संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
श्रीमद्भगवद्गीतायाः अष्टादश-दिवसीयः प्रमाणपत्रीयः पाठ्यक्रमः ऐषमः डिसेम्बरमासे चतुर्थ-दिनाङ्कात् आरब्धा।
मुम्बय्यां कान्दीवली-शिक्षासमाजेन आयोज्यमानेऽस्मिन् कार्यक्रमे देशस्य प्रबुद्धाः गीतामर्मज्ञाः 'प्रतिदिनम् श्रीमद्भगवद्गीतायाः एकः अध्यायः' इति कृत्वा मासेऽस्मिन् द्वाविंशतिदिनाङ्कं यावत् प्रतिवर्षमिव गीताजयन्तीपर्यन्तं गीताज्ञानामृतं वितरिष्यन्ति।
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
संस्कृतानुरागिणः संस्कृतशिक्षाक्षेत्रे कार्यनिरताश्च विबुधाः विनिवेद्यन्ते यत् तैः यदि शिक्षाविषयकाणि चलच्चित्रनिर्माणं कृतमस्ति चेत् कृपया अत्र शैक्षिकसंस्कृतचलच्चित्रमहोत्सवे पञ्जीकरणं कुर्वन्तु।
रामचन्द्रं भजे। अत्र भजे इत्यत्र कः पुरुषः।
Anonymous Quiz
47%
उत्तमपुरुषः
25%
मध्यमपुरुषः
22%
प्रथमपुरुषः
6%
नास्ति कश्चन पुुरुषः
संस्कृत संवादः । Sanskrit Samvadah
मेहमान। नमस्ते रमेश। अभ्यागतः। नमस्ते रमेश। रमेश। नमस्ते सुरेश कैसे हो ।बैठो तो।तुम थके अवश्य होगे। रमेशः। नमस्ते सुरेश भवान् कथम् । कृपया उपास्यताम्। मया प्रतीयते यत् भवान् अवश्यं श्रान्तः स्यात्। सुरेश। ओह मैं थकावट से चूरचूर हो गया हूं। सुरेशः। आः आम्…
रमेश। राधा मेहमान के लिए स्वादिष्ट पकौड़ी बनाए।
रमेशः। राधा अतिथये रस्यां पक्ववटिकां पचतु।

रमेश। पकौड़ी चखकर बताइएगा कि इसका स्वाद कैसा है।
रमेशः।पक्वटिकां निस्स्वाद्य अस्य रसः कथम्।

सुरेश। बहुत स्वादिष्ट ।
सुरेशः। सुस्वाद्यम्।

रमेश। थोड़ा और लीजिए। रस्म अदाई न कीजिए।
रमेशः। किञ्चदधिकम् आदत्स्व मा शिष्टाचारं कुरु

रमेश। क्या और लीजिएगा।
सुरेश।जी नहींधन्यवाद।

रमेशः। इतोऽपि ग्रहिष्यति भवान् किम्।
सुरेशः। नैव महाशय धन्यवाद।

रमेश।यह तुम्हारा अपना घर है। कृपया कोई औपचारिकता नहीं निभाइए।
रमेशः।एतत् भवतः एव निजसदनम्। कृपया अलं शिष्टाचारेण।

सुरेश। इस प्यार के लिए बहुत बहुत धन्यवाद।अच्छामैं चलता हूं।
सुरेशः। अस्य आतिथ्यसत्कारस्य कृते भवतः अतिशयेन धन्यवादाः। कृपया मां गन्तुम् अनुजानीहि।

रमेश। ठीक है। फिर आइएगा।
रमेशः। अस्तु। पुनः आगच्छतु भवान् अत्र।

~उमेशगुप्तः #vakyabhyas #samvadah
This media is not supported in your browser
VIEW IN TELEGRAM
साथियो, भारतीय संस्कृति की सुंदरता को सऊदी अरब में भी महसूस किया गया | इसी महीने सऊदी अरब में ‘संस्कृत उत्सव’ नाम का एक आयोजन हुआ | यह अपने आप में बहुत अनूठा था, क्योंकि ये पूरा कार्यक्रम ही संस्कृत में था | संवाद, संगीत, नृत्य सब कुछ संस्कृत में, इसमें, वहाँ के स्थानीय लोगों की भागीदारी भी देखी गयी।

#celebrating_sanskrit
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः।।1.6।।
द्रौपदेयाः के अत्र।
Anonymous Quiz
27%
द्रुपदस्य पुत्राः।
20%
द्रौपद्याः पौत्राः।
9%
द्रोणस्य पुत्राः।
44%
द्रौपद्याः पुत्राः।
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः - वार्ताः
🗓२७/११/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (कामपि स्थानीयां प्रादेशिकीं राष्ट्रीयां अन्ताराष्ट्रीयां वार्तां वा वदन्तु) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
सार्वभौम- संस्कृत- प्रचार- संस्थानस्य पाठ्यक्रमद्वारा
शीतकालीन- संस्कृत- सम्भाषण- शिविरम्( वर्चुअलम्)
१५ दिसम्बर २३- १५ जनवरी २४ पर्यन्तम्

