संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
अयनेषु च सर्वेषु यथाभागमवस्थिताः।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि।।1.11।।
सर्वे कं रक्षन्तु।
Anonymous Quiz
64%
भीष्मम्।
12%
दुर्योधनम्।
12%
आचार्यम्।
12%
भवन्तम्।
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - बाल्यकालस्मरणानि
🗓०२/१२/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (स्वबाल्यकालस्य उत्तमानि संस्मरणानि श्रावयितव्यानि) अभिक्रम्य आगच्छत।


https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
तरप् and तमप् (comparative and superlative) can also be added to verbs and अव्यय adverbs too, where they become तराम् and तमाम्

e.g.
अहं पचामि। मम भार्या पचतितराम्। (cooks better)
मृगेषु मयूरो हि नृत्यतितमाम्। (dances best)
सा उच्चैस्तरां (more loudly) हसति। (उच्चैः is an अव्यय adverb)

✍🏻रङ्गः
#sanskritlessons
Audio
🚩जय सत्य सनातन 🚩

🚩 आज की हिंदी तिथि

🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - पंचमी शाम 05:14 तक तत्पश्चात षष्ठी

दिनांक - 02 दिसम्बर 2023
दिन - शनिवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - पुष्य शाम 06:54 तक तत्पश्चात अश्लेषा
योग - ब्रह्म रात्रि 08:19 तक तत्पश्चात इन्द्र
राहु काल - सुबह 09:47 से 11:08 तक
सूर्योदय - 07:04
सूर्यास्त - 05:54
दिशा शूल - पूर्व
ब्राह्ममुहूर्त - प्रातः 05:19 से 06:12 तक
निशिता मुहूर्त - रात्रि 12:03 से 12:56 तक
🍃अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा।
विचरत्यसमुन्नद्धो य: स पंडित उच्यते।।

🔆 बहुं धनं विद्याम् ऐश्वर्यं च प्राप्यापि यः निरभिमानीव तिष्ठति स एव प्राज्ञः वर्तते।

जो व्यक्ति बहुत धन, विद्या तथा ऐश्वर्य को प्राप्त करके भी अभिमान नही करता, वास्तव में वही सच्चा ज्ञानी होता है।

#Subhashitam
वेणुवाद्यं वादयमानेन पीताम्बरं धृतमस्ति।
Anonymous Quiz
53%
वाक्यं शुद्धम्।
47%
वाक्यम् अशुद्धम्।
Live stream scheduled for
(१)राम ने मोहन से कहा कि मैं नहीं जाऊंगा=
••रामः मोहनमुक्तवान् /रामेण मोहनः कथितः यत् अहं न गमिष्यामि।
•• अहं न गमिष्यामीति रामेण मोहनः भणितः।

(२)राम ने मोहन से कहा कि तुम शोर मत करो=
••रामः मोहनमुक्तवान् यत् न रम्बस्व‌।
•• त्वं शब्दं न कुर्विति रामः मोहनं भणितवान्।

(३)राम ने मोहन से कहा कि तुम उदास क्यों हो?
•• रामः मोहनं भणितवान् यत् त्वं कथं शोकग्रस्तोऽसि?
•• त्वं शोकग्रस्तोऽसीति रामः मोहनं पृष्ट्वान्।

(४)राम ने मोहन से कहा कि तुम खुश रहो।
•• रामः मोहनमेधितवान् यत् त्वं मङ्गलो भूयाः।
•• त्वं मङ्गलो भूयारीति रामेण मोहनः एधितः।

(५)राम ने कहा कि यह कितना सुन्दर फूल है!
••रामः अचम्भितः यत् एतत् कियत् मनोहरं प्रसूनम्?
•• एतत् कियत् सुन्दरं कुसुममिति रामः अचम्भितः।

(६)मैं नहीं जानता कि वह कौन है=
•• अहं न जानामि यत् स कोऽस्ति?
•• स कोऽस्तीति अहं न जानामि।

(७)मैं जानता हूं कि वह कहां रहता है=
•• अहं जानामि यत् स कुत्र निवसति?
•• स कुत्र निवसतीति अहं जानामि।

(८)क्या तुम जानते हो कि वह कब आएगा=
••किं त्वं जानासि यत् स कदा आगमिष्यति?
•• स कदा आगमिष्यतीति त्वं जानासि वा?

(९)क्या वह जानता है कि राम क्यों नहीं आया?
•• किं स जानाति यत् रामः कथं नागतवान्?
•• रामः कथं नागतवानिति स जानाति वा?

(१०)मैं नहीं जानता कि वह आएगा कि नहीं/आएगा या नहीं=
••अहं न जानामि यत् स आगमिष्यति न वा ।
•• स आगमिष्यति न वेति अहं न जानामि।

~उमेशगुप्तः #vakyabhyas
राजस्थाने लसति कमलं हस्तमुन्मूल्य दूरं
हस्तो जीयात् कमलमथवा तत्र मध्यप्रदेशे ।
प्रायो हस्तस्तॆलुगुविषये भाति छत्तीस्गढे चे-
त्याहुः सारं विषयनिपुणा अद्य निर्वाचनस्य ॥


✍🏻रङ्गः