संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत

https://youtu.be/JwB4-aXQxjc
🍃व्यनिनस्य धनिनः प्रहोषे चिदररुषः।
कदा चन प्रजिगतो अदेवयोः


ऋग्वेद १-१५०-२

🔆 यः ईश्वरं न अवजानाति धनवान् भूत्वा अपि न अर्हेभ्यः ददाति तादृशस्य कदापि शुभं न भवति।

जो ईश्वर को नहीं मानता, धनवान है परंतु धन का उपयोग दूसरों के हित में नहीं करता, ऐसे मनुष्य का कभी भी कल्याण नहीं होता ।।

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
पाठ: - 13 पुंलिङ्ग: - बहुवचनम् 1. इमे आसन्। - These were present. 2. एते आसन्। - They were present. 3. ते आसन्। - They were present. 4. सर्वे आसन्। - All were present. 5. अमी आसन्। - These were present. 6. भवन्तः आसन्।…
पाठ: - 15
नपुंसकलिङ्गम् - बहु वचनम्

1. तानि आसन्।
- Those were present.

2. एतानि आसन्।
- These were present.

3. अमूनि आसन्।
- These were present.

4. कानि आसन्?
- which were present?

5. इमानि आसन्।
- These were present.

6. यानि आसन्।
- Which were present.

7. सर्वाणि आसन्।
- All were present.

8. पुस्तकानि आसन्।
- Books were present.

पाठ: - 16
पुंलिङ्ग: - द्विवचनम्
-----------
1. इमौ आस्ताम्।
- These two were present.

2. एतौ आस्ताम्।
- These two were present.

3. अमू आस्ताम्।
- These two were present.

4. तौ आस्ताम्।
- Those two were present.

5. सर्वौ आस्ताम्।
- every two were present.

6. भवन्तौ आस्ताम्।
- You two represent.

7. कौ आस्ताम्?
- which two were present?

8. यौ आस्ताम्?
- which two were present?

9. अन्यौ आस्ताम्।
- Some other two were present.

10. आवां आस्व।
- We two were present.

11. युवां आस्तम्।
- You two were present.

~V.Kutumbarao

#vakyabhyas
बालकेन सह पुरुष एकः श्मश्रुवर्धकविपणिं प्रविष्टः । पुरुषः श्मश्रुसंस्कारपीठमारुरोह । श्मश्रुवर्धकः तस्मै यथाविधि श्मश्रुसंस्कारं कृतवान् च । तदनन्तरं पुरुष अवदत्, “भोः, इदानीं अस्मै बालकाय श्मश्रुसंस्कारं भवान् करोतु । अत्रान्तरे कार्यमन्यं कृत्वा पुनरागच्छामि ।“ पुरुषः निर्गतश्च । श्मश्रुवर्धकः पुरुषस्य वचः संमान्य बालकस्य श्मश्रुसंस्कारं कृत्वा बालकमवदत्, “बाल, अत्रैव तव पित्रे प्रतीक्षस्व । शीघ्रमेव आगमिष्यति” इति । बालकः अवदत्, “सः मम पिता न भवति । मार्गे मां दृष्ट्वा अवदत्, “तव श्मश्रुसंस्कारं कारयामि। मया सह आगच्छ” इति । अतः तेन सह अहमागतः” इति । वञ्चितः श्मश्रुवर्धकः पुरुषस्य बालकस्य च श्मश्रुसंस्कारं मूल्यं विनैव अकरोत् खलु ।

~ जी एस् एस् मूर्तिः

#hasya
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - अमावस्या अपराह्न 03:46 तक तत्पश्चात प्रतिपदा

दिनांक - 23 दिसम्बर 2022
दिन - शुक्रवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शिशिर
मास - पौष
पक्ष - कृष्ण
नक्षत्र - मूल रात्रि 01:13 तक तत्पश्चात पूर्वाषाढ़ा
योग - गण्ड दोपहर 01:42 तक तत्पश्चात वृद्धि
राहु काल - सुबह 11:18 से 12:39 तक
सूर्योदय - 07:17
सूर्यास्त - 06:00
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 05:31 से 06:24 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत

https://youtu.be/FEUwZz9FTsA
🍃यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता
।।

🔆 यस्य कस्मिन्नपि वस्तुनि आसक्तिः नास्ति तथा शुभम् अशुभं वा प्राप्य न हर्षं प्राप्नोति न च अवसादं तादृशस्य प्रज्ञा प्रतिष्ठिता वर्तते।

He, who has no desire in anything; and who neither rejoices nor hates on getting this or that, good or bad-his intellect is properly stabilized.

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
पाठ: - 15 नपुंसकलिङ्गम् - बहु वचनम् 1. तानि आसन्। - Those were present. 2. एतानि आसन्। - These were present. 3. अमूनि आसन्। - These were present. 4. कानि आसन्? - which were present? 5. इमानि आसन्। - These were present.…
पाठ: - 17
स्त्रीलिङ्ग: - द्विवचनम्

1. इमे आस्ताम्।
- These two ladies were present.

2. एते आस्ताम्।
- These two ladies were present.

3. अमू आस्ताम्।
- These two ladies were present.

4. ते आस्ताम्।
- Those two ladies were present.

5. भवत्यौ आस्ताम्।
- you two were present.

6. के आस्ताम्।
- which two ladies were present?

7. सर्वे आस्ताम्।
- Every two ladies were present.

8. ये आस्ताम्।
- which two ladies were present?

9. अन्ये आस्ताम्।
- Other two ladies were present.

पाठ: - 18
नपुंसकलिङ्गम् - द्विवचनम्

1. ते आस्ताम्।
- Those two were present.

2. एते आस्ताम्।
- These two were present.

3. इमे आस्ताम्।
- These two were present.

4. अमू आस्ताम्।
- These two were present.

5. सर्वे आस्ताम्।
- Every two were present.

6. के आस्ताम्।
- which two were present?

7. ये आस्ताम्।
- Which two were present?

8. पुस्तके आस्ताम्।
- Two books were present.


~V.Kutumbarao

#vakyabhyas