संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा।
विचरत्यसमुन्नद्धो य: स पंडित उच्यते।।

🔆 बहुं धनं विद्याम् ऐश्वर्यं च प्राप्यापि यः निरभिमानीव तिष्ठति स एव प्राज्ञः वर्तते।

जो व्यक्ति बहुत धन, विद्या तथा ऐश्वर्य को प्राप्त करके भी अभिमान नही करता, वास्तव में वही सच्चा ज्ञानी होता है।

#Subhashitam
वेणुवाद्यं वादयमानेन पीताम्बरं धृतमस्ति।
Anonymous Quiz
53%
वाक्यं शुद्धम्।
47%
वाक्यम् अशुद्धम्।
Live stream scheduled for
(१)राम ने मोहन से कहा कि मैं नहीं जाऊंगा=
••रामः मोहनमुक्तवान् /रामेण मोहनः कथितः यत् अहं न गमिष्यामि।
•• अहं न गमिष्यामीति रामेण मोहनः भणितः।

(२)राम ने मोहन से कहा कि तुम शोर मत करो=
••रामः मोहनमुक्तवान् यत् न रम्बस्व‌।
•• त्वं शब्दं न कुर्विति रामः मोहनं भणितवान्।

(३)राम ने मोहन से कहा कि तुम उदास क्यों हो?
•• रामः मोहनं भणितवान् यत् त्वं कथं शोकग्रस्तोऽसि?
•• त्वं शोकग्रस्तोऽसीति रामः मोहनं पृष्ट्वान्।

(४)राम ने मोहन से कहा कि तुम खुश रहो।
•• रामः मोहनमेधितवान् यत् त्वं मङ्गलो भूयाः।
•• त्वं मङ्गलो भूयारीति रामेण मोहनः एधितः।

(५)राम ने कहा कि यह कितना सुन्दर फूल है!
••रामः अचम्भितः यत् एतत् कियत् मनोहरं प्रसूनम्?
•• एतत् कियत् सुन्दरं कुसुममिति रामः अचम्भितः।

(६)मैं नहीं जानता कि वह कौन है=
•• अहं न जानामि यत् स कोऽस्ति?
•• स कोऽस्तीति अहं न जानामि।

(७)मैं जानता हूं कि वह कहां रहता है=
•• अहं जानामि यत् स कुत्र निवसति?
•• स कुत्र निवसतीति अहं जानामि।

(८)क्या तुम जानते हो कि वह कब आएगा=
••किं त्वं जानासि यत् स कदा आगमिष्यति?
•• स कदा आगमिष्यतीति त्वं जानासि वा?

(९)क्या वह जानता है कि राम क्यों नहीं आया?
•• किं स जानाति यत् रामः कथं नागतवान्?
•• रामः कथं नागतवानिति स जानाति वा?

(१०)मैं नहीं जानता कि वह आएगा कि नहीं/आएगा या नहीं=
••अहं न जानामि यत् स आगमिष्यति न वा ।
•• स आगमिष्यति न वेति अहं न जानामि।

~उमेशगुप्तः #vakyabhyas
राजस्थाने लसति कमलं हस्तमुन्मूल्य दूरं
हस्तो जीयात् कमलमथवा तत्र मध्यप्रदेशे ।
प्रायो हस्तस्तॆलुगुविषये भाति छत्तीस्गढे चे-
त्याहुः सारं विषयनिपुणा अद्य निर्वाचनस्य ॥


✍🏻रङ्गः
सङ्ख्योभयपदसमासः is a type of समास . It has 2 possible meanings.
– द्वित्राणि 2 or 3 मित्राणि (n or m)
– द्विपञ्चवक्त्रः 2 times 5 faced (= 10 faced). द्विसप्तानि सहस्राणि = 2 x 7 thousands = 14000. ( n times m)

संख्योभयपद are अकारान्त adjectives.

✍🏻रङ्गः #sanskritlessons
This media is not supported in your browser
VIEW IN TELEGRAM
मतदानानन्तरं सर्वे प्रत्याशिनः परस्परं मिलन्ति। 😅
#hasya
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - वाद्यपरिचयः
🗓०३/१२/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (कस्यचित् वाद्यस्य परिचयं कारयन्तु) अभिक्रम्य आगच्छत।


https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्।।1.12।।
पितामहः किमर्थं शङ्खं दध्मौ।
Anonymous Quiz
49%
सिंहनादार्थम्
41%
तस्य हर्षम् उत्पादयितुम्
6%
प्राणायामं कर्तुम्
4%
शङ्खं परीक्षितुम्
Audio
🚩जय सत्य सनातन 🚩

🚩 आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - षष्ठी रात्रि 07:27 तक तत्पश्चात सप्तमी

दिनांक - 03 दिसम्बर 2023
दिन - रविवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - अश्लेषा रात्रि 09:36 तक तत्पश्चात मघा
योग - इन्द्र रात्रि 08:56 तक तत्पश्चात वैधृति
राहु काल - शाम 04:33 से 05:54 तक
सूर्योदय - 07:05
सूर्यास्त - 05:54
दिशा शूल - पूर्व
ब्राह्ममुहूर्त - प्रातः 05:19 से 06:12 तक
निशिता मुहूर्त - रात्रि 12:03 से 12:56 तक
व्रत पर्व विवरण - डॉ. राजेन्द प्रसाद जयंती
Starting from December 6th, I'll delve into स्वरप्रकरण, inspired by Mataji's teachings in my varga. The class is scheduled for 8:00 PM to 9:00 PM every Wednesday and Saturday. If you're interested, feel free to join our group at https://t.me/+YQ3Fuacg87s1NDVl. You'll find the class links and abhyasa details there. @agnimile
Sanskrit-0655-0700