संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Rig Moolam D5.mp3
Rig Moolam D5
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
https://youtu.be/oALcPYDUltQ

प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः।
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनि


🔆 यथा चन्द्रमा अपि स्व रश्मिभिः चाण्डालमपि वञ्चितं न स्थापयति तथैव सज्जनाः सर्वेषु गुणहीनेषु अपि उपकारं कुर्वन्ति।

अपने शीतल प्रकाश से विश्व को शीतल करने वाला चन्द्रमा जैसे चाण्डाल के घर को भी अपने किरणों से वञ्चित नहीं रखता; वैसे ही सज्जन लोग गुणहीन प्राणियों पर भी दया करते हैं।

#Subhashitam
व्याकरणशास्त्रे कवर्गस्य कृते कस्य उपयोगः भवति।
Anonymous Quiz
5%
को
18%
के
48%
कु
29%
कस्
आप आज दोपहर में कहाँ होंगे ?
= भवान् अद्य मध्याह्ने कुत्र भविष्यति ?

आज दोपहर मैं खेल के मैदान में होऊँगा।
= अद्य मध्याह्ने अहं क्रीडाक्षेत्रे भविष्यामि।

तुम कहाँ होओगे ?
= त्वं कुत्र भविष्यसि ?

मैं भी वहीं होऊँगा।
= अहम् अपि तत्र एव भविष्यामि।

वहाँ नटों का खेल होगा।
= तत्र शैलूषाणां कौतुकं भविष्यति।

उसके बाद बच्चों का खेल होगा।
= तत्पश्चात् बालकानां खेला भविष्यति।

वहाँ तो बहुत से नट होंगे।
= तत्र तु बहवः रङ्गजीवाः भविष्यन्ति खलु।

तुम दोनों भी वहाँ होगे कि नहीं ?
= युवाम् अपि तत्र एव भविष्यथः वा न वा ?

हाँ हम दोनों भी वहीं होंगे।
= आम्, आवाम् अपि तत्र एव भविष्यावः।

हम सब भी अध्यापकों के साथ वहाँ होंगें।
= वयम् अपि उपाध्यायैः सह तत्र भविष्यामः।

बच्चों का खेल कब होगा?
= बालानां कूर्दनं कदा भविष्यति ?

नटों के खेल के बाद ही होगा।
= भरतानां कुतकस्य पश्चात् एव भविष्यति।

तब तो बहुत आनन्द होगा।
= तर्हि तु भूरि मोदः भविष्यति।

हाँ, आओ चलते हैं।
= आम्, एहि चलामः।

#vakyabhyas
स्वागतम्
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 भवतां प्रिया क्रीडा
🗓 ८ ऑगस्ट २०२३, मंगलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन ( क्रीडायाः वर्णनं स्वानुभवः च श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - अष्टमी 09 अगस्त प्रातः 03:52 तक तत्पश्चात नवमी

दिनांक - 08 अगस्त 2023
दिन - मंगलवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - कृष्ण
नक्षत्र - भरणी रात्रि 01:32 तक तत्पश्चात कृतिका
योग - गण्ड शाम 04:42 तक तत्पश्चात वृद्धि
राहु काल - शाम 04:01 से 05:39 तक
सूर्योदय - 06:13
सूर्यास्त - 07:17
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:46 से 05:29 तक
निशिता मुहूर्त - रात्रि 12:24 से 01:07 तक
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
https://youtu.be/gOuXe9Xww4E

प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी।
अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी
।।

🔆 सत्यम् लक्ष्मीः अनुसरति कीर्तिः सदा त्यागम् अनुसरति विद्या सदा अभ्यासमेवानुसरति तथा बुद्धिः कर्म अनुसरति (कर्मानुरूपा भवति)।
अतः अस्माभिः तथैव भाव्यम्।

जहाँ सत्य होता है, वहीं लक्ष्मी का निवास होता है, कीर्ति सदा उसी की रहती है, जो त्याग करता है, विद्या सदा अभ्यास करने वाले के पास ही रहती है तथा जिसके जैसे कर्म होते हैं, उसकी बुद्धि भी तदनुसार ही कार्य करती है।

#Subhashitam
देशोऽयं हि देवानां । भूमिः सर्वसिद्धिदात्री च।
वाक्ययोः कौ कर्तारौ स्तः।
Anonymous Quiz
12%
देशः सर्वसिद्धिदात्री
14%
अयं सर्वसिद्धिदात्री
58%
देशः भूमिः
15%
देवानां भूमिः