संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
संलापशाला
संस्कृत संवादः (Sanskrit Samvadah)
#samlapshala
गतवर्षस्य उत नूतनवर्षस्य संकल्पाः
पावनमनसा वयं केवलानां संस्कृतज्ञानां कृते एव वाग्गोष्ठीनाम गणमेनं प्रतिष्ठामः। अत्र भवन्तः कस्मिश्चिंद् अपि विषये सर्वाः चर्चाः कर्तुं शक्नुवन्ति किन्तु दैवगिरा एव। अन्या काऽपि भाषा अत्र पूर्णतया निषिद्धा। तथैव भवन्तः केवलायां देवनागर्यां लिपौ अत्र लेखितुम् अर्हन्ति। अत्र अन्या प्रत्येका लिपिः प्रतिषिद्धा अस्ति। कृपया दैवभाषायां वार्तालापं कर्तुं शक्नुथ चेदेव अस्मिन् गणे वदत।

🚫 Using any language other than Sanskrit is strictly prohibited in this group.

अत्र संस्कृतेतरभाषाणां प्रयोगः सुवर्जितः। कृपया केवलायां देवनागर्यां लिखत।

आयाहि वागुपासकाः। सादरं प्रतीक्ष्यते युष्माकम् उपस्थितिः।

https://chat.whatsapp.com/LuLsR7TPkVmEp4L6LPp2Jp
Audio
🚩 जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि

🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - द्वितीया सुबह 07:59 तक तत्पश्चात तृतीया

दिनांक - 29 दिसम्बर 2023
दिन - शुक्रवार
अयन - दक्षिणायन
ऋतु - शिशिर
मास - पौष
पक्ष - कृष्ण
नक्षत्र - पुष्य 30 दिसम्बर प्रातः 03:10 तक
योग - वैधृति रात्रि 02:29 तक तत्पश्चात विष्कम्भ
राहु काल - सुबह 11:21 से 12:42 तक
सूर्योदय - 07:20
सूर्यास्त - 06:04
दिशा शूल - दक्षिण
ब्राह्ममुहूर्त - प्रातः 05:33 से 06:26 तक

#panchang
Please open Telegram to view this post
VIEW IN TELEGRAM
संस्कृत संवादः । Sanskrit Samvadah
एक झगड़ा (महिला कतार में खड़ा होने को लेकर) शीला - देखो!तुम पीछे अपने उचित स्थान पर चले जाओ। (हे!त्वं पृष्ठत: स्वोचितं स्थानं गच्छ।) नीलम - क्यों?मैं जहां चाहुंगी वहीं खड़ी रहुंगी। (नीलम: =किमर्थम् ? यत्र अहमेषिष्यामि तत्रैव स्थास्यामि।) शीला नहीं, तुम…
नीलम= तुम मुझे इस तरह धमका नहीं सकती। मैं डरने वाली नहीं हूं।
(त्वं माम् इत्थं भाययितुं न शक्नोषि।अहं न बिभेमि।)

शीला = तुम मुझसे टक्कर नहीं ले सकती।तुम इस तरह भौंहे क्यों चढ़ा रही हो ?अब बहुत हो गया।अब मैं इस अपमान को बर्दाश्त नहीं कर सकती।)
(त्वं मया सह द्वन्द्वं कर्तुं न शक्नोषि।त्वम् इत्थं किमर्थं क्रुद्धो भवसि ? इदानीं मया सह अति भूयते।इत्थमपमानं अहं न सहे।)

शीला (चिल्लाती हुई)= पुलिस , पुलिस।
{शीला( क्रन्दन्ती)=हे रक्षक! हे रक्षक}

पुलिस (नीलम से ) - सुनिए। नियम से ऊपर कोई नहीं है।लाइन का नियम तोड़कर आगे आने का अधिकार किसी को नहीं है।यदि सभी कोई लाइन लगाकर काम करेगा , सभी का काम बहुत जल्दी हो जायेगा।
{आरक्षक:(नीलमं)=महिले!नियमस्य ऊपरि कापि नास्ति।पङ्क्ते: नियमभङ्गं कृत्वा पङ्क्त्या: अतिक्रमणस्य अधिकार: कस्याश्चिद् नास्ति। यदि सर्वा: पङ्क्तिबद्धाः भूत्वा कार्यं करिष्यन्ति, तर्हि सर्वासां कार्यं शीघ्रमेव भविष्यति।

सिपाही (फिर से बोलते हुए)= अगर आप नियम तोड़कर काम करोगी , तो आपको ऐसा करते देख कर दूसरा कोई भी नियम तोड़कर अपना काम करना चाहेगा।मैं आपसे प्रार्थना करता हूं कि आप लाइन के अनुसार अपने स्थान पर चले जाइए,नहीं तो मुझे आपके साथ सख्ती से पेश आना होगा।
{आरक्षक:(पुनः) = भवती नियमभङ्गं करिष्यति चेत् अपराः अपि भवतीमनुपालयिष्यन्ति। अतः अहं भवते निवेदयामि यत् भवती पङ्क्त्यानुसारं स्वस्थानं गच्छतु , अन्यथा मया बाध्यो भूत्वा भवत्या सह कठोरव्यवहार: करणीय: ।}


(१)वहां कितनी जगह है?
→ तत्र कियत् स्थानमस्ति?

(२)इस बर्थ पर जगह नहीं है।
→ अस्यां शायिकायां किमपि स्थानं नास्ति।

(३)कश्मीर एक सुन्दर जगह है।
→ कश्मीर: एकं रमणीयस्थलमस्ति।

(४)मेरे कालेज में प्रोफेसर का एक जगह खाली है।
→ मम विद्यालये प्राध्यापकस्य कृते एकं पदं रिक्तमस्ति।

(५)यदि मैं तेरी जगह होता!
→ यदि अहं तव स्थाने अभविष्यम्।

(६)अब सुधार की कोई जगह नहीं।
→ अधुना शोधनस्य कृते कापि आशा नास्ति।

~उमेशगुप्तः #vakyabhyas
पत्नी वदति। भोजनसमये दूरदर्शनं मा पश्य।पदार्थस्य रुचिं ग्रहितुं न शक्यते भोः।😏
पतिः वदति। इदं भोजनं रुचिकरं अभविष्यत् चेत् अहं किमर्थं दूरदर्शनं पश्यानि।🥸

The wife says, “Don't watch television during meals.You can't taste the stuff.” 😏
The husband says, “Why would I watch television if this food is delicious”🥸

#hasya
Audio
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि

🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - तृतीया सुबह 09:43 तक तत्पश्चात चतुर्थी


दिनांक - 30 दिसम्बर 2023
दिन - शनिवार
अयन - दक्षिणायन
ऋतु - शिशिर
मास - पौष
पक्ष - कृष्ण
नक्षत्र - अश्लेषा 31 दिसम्बर प्रातः 05:42 तक
योग - विष्कम्भ 31 दिसम्बर प्रातः 02:56 तक तत्पश्चात प्रीति
राहु काल - सुबह 10:01 से 11:22 तक
सूर्योदय - 07:20
सूर्यास्त - 06:04
दिशा शूल - पूर्व
ब्राह्ममुहूर्त - प्रातः 05:34 से 06:27 तक

#panchang
Please open Telegram to view this post
VIEW IN TELEGRAM
खाद्। अस्य धातोः लुङ्लकारः उत्तमपुरुषरूपः कः।
Anonymous Quiz
13%
अखादीत्
41%
अखादम्
35%
अखादिषम्
11%
अखादीषम्