संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🌿सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।
वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः।।

🌞किमपि कार्यं सहसा कदापि न कुर्यात् तथा करणेन समस्या एव वर्धते यः विचार्य कार्याणि करोति तस्य एव संपदः करस्थाः भवन्ति।

🌷किसी भी कार्य को आवेश में नहीं करना चाहिए, ऐसे करने से बड़ी परेशानी आती है । संपत्ति, भली भांति विचार करके कार्य करने वाले के गुणों से प्रसन्न होकर स्वयं उसका वरण करती है ।

🌹Any work should not be done on impulse, doing so causes great trouble. Wealth, pleased with the virtues of the well-thought-out act, adorns itself.

#Subhashitam
मया सः दृष्टव्यः।
तेन अहं दृष्टव्या।
द्वयोरपि वाक्ययोः वक्तुः लिङ्गं किं स्यात्।
Anonymous Quiz
35%
स्त्रीलिङ्गम्
40%
पुल्लिङ्गम्
11%
नपुंसकलिङ्गम्
15%
वाक्यमेव दुष्टमस्ति।
१। सः शयानः किन्तु न सुप्तः।
• He is lying down but not asleep.
• वह लेटा हुआ है लेकिन सोया नहीं है।

२। तस्य श्मश्रु अचिरात् वर्धितम्।
• His beard grew quickly.
• उसकी दाढ़ी शीघ्र ही बढ़ गई।

३। सः‌ मारीचं सहायं वरयामास।
• He chose Maaricha as an accomplice.
• उसने मारीच को सहायक के रूप में चुना।

४। सञ्चिकायां मम चित्रं तु नास्ति।
• But my picture is not there in the file.
• लेकिन मेरा चित्र सञ्चिका में नहीं है।

५। सप्त इति भाजकसङ्ख्या वर्तते।
• The divisor is seven.
• भाजक संख्या सात है।

६। अहं तमिलपत्रिकां पिपठिषामि।
• I want to read Tamil newspaper.
• मैं तमिल समाचार पत्रिका पढना चाहता हूँ।

७। रामः शबर्या सम्पूजितः।
• Rama was worshipped by Shabari.
• राम शबरी द्वारा पूजित हुए।

८। नैव क्लिष्टा न च कठिना।
• Neither difficult nor hard.
• न तो क्लिष्ट है और न ही कठिन ।

९। उत्तरपत्रिकां परिशीलय।
• Examine the answer sheet.
• उत्तर पत्रिका का परीक्षण करें।

१०। कतमे वर्षे सा दिवङ्गता।
• In which year did she pass away?
• वह किस वर्ष दिव्यं हो गई।

@samvadah #vakyabhyas
गृहस्य बाह्यतः केनचिद् आहूयते। अग्रजः अनुजां कपाटम् उद्घाटयितुम् आदिशति।

अनुजा स्वयमेव गत्वा उद्घाटय इति कथयति।
अग्रजः पृच्छति किं त्वं पूर्वजन्मनि शूर्पणखा आसीः।
अनुजा झटिति अग्रजं वदति अहं तु अस्मिन् जन्मनि अपि रावणानुजा अस्मि।

उभौ अपि न कपाटम् उद्घाटयतः। तत् सज्जनः अधुना अपि बहिरेव प्रतीक्षते।

@samvadah #hasya
Live stream scheduled for
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - चाणक्यनीतेः विदुरनीतेः वा श्लोकाः

🗓30५/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया सिद्धतां कृत्वा आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
࿗ उज्जयिनीसमयानुसारम् #panchangam by @adyatithi
कर
संस्कृत संवादः । Sanskrit Samvadah
चाणक्यनीतेः विदुरनीतेः वा श्लोकाः
#samlapshala
🌿पात्रे त्यागी गुणे रागी भागी परिजनैः सह ।
शास्त्रे बोद्धा रणे योद्धा प्रभुः पञ्चगुणो भवेत् ॥


🌞सुपात्राय ददाति सद्गुणानां प्रेमी बन्धुभ्यः समभागदाता शास्त्रज्ञः पराक्रमी च नायकः स्यात्

🌷नायक (महापुरुष) के पाँच गुण होते हैं – त्यागी, गुणों के लिए अनुराग, बंधुओं को समभाग देना, शास्त्रज्ञ, और पराक्रम ।

🌹The hero (great man) has five qualities – renunciant, passion for virtues, giving equal share to brothers, scientist, and prowess.

#Subhashitam
पुनः + अत्र।
अत्र सन्धिं कृत्वा किम् आगच्छेत्।
Anonymous Quiz
52%
पुनरत्र
10%
पुना अत्र
13%
पुन अत्र
26%
पुनोऽत्र
१। बालेन सर्वत्र वक्ररेखाः लेखिताः।
• Curves were scribbled by the child everywhere.
• बच्चे ने सर्वत्र वक्ररेखाएँ खींचदीं।

२। मन्दिरस्य दक्षिणतः आम्रः आसीत्।
• There was a mango tree at the right side of the temple.
• मंदिर के दक्षिण दिशा की ओर एक आम का पेड़ था।

३। जलबन्धः बृहन् अस्ति।
• The dam is big.
• बांध बड़ा है।

४। आपद्दीपं देहि शीघ्रम्।
• Give the emergency lamp quickly.
• शीघ्रता से आपदा की दीपक दो।

५। राजमार्गे मार्गदीपाः न विद्यन्ते।
• There are no street lamps on the highway.
• राजमार्ग पर सड़क के दीपक नहीं हैं।

६। पनसफलं खादति किं भवती।
• Do you eat jackfruit?
• क्या तुम कटहल खाती हैं।

७। धौतवस्त्रं अपि धरति सः।
• He wears Dhoti too.
• वह धोती भी पहनता है।

८। भारते चित्रकः अफ्रिकातः आनीतः।
• The cheetah was brought to Bharat from Africa.
• चरते को भारत में अफ्रीका से लाया गया।

९। परशुना कर्तितः पादः तस्य।
• His foot was cut by an axe.
• उसका पैर कुल्हाडी से काट गया था।

१०। करतले मधुमक्षिकास्ति तव।
• There is a bee on your palm.
• तुम्हारे हाथ में एक मधुमक्षिका है।

@samvadah #vakyabhyas
यदा अहं लौहगामिन्या गच्छन् आसम्। तदा मम आरक्षिते आसने अन्यः कश्चिद् उपविष्ट इति मया दृष्टः।

श्रीमन् भवतो नाम किम् इति मया स पृष्टः।
शान्तिलालः इति तेन उक्तम्।

साधु। भवतः पितुर् नाम किम् इति मया पुनः पृष्टम्।
कान्तिलाल इति तेन सशङ्कितेन उक्तम्।

अहम् अतिशान्ततया पुनर् उक्तवान्।
मान्यवर शान्तिलाल किम् एतद् मम आसनं कान्तिलालेन क्रीतं यस्योपरि भवान् स्वस्य भारम् आरोपयति।

सलज्जः स ततो निर्गत्य पुनर्न दृष्टः।

@samvadah #hasya