संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
स्वामी - तव विवाहः अभवत्?
पप्पू - आं महाशय! एकया युवत्या सह अभवत्।
स्वामी - विवाहस्तु युवत्या सह एव भवति!
पप्पू - नहि महाशय! मम भगिन्याः विवाहस्तु केनचिद् युवकेन सह अभवत्।

#hasya
✍🏻 धनु‌‌श्शब्देन वाक्यत्रयं लिख्यताम्।

#Shabdah
@samskrt_samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः - कथाकथनम्
🗓१४/१०/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (कामपि उत्तमां कथां श्रावयन्तु) अभिक्रम्य आगच्छत।

https://t.me/samskrt_samvadah?livestream=b542447e65e9eb58d8

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Live stream scheduled for
Audio
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - अमावस्या रात्रि 11:24 तक तत्पश्चात प्रतिपदा

दिनांक - 14 अक्टूबर 2023
दिन - शनिवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - कृष्ण
नक्षत्र - हस्त शाम 04:24 तक तत्पश्चात चित्रा
योग - इन्द्र सुबह 10:25 तक तत्पश्चात वैधृति
राहु काल - सुबह 09:31 से 10:58 तक
सूर्योदय - 06:36
सूर्यास्त - 06:15
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:57 से 05:46 तक
निशिता मुहूर्त - रात्रि 12:01 से 12:50 तक
व्रत पर्व विवरण - आश्विन अमावस्या, सर्वपित्री अमावस्या का श्राद्ध, महालय समाप्त, अज्ञात तिथिवालों का श्राद्ध
🍃नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः।
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्॥

☀️विद्या-समम् चक्षुः न अस्ति। सत्यम् समम् तपः न अस्ति। रागम् समम् दुःखम् न अस्ति। त्यागम् समम् सुखम् न अस्ति।

There is no better means of knowledge than eyes, there is no better religious observance than the truth, there is no reason for pain worse than greed, and there is no better happiness than sacrifice ( for others).

#subhashitam
दासोऽहमिति मे बुद्धिः पूर्वमासीज्जनार्दने ।
दाकारोऽपहृतस्तेन वल्लवीजनवस्त्रवत् ॥

~ कुतश्चित् उद्धृत्य किञ्चित् अन्ते परिवर्तितम्

पूर्वं "दासोहम्" इति बुद्धिः आसीत् । स कृष्णः "दा" इति अक्षरं अपहृतवान् गोपीवस्त्रम् इव (मम बुद्धिः अधुना "सोऽहम्" इति जाता - औपनिषदं ज्ञानं लब्धमिति)

✍🏻रङ्गः
Word Cases
In Sanskrit, there are eight word cases. They are 
1. Nominative
2. Accusative
3. Instrumental
4. Dative
5. Ablative
6. Genitive
7. Locative and 
8. Vocative (In the given order).

There are two terms that are given, विभक्तिः (vibhaktiḥ) and कारकम् (kārakam). विभक्तिः (vibhaktiḥ) is basically the name of the case, whereas कारकम् (kārakam) tells the meaning of the case.

The word’s form for each case and the grammatical number will change. Sometimes, a certain word requires a particular विभक्तिः (vibhaktiḥ) and at that time, it is known as an उपपदविभक्तिः (upapadavibhaktiḥ)


🌐 Sanskritwisdom.com
#sanskritlessons
✍🏻 विषमचतुष्कोणशब्देन वाक्यत्रयं लिख्यताम्।

#Shabdah
Forwarded from kathaaH कथाः
Śrīmad-Bhagavadgītā-Pārāyaṇam - On the special occasion of Mahālaya-amāvasyā (a day dedicated to remember our ancestors and the loved ones who are no longer with us) and the ‘ring of fire’ solar eclipse, our “Pratdinaṁ Kathāmālā” team will be conducting a special Bhagavadgītā-Pārāyaṇam session.

Gītā-chapters being recited - Chapters 12 (Bhaktiyogaḥ) & 15 (Puruṣottamayogaḥ)
Saturday Oct 14, from 1:15pm-1:45pm ET (in 15 minutes from NOW)
Link to participate - https://join.freeconferencecall.com/pdkm or join by phone dialing +1 720-843-2893 (Access code: 1230212)
🚩 जय सत्य सनातन 🚩

🚩 आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - प्रतिपदा रात्रि 12:32 तक तत्पश्चात द्वितीया

दिनांक - 15 अक्टूबर 2023
दिन - रविवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - शुक्ल
नक्षत्र - चित्रा शाम 06:13 तक तत्पश्चात स्वाती
योग - वैधृति सुबह 10:25 तक तत्पश्चात विष्कम्भ
राहु काल - शाम 04:47 से 06:14 तक*
सूर्योदय - 06:36
सूर्यास्त - 06:14
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:57 से 05:47 तक
निशिता मुहूर्त - रात्रि 12:01 से 12:50 तक
व्रत पर्व विवरण - शारदीय नवरात्र प्रारम्भ, महाराज अग्रेसन जयन्ती, मातामह श्राद्ध