To join the meeting on Google Meet, click this link:
https://meet.google.com/agz-xazt-ord

Or open Meet and enter this code: agz-xazt-ord
*********
सम्मान्या:!
सादरमभिवादनम्।
शीतकाल: समागत इतिस्मृत्या शिविरायोजनं साक्षादायातीति विचिन्तयाम:। पूर्वसंवत्सरवद् अस्मिन्नपि संवत्सरे संस्कृत-सम्भाषण-शिविरमायज्यते। ये पूर्ववर्तिन: प्रशिक्षका अस्मद्बन्धव: सहयोगिन: सन्ति तेषामस्ति हार्दिकं स्वागतम्। अन्ये संयुक्ता बन्धव: सोल्लासमायान्त्विति परामृशाम:। एतन्निमित्तं अद्य २६/११/२३ दिनांके रात्रौ ०८:०० वादने वर्चुअल- पारिवारिक-सम्मेलन-गोष्ठी आयोज्यते। अवश्यमुपस्थाय भवन्त: परस्परं वार्तं विज्ञाय मोदन्ताम्। तदनु शिविरस्य साफल्याय योगदानवचोभिरुपकुर्न्त्विति कामयामहे--
सबान्धवा वयं

संयोजका:
प्रो. कामेश्वरशुक्ल:
प्रो. सन्तोषककुमारशुक्ल:
डॉ. शरदिन्दुकुमारत्रिपाठी

परिकल्पक:-- डॉ. अरविन्द कुमार तिवारी
समन्वयक: - डॉ. शम्भु त्रिपाठी
Audio
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - पूर्णिमा दोपहर 02:45 तक तत्पश्चात प्रतिपदा

दिनांक - 27 नवम्बर 2023
दिन - सोमवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - कार्तिक
पक्ष - शुक्ल
नक्षत्र - कृतिका दोपहर 01:35 तक तत्पश्चात रोहिणी
योग - शिव रात्रि 11:39 तक तत्पश्चात सिद्ध
राहु काल - सुबह 08:22 से 09:44 तक
सूर्योदय - 07:01
सूर्यास्त - 05:53
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:16 से 06:08 तक
निशिता मुहूर्त - रात्रि 12:01 से 12:54 तक
व्रत पर्व विवरण - कार्तिक पूर्णिमा, गुरु नानक जयन्ती
Live stream scheduled for
🍃अर्थेन भेषजं लभ्यम् आरोग्यं न कदाचन ।
अर्थेन ग्रन्थसम्भारः ज्ञानं लभ्यं प्रयत्नतः ॥

🔆 धनेन वयम् औषधं तु क्रेतुं शक्नुमः किन्तु आरोग्यं न तथैव ग्रन्थान् तु प्राप्तुं शक्नुमः किन्तु ज्ञानं न तदर्थं तु निरन्तरं प्रयत्नः एव करणीयः।

One can buy medicines from money, but not health. Similarly, one can buy books with money, but knowledge can be gained only by consistent effort.

#Subhashitam
१. मम नाम महेशः ।
My name is Mahesh.
मेरा नाम महेश है।

२. भवतः नाम रमेशः।
Your name is Ramesh.
तुम्हारा नाम रमेश है।

३. छात्रः विद्यालयं गच्छति ।
The student goes to school.
छात्र विद्यालय जाता है।

४. तस्य भगिनी अपि विद्यालयं गच्छति ।
His sister also goes to school.
उसकी बहन भी विद्यालय जाती है।

५. भवान् प्रतिदिनं सायं काले कुत्र गच्छति ।
Where do you go every evening?
तुम हर शाम कहाँ जाते हो।

६. भवत्याः नाम किम् ।
What is your (female) name?
तुम्हारा नाम क्या है।

७. भवती कस्यां कक्ष्यायां पठति ।
In which class do you (female) study?
तुम किस कक्षा में पढ़ती हो।

८. भवान् अद्य किं खादति, भक्तम् उत रोटिकाम् ।
What are you eating today, rice or bread?
तुम आज क्या खा रहे हो, चावल या रोटी।

९. अहम् इदानीं न किमपि खादामि, बुभुक्षा नास्ति ।
I am not eating anything now; there is no hunger.
मैं अब कुछ नहीं खा रहा हूँ, भूख नहीं है।

१०. तर्हि एकम् आम्रफलं खादतु ।
Then eat a mango.
तो एक आम खा लो।

११. अस्तु ददातु, फलं चेत् खादामि ।
Alright, give, I will eat the fruit.
ठीक है, दो, मैं फल खा लूँगा।

~उमेशगुप्तः #vakyabhyas