संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃नाविज्ञातं न चागम्यं नाप्राप्यं दिवि चेह वा।
उद्यतानां मनुष्याणां यतचित्तेन्द्रियात्मनाम्


🔆 यैः मनः इन्द्रियाणि बुद्धिः च नियमितानि तेषां कृते किमपि अज्ञातम् असाध्यम् अगम्यं वा न भवति।

विद्वान के लिए कोई कार्य असाध्य नहीं है। मन, बुद्धि एवं इंद्रियों को संयमित रखे उद्यमशील व्यक्ति के लिए पृथ्वी, आकाश और पाताल में कोई वस्तु अगम्य, अप्राप्य या अज्ञात नहीं है।

#Subhashitam
कमरख का फल एक तरह से आयुर्वेदिक दवा है।
•• कर्मरङ्गफलम् एकविधम् आयुर्वेदिकौषधमस्ति।

कमरख के फल का प्रयोग कई तरह की दवाओं को बनाने में किया जाता है।
•• कर्मरङ्गफलं बहुविधानि औषधानि निर्मातुं प्रयुज्यते ।

कमरख में पर्याप्त मात्रा में फाइबर, विटामिन, आयरन, पोटेशियम, जिंक और कैल्शियम पाया जाता है।
•• कर्मरङ्गे तन्तु:, जीवसत्त्वं,लौहं,पोटैशियम्,छौरेयं च पर्याप्तमात्रायां भवन्ति।

कमरख में विटामिन सी, विटामिन ई, विटामिन बी6 पाया जाता है।
•• कर्मरङ्गे जीवसत्त्वं-बी ,जीवसत्त्वं-ई,जीवसत्त्वं-बी 6 चेत्यादीनि पोषकत्त्तवानि भवन्ति।

कमरख के सेवन से पाचन क्रिया बेहतर होती है।
•• कर्मरङ्गस्य सेवनेन पाचनक्रिया सम्यग्भवति।

जो लोग कमरख का सेवन करते हैं उनको स्किन की बीमारियों का खतरा कम होता है।
•• ये जना: कर्मरङ्गसेवनं कुर्वन्ति तेषां चर्मरोगाणां त्रासदकं न्यूनं भवति।

कमरख का सेवन नर्व सिस्टम को भी मजबूत करता है।
•• कर्मरङ्गस्य सेवनेन तन्त्रिकातन्त्रमपि दृढीभवति।

कमरख का सेवन शरीर की रोग प्रतिरोधक क्षमता को बढ़ाता है।
•• कर्मरङ्गस्य सेवनं शरीरस्य रोगप्रतिरोधकक्षमतां वर्धयति।

प्रेग्नेंसी के बाद कमरख का सेवन करने से महिलाओं में बच्चे के लिए ब्रेस्टमिल्क पर्याप्त मात्रा में बनता है।
•• गर्भावस्थायाः अनन्तरं कर्मरङ्गस्य सेवनेन शिशूनां कृते मातृषु पर्याप्तं स्तनदुग्धं सम्भवति।

आइए जानते हैं कमरख के सेवन से होने वाले फायदे।
•• कर्मरङ्गस्य सेवनेन लाभस्य विषये जानीमः।

पाचन एक महत्वपूर्ण प्रक्रिया है जिसके द्वारा हमारा शरीर पोषक तत्वों को अवशोषित कर पाता है।
•• पाचनम् एका महत्त्वपूर्णा प्रक्रिया अस्ति यया अस्माकं शरीरं पोषकद्रव्याणि अवशोषयितुं समर्थवत् भवति ।

कमरख में सोल्यूबल फाइबर की पर्याप्त मात्रा होती है।
•• कर्मरङ्गे गलनीय: तन्तु: पर्याप्तमात्रायां भवति।

सोल्यूबल फाइबर पानी में घुलकर पाचन क्रिया को बेहतर करते हैं।
•• गलनीय: तन्तु: जले गलित्वा पाचनक्रियाया: सम्यक् करोति।

पाचन क्रिया बेहतर होती है तो आप कई गैस्ट्रोइंटेस्टाइनल समस्याओं से बच पाते हैं।
•• यदि पाचनतन्त्रं श्रेष्ठं भवेत् तर्हि भवान् अनेकेभ्य: जठरान्त्रसमस्याभ्य: परिहर्तुं शक्नुयात्।

#vakyabhyas
There is a beautiful saying in sanskrit which runs like
कौपीनसंरक्षणार्थं मार्जालः। मार्जालसंरक्षणार्थं गोः। गोसंरक्षणार्थं गोपालकः।

Means a man went to forest to meditate. His loin cloth was eaten by rats. To kill them he got cat to feed cat he got cow to take of cow he got a cowherd. So that's how he got entire family.

#hasya
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰शैत्यकालः
🗓17 नवम्बर 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (भवतां प्रदेशे शैत्यं कीदृशं भवति रक्षणस्य कान् उपायान् कुर्वन्ति इत्यादिकम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - अष्टमी सुबह 07:57 तक तत्पश्चात नवमी

दिनांक - 17 नवम्बर 2022
दिन - गुरुवार
विक्रम संवत् - 2079
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - मघा रात्रि 09:21 तक तत्पश्चात पूर्वाफाल्गुनी
योग - इन्द्र रात्रि 01:24 तक तत्पश्चात वैधृति
राहु काल - दोपहर 01:47 से 03:10 तक
सूर्योदय - 06:54
सूर्यास्त - 05:55
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 05:10 से 06:02 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰शैत्यकालः
🗓17 नवम्बर 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (भवतां प्रदेशे शैत्यं कीदृशं भवति रक्षणस्य कान् उपायान् कुर्वन्ति इत्यादिकम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃किं कुलेन विशालेन, गुणवान् पूजितो नरः ।
धनुर्वंशविशुद्धोऽपि, निर्गुणः किं करिष्यति

चाणक्यसारसंग्रह-१.४१

🔆 उत्तमे कुले जन्म प्राप्त्वा किं वा प्रयोजनं यदि गुणाः एव न स्युः। उत्तमस्य धनुषः प्रापणनं किं वा कुर्यातयदि रज्जुः एव न स्यात्।


विशाल कुल कोई लाभकारी नहीं,गुणवान् ही मनुष्य पूजा जाता है। अच्छे बांस से बना हुआ धनुष यदि गुण (डोरी) के विना है,तो वह धनुष क्या कर सकता है ।।

#Subhashitam