )

दिनांक 28 जून 2022
दिन - मंगलवार
शक संवत - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - आषाढ़
पक्ष - कृष्ण
नक्षत्र - मृगशिरा शाम 07:05 तक तत्पश्चात आर्द्रा
योग - गण्ड सुबह 07:48 तक तत्पश्चात वृद्धि
राहु काल - शाम 04:06 से 05:48 तक
सूर्योदय - 05:57
सूर्यास्त - 07:29
दिशा शूल - उत्तर दिशा में
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃परिवर्तिनि संसारे मृतः को वा न जायते।
स जातो येन जातेन याति वंशस्समुन्नतिम्


इस सतत परिवर्तनशील संसार मे ऐसा कौन
है जो अन्ततः मृत नहीं होता है  ?  
वही व्यक्ति सच्चा जीवन जीता है जिस से उसका वंश उन्नति और प्रसिद्धि प्राप्त करता है |

🔅अस्मिन् नित्ये परिवर्तनशीले संसारे को वा तादृशः स्यात् यः न म्रियते परन्तु जीवनं तु तस्यैवास्ति यस्य जीवनेन तस्य वंशः उन्नतिं प्राप्नुयात्।

नीतिशतकम् भर्तृहरिः

#Subhashitam
"आह्वयति" एतस्य लृट्लकाररूपं किम्
Anonymous Quiz
60%
आह्वयिष्यति
18%
आहूस्यति
13%
आह्वस्यति
9%
आह्वास्यति
संस्कृतवाक्याभ्यासः

सम्प्रति अनेके जनाः गृहे यज्ञं कुर्वन्ति।
= आजकल अनेक लोग घर में यज्ञ कर रहे हैं।

यज्ञे गोघृतेन आहुतीः ददति।
= यज्ञ में गाय के घी से आहुति दे रहे हैं।

यज्ञसामग्रिणा अपि आहुतीः ददति।
= यज्ञ सामग्री से भी आहुति देते हैं।

अनेके जनाः अधिकाधिकं कर्पूरं प्रयोजयन्ति।
= अनेक लोग अधिक से अधिक कपूर का उपयोग कर रहे हैं।

गुरुकुलेषु त्रीणि वा चत्वारि होरा पर्यन्तं यज्ञः क्रियते।
= गुरुकुलों में तो तीन या चार घंटे तक यज्ञ किया जाता है।

आबूपर्वते एकं गुरुकुलम् अस्ति।
= आबू पर्वत पर एक गुरुकुल है।

तत्र प्रातः सायं च यज्ञः भवति।
= वहाँ प्रातः और सायं यज्ञ होता है।

हैदराबादे अपि गुरुकुलम् अस्ति।
= हैदराबाद में भी गुरुकुल है।

तत्रापि नित्यमेव यज्ञः भवति।
= वहाँ भी नित्य यज्ञ होता है।

वाराणस्यां कन्यागुरुकुलम् अस्ति।
= वाराणसी में कन्या गुरुकुल है।

तत्रापि नित्यमेव यज्ञः भवति।
= वहाँ भी नित्य यज्ञ होता है।

गुरुकुलस्य छात्राः गृहं न गतवन्तः।
= गुरुकुल के छात्र घर नहीं गए हैं।

ते/ताः गुरुकुले एव वसन्ति।
= वे गुरुकुल में ही रहते हैं।


संस्कृतवाक्याभ्यासः

सः / सा दिनानि गणयति।
= वह दिन गिनता / गिनती है।

एकं दिनम् अतीतम्।
= एक दिन बीत गया।

द्वे दिने अतीते।
= दो दिन बीत गए।

त्रीणि दिनानि अतीतानि।
= तीन दिन बीत गए।

तचत्वारि दिनानि अतीतानि।
= चार दिन बीत गए।

तपञ्च दिनानि अतीतानि।
= पाँच दिन बीत गए।

षड् दिनानि अतीतानि।
= छः दिन बीत गए।

सप्त दिनानि अतीतानि।
= सात दिन बीत गए।

अधुना चतुर्दश दिनानि अवशिष्टानि।
= अब चौदह दिन शेष रह गए।

तदनन्तरं गृहात् बहिः गमिष्यामि।
= उसके बाद घर से बाहर जाऊँगा/ जाऊँगी।

#vakyabhyas
Husband - Being a wife of a policeman, do you steal money from his pocket?
Wife - Take this ₹-100/- and settle down the matter here itself.

#hasya
🍃तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि
।।16.24।।

♦️tasmacchastran pramanan te karyakaryavyavasthitau.
jnatva sastravidhanoktan karma kartumiharhasi৷৷16.24৷৷

Therefore, let the scripture be thy authority in determining what ought to be done and what ought not to be done. Having known what is said in the ordinance of the scriptures, thou shouldst act here in this world.(16.24)

इसलिए तुम्हारे लिए कर्तव्य और अकर्तव्य की व्यवस्था (निर्णय) में शास्त्र ही प्रमाण है शास्त्रोक्त विधान को जानकर तुम्हें अपने कर्म करने चाहिए।।16.24।।

#geeta
🍃अर्जुन उवाच
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः।
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः
।।17.1।।

♦️arjuna uvaca
ye sastravidhimutsrjya yajante sraddhayanvitah.
tesan nistha tu ka krsna sattvamaho rajastamah৷৷17.1৷৷


Arjuna spoke --
Those who, setting aside the ordinances of the scriptures, perform sacrifice with faith, what is their condition, O Krishna? Is it Sattva, Rajas or Tamas?(17.1)

अर्जुन ने कहा --
हे कृष्ण जो लोग शास्त्रविधि को त्यागकर (केवल) श्रद्धा युक्त यज्ञ (पूजा) करते हैं? उनकी स्थिति (निष्ठा) कौन सी है क्या वह सात्त्विक है अथवा राजसिक या तामसिक?17.1।।

#geeta
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - अमावस्या सुबह 08:21 तक तत्पश्चात प्रतिपदा

⛅️दिनांक 29 जून 2022
⛅️दिन - बुधवार
⛅️शक संवत - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - वर्षा
⛅️मास - आषाढ़
⛅️पक्ष - कृष्ण
⛅️नक्षत्र - आर्द्रा रात्रि 10:09 तक तत्पश्चात पुनर्वसु
⛅️योग - वृद्धि सुबह 08:51 तक तत्पश्चात ध्रुव
⛅️राहु काल - दोपहर 12:43 से 02:25 तक
⛅️सर्योदय - 05:57
⛅️सर्यास्त - 07:29
⛅️दिशा शूल - उत्तर दिशा में
⛅️बरह्म मुहूर्त - प्रातः 04:33 से 05:15 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/97DU4QOxjm0
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram