संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
स्वस्थ रहने के १९ सुनहरे नियम।
•• स्वस्थजीवनाय उनविंशति: सुवर्णनियमा:।

आज कल की अव्यवस्थित जीवन शैली ही अनेक रोगों का मूल कारण है।अगर थोड़ा सा बदलाव कर लिया जाए तो अनेक रोगों से मुक्ति बिना दवा के पायी जा सकती है। आइये जानते है ये सुनहरे नियम।
••अधुना अव्यवस्थितजीवनशैली एव अनेकरोगाणां मूलकारणम् अस्ति। यदि किञ्चित् परिवर्तनं कुर्यात् तर्हि औषधं विना बहुरोगेभ्यः मुक्तिः प्राप्तुं शक्यते। एते सुवर्णनियमा: ज्ञातव्या:।

(१)आजकल बढ़ रहे चर्म रोगों और पेट के रोगों का सबसे बड़ा कारण दूध मिला हुआ चाय और इसके साथ लिया जाने वाला नमकीन है।
••अधुना वर्धमानानां चर्मरोगाणां उदररोगाणां च महत्कारणं क्षीरयुक्तचायस्य तेन च सह गृहीतस्य लवणखाद्यपदार्थस्य सेवनमस्ति।

(२) कसी हुई टाई बाँधने से आँखों की रोशनी पर नकारात्मक प्रभाव होता है।
••दृढबद्धकण्ठबन्धस्य धारणेन नेत्रेयो: नकारात्मकः प्रभावः भवति।

(३)अधिक झुक कर पढने से फेफड़े, रीढ़ और आँख की रौशनी पर बुरा असर होता है।
••अत्यधिकं नत्वा अध्ययनेन फुफ्फुसे मेरुदण्डे च नेत्रे च दुष्प्रभावः भवति।

(४)अत्यधिक फ्रीज किये हुए ठन्डे पदार्थों के सेवन से बड़ी आंत सिकुड़ जाती है।
•• अत्यधिकं शीतीकृतस्य खाद्यपदार्थस्य सेवनेन बृहदान्त्रस्य सञ्कुचनं भवति।

(५) भोजन के बाद स्नान करने से पाचन शक्ति मंद हो जाती है ।इसी प्रकार भोजन के तुरंत बाद मैथुन, बहुत ज्यादा परिश्रम करना एवं सो जाना पाचनशक्ति को नष्ट करता है।
•• भोजनान्तरं स्नानेन पाचनशक्ति: मन्दा भवति।तथैव भोजनान्तरं तत्क्षणेव मैथुनम् अतिपरिश्रमश्च शयनञ्च पाचनशक्तिं नष्टीकुर्वन्ति।

(६)पेट बाहर निकलने का सबसे बड़ा कारण खड़े होकर या कुर्सी मेज पर बैठ कर खाना और तुरंत बाद पानी पीना है। भोजन सदैव जमीन पर बैठ कर करें। ऐसा करने से आवश्यकता से अधिक खा नहीं पाएंगे।भोजन करने के बाद पानी पीना कई गंभीर रोगों को आमंत्रण देना है।
••उदरस्थूलत्वस्य बृहत्तमं कारणं यत् उत्थाय उत उत्पीठिकासन्दिकाया: उपरि उपविश्य भोजनस्य खादनं, तदनन्तरं तत्क्षणमेव जलपानमस्ति।भोजनं सदैव भूमौ उपविश्य कुर्यात्।एवं करणेन आवश्यकताया अधिकं भोजनं कर्तुं न शक्ष्यति।भोजनानन्तरं जलपानं बहून् गम्भीररोगान् आमन्त्रयति।

(७)भोजन के प्रारम्भ में मीठा, बीच में खट्टा और नमकीन तथा अन्त में तीखा, कड़वा और कसैला खाद्यपदार्थों का सेवन करना चाहिए।
••भोजनात् पूर्वं मधुरम् अश्नीयात् मध्ये अम्ललवणरसौ पश्चाच्च शेषा: कटुतिक्तकषाया: रसा:।

~उमेशगुप्तः #vakyabhyas
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - वार्ताः षष्ठीपूजा गोपाष्टमी च
🗓२०/११/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (वार्ताः षष्ठीपूजा क्रिकेट्स्पर्धा च इत्येतेषां विषये वक्तुं शक्नुमः) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Audio
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - अष्टमी 21 नवम्बर प्रातः 03:16 तक तत्पश्चात नवमी

दिनांक - 20 नवम्बर 2023
दिन - सोमवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - कार्तिक
पक्ष - शुक्ल
नक्षत्र - धनिष्ठा रात्रि 09:26 तक तत्पश्चात शतभिषा
योग - ध्रुव रात्रि 08:35 तक तत्पश्चात व्याघात
राहु काल - सुबह 08:18 से 09:41 तक
सूर्योदय - 06:56
सूर्यास्त - 05:54
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:12 से 06:04 तक
निशिता मुहूर्त - रात्रि 11:59 से 12:52 तक
व्रत पर्व विवरण - गोपाष्टमी
संलापशाला
संस्कृत संवादः (Sanskrit Samvadah)
वार्ताः षष्ठीपूजा गोपाष्टमी च
#samlapshala
Live stream scheduled for
🍃यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन: |
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ||

🔆 समाजे श्रेष्ठाः जनाः यादृशम् आचरणं कुर्वन्ति तादृशमेव सर्वे सामान्यजनाः अनुकुर्वन्ति यादृशे मार्गे ते प्रवर्तयन्ते जनान् तथैव सर्वे अनुगच्छन्ति।


महान व्यक्ति जैसे आचरण करते हैं, दूसरे भी वैसे ही करते हैं; वह जो कुछ प्रमाण देते हैं, मानव जाति उसका अनुसरण करती है।

#Subhashitam
सादरं नमः सर्वेभ्यः

मान्याः! व्याकरणस्य पिपठिषवः! भवत्सु बहवः व्याकरणं पाठयितुं मां पूर्वम् अपि पृष्टवन्तः केचन अधुना अपि पृच्छन्तः सन्ति, अतः अस्य वर्षस्य दिसम्बर्-मासादारभ्य अहं व्याकरणपाठस्य आरम्भं कर्तुम् इच्छामि ओन् लाइन् - माध्यमेन। अहं सप्ताहे घण्टाचतुष्टयं घण्टापञ्चकं वा दातुं शक्नोमि। सिद्धान्तकौमुदी / लघुकौमुदी / काशिका इत्यादयः ग्रन्थाः पठितॄणां संख्यां वीक्ष्य निश्चेतुं शक्ष्यन्ते पाठनाय। व्याकरणग्रन्थाः प्रसिद्धाः सरलाः व्याख्याः आदाय अथवा व्याख्यास्थान् मुख्यान् विचारान् आदाय पाठयिष्यन्ते। पाठनशैलीं द्रष्टुम् अधः प्रेष्यमाणं विडियो पश्यन्तु।

पाठानां शुल्क-समयादि-विषये ज्ञानाय 9910672036 इति संख्यां प्रति सन्देशं प्रेषयन्तु अथवा दूरभाषं कुर्वन्तु।

https://t.me/siddhantakoumudee/1553
👆 एवं रीत्या जूम्-माध्यमेन पाठनं भविष्यति। पाठनसामग्री (नोट्स् विडियो लिंक् इत्यादि) च अध्येतृभ्यः प्रदास्यते।

सकाशात् -
आचार्यः (डा) जयकृष्णश्शर्मा
षष्ठीपर्वणः शुभकामनाः।
कामना शब्दे कः धातुः अस्ति।
Anonymous Quiz
37%
काम्
34%
कम्
14%
का
16%
काम
संस्कृत संवादः । Sanskrit Samvadah
स्वस्थ रहने के १९ सुनहरे नियम। •• स्वस्थजीवनाय उनविंशति: सुवर्णनियमा:। आज कल की अव्यवस्थित जीवन शैली ही अनेक रोगों का मूल कारण है।अगर थोड़ा सा बदलाव कर लिया जाए तो अनेक रोगों से मुक्ति बिना दवा के पायी जा सकती है। आइये जानते है ये सुनहरे नियम। ••अधुना अव्यवस्थितजीवनशैली…
(८) भोजन के बाद हाथ धोकर गीले हाथ आँखों पर लगायें। यह आँखों को गर्मी से बचाएगा।
••भोजनानन्तरं हस्तप्रक्षाल्य नेत्रेयो: आर्द्रहस्तौ स्पर्शं करोतु।एतेन नेत्रयो: तापात् रक्षणं भविष्यति।

(९)नहाने की शुरुआत सर से करें। बाल न धोने हो तो मुह पहले धोये।पैरों पर पहले पानी डालने से गर्मी का प्रवाह ऊपर की ओर होता है और आँख मस्तिष्क आदि संवेदन शील अंगो को क्षति होती है।
•• शिरसा स्नानम् आरभत। यदि केशान् न प्रक्षालितुम् इच्छेत् तर्हि प्रथमं मुखं प्रक्षालयेत्। प्रथमं पादयोः जलस्य पातनेन तापः ऊर्ध्वं प्रवहति तथा च नेत्रमस्तिष्कादिसंवेदनाङ्गानि क्षतिं प्राप्नुवन्ति।

(१०) फल, दूध से बनी मिठाई और तैलीय पदार्थ खाने के तुरंत बाद पानी नहीं पीना चाहिए। ठंडा पानी तो कदापि नहीं।
••फलदुग्धै: निर्मितमिष्टान्नस्य तैलैन च भर्जितखाद्यपदार्थस्य खादनानन्तरं तत्क्षणमेव जलं न पिबेत्।शीतलजलं तु विस्मृत्यापि नैव।

(११)जब भी कुल्ला करें आँखों को अवश्य धोएं अन्यथा मुह में पानी भरने पर बाहर निकलने वाली गर्मी आँखों को नुकसान पहुचायेगी।
•• गण्डूषणकाले उभे नेत्रे अवश्यं प्रक्षालयेत् अन्यथा मुखे जलपूरणे यः तापः उद्भवति सः नेत्रयोः हानिं करिष्यति।

(१२)सिगरेट तम्बाकू आदि नशीले पदार्थों का सेवन करने से प्रत्येक बार मस्तिष्क की हजारों कोशिकाएं नष्ट हो जाती हैं।ये सब कोशिकाएं फिर से कभी नहीं बनती है।
••तमालपत्रधूमवर्तिकादीनां मादकपदार्थानां सेवनेन प्रत्येकं समये मस्तिष्कस्य सहस्रकोशिका: विनश्यन्ति।एतेषां पुनर्निर्माणं कदापि न भवति।

(१३)बुद्धिमान् मनुष्यको मल, मूत्र, अपानवायु, डकार, वमन, छींक, जम्हाई, भूख, प्यास, आँसू, निद्रा, शुक्र और परिश्रमसे उत्पन्न श्वासके वेगोंको नहीं रोकना चाहिये। इन वेगों को रोकने से बहुत से रोग उत्पन्न होते हैं।
••धीमान् मूत्रपुरीषयो: च रेतस: च वातस्य च छर्द्या: च क्षवथ: च उद्गारस्य च जृम्भाया: च क्षुधाया: च पिपासाया: च वाष्पस्य च निद्राया: च श्रमेण निःश्वासस्य च जातान् वेगान् न धारयेत्। एतेषां जातानां वेगानां धारणेन अनेके रोगा: भवन्ति।

(१४)रात को सोने से पहले परमात्मा को धन्यवाद अवश्य दें।चाहे आपका दिन कैसा भी बीता हो। दिन भर जो भी कार्य किये हों उनकी समीक्षा करते हुए अगले दिन की कार्य योजना बनायें।अब गहरी एवं लम्बी सहज श्वास लेकर शरीर को एवं मन को शिथिल करने का प्रयास करे।अपने सब तनाव, चिन्ता, विचार आदि परमपिता परमात्मा को सौंपकर निश्चिंत भाव से निद्रा की शरण में जाएं।
••रात्रौ शयनात् कर्तुं पूर्वं ईश्वराय धन्यवादम् अवश्यं ददातु।कामं भवत: दिवस: कथमपि गत: भवेत्।आदिनं कृतं सर्वं कार्यं समीक्ष्य आगामिदिनस्य कार्ययोजनां करोतु।अधुना गम्भीरान् दीर्घान् च सुलभान् श्वासान् गृहीत्वा शरीरं मनः च शिथिलं कर्तुं प्रयतताम्।युष्माकं सर्वे मनोभार:, चिन्ता, विचार: इत्यादीन् परमपित्रे परमात्मने समर्प्य निश्चिंतभावेन निद्राश्रयं गच्छतु।

~उमेशगुप्तः #vakyabhyas
षष्ठी विभक्तिः (ṣaṣṭhī vibhaktiḥ) (Sixth Case):
Some indeclinables require this case, such as – समीपम् (samīpam): this word means, “near”. Here, this case is used to indicate the place near which something is.

ग्रामस्य समीपं क्षेत्राणि सन्ति। (grāmasya samīpaṃ kṣetrāṇi santi।) this means, “The fields are near the village”. Here the word, “ग्रामस्य” is in the sixth case as it is the word that signifies the place near which the fields are located.

Some other indeclinables also require this case such as उपरि (upari), अधः (adhaḥ), etc.

🌐 Sanskritwisdom.com
#sanskritlessons
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - राष्ट्रपतिपरिचयः
🗓२१/११/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (भारतस्य कस्यचित् राष्ट्रपतेः परिचयः कारणीयः) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_