संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
१) सः मनुष्यः एतस्मै ब्राह्मणाय धनं यच्छति।
= वह मानव इस ब्राह्मण को धन देता है।

२)सः सज्जनः तस्मै बालकाय पुस्तकं यच्छति।
= वह सज्जन उस बालक को पुस्तक देता है।

३)सः पिता पुत्राय मोदकं यच्छति।
= वह पिता पुत्र को लड्डू देता है।

४) सः गुरुः कस्मै शिष्याय फलं यच्छति?
= वह गुरु किस शिष्य को फल देता है?

५) सः गुरुः एतस्मै शिष्याय फलं यच्छति।
= वह गुरु इस शिष्य को फल देता है।

६) तस्मै गुरवे नमः।
= उस गुरु को नमस्कार।

७) एतस्मै शिष्याय स्वस्ति।
= इस शिष्य को आशीर्वाद।

८) कस्मै बालकाय फलं रोचते?
=किस बालक को फल अच्छा लगता है?

९) पुत्राय मोदकं रोचते।
=पुत्र को लड्डू अच्छा लगता है।

१०) गुरुः सर्वेभ्यः शिष्येभ्यः फलं यच्छति।
= गुरु सभी शिष्यों को फल देता है।


अहं किं लिखेयम्?
(मुझे क्या लिखना चाहिए?)

अहं किं पठेयम्?
(मुझे क्या पढ़ना चाहिए?)

अहं कुत्र गच्छेयम्?
(मुझे कहां जाना चाहिए?)

अहं कुत्र वसेयम्?
(मुझे कहां रहना चाहिए?)

अहं कदा खादेयम्?
(मुझे कब खाना चाहिए?)

#vakyabhyas
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 वन्यजीवविवरणम्
🗓 07 नवम्बर 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कस्यचन वन्यजीवस्य पूर्णं विवरणं वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - चतुर्दशी शाम 04:15 तक तत्पश्चात पूर्णिमा

दिनांक - 07 नवम्बर 2022
दिन - सोमवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - कार्तिक
पक्ष - शुक्ल
नक्षत्र - अश्विनी रात्रि 12:37 तक तत्पश्चात भरणी
योग - सिद्धि रात्रि 10:37 तक तत्पश्चात व्यतिपात
राहु काल - सुबह 08:12 से 09:36 तक
सूर्योदय - 06:48
सूर्यास्त - 05:58
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:05 से 05:57 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 वन्यजीवविवरणम्
🗓 07 नवम्बर 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कस्यचन वन्यजीवस्य पूर्णं विवरणं वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃कृते प्रतिकृतिं कुर्यात् हिंसेन प्रतिहिंसनम्।
तत्र दोषो न पतति दुष्टे दौष्ट्यं समाचरेत


उपकार करने वाले के प्रति उपकार की भावना और हिंसा करने वाले के प्रति हिंसा की भावना रखने पर दोष नहीं होता, कारण दुर्जन के प्रति दुष्टता का आचरण करना चाहिए, वही अच्छा होता है।

🔆 उपकारकर्तारं प्रति उपकारं कुर्यात् हिंसाकर्तारं प्रति हिंसां कुर्यात् एवं करणे सति दोषः न भवति ये यथा आचरन्ति तैः सह तथैवाचरणीयम्

#Subhashitam
नद्याः जलं स्वीकरोम्यहम्।
नद्याः इति शब्दः कस्यां विभक्त्यामस्ति।
Anonymous Quiz
7%
चतुर्थ्याम्
31%
पञ्चम्याम्
38%
षष्ठ्याम्
5%
सप्तम्याम्
19%
पञ्चम्यां षष्ठ्यां च
अद्य वृष्टिः अभूत्/भवति।
(आज बरसात हुई/हो रही है।)

शुक्रवासरस्य रात्रौ वृष्टिः अभवत्।
(शुक्रवार की रात में वर्षा हुई थी)

तदा किञ्चित् झञ्झावातः अपि आसीत्।
(तब थोड़ी आंधी भी थी)

अद्यापि वृष्टेः प्रारम्भे वेगेन वातवहनम् अभूत्।
(आज भी वर्षा के शुरुआत में तेजी से हवा बही)

परन्तु वृष्टिः अभूत् सततम्।
(लेकिन बरसात लगातार हुई)

वातः च शीघ्रमेव शान्तः अभूत्।
(और हवा जल्दी ही शान्त हो गयी)

इदानीं विद्युत् अपि अस्ति।
(अभी बिजली भी है)

सम्यक् अस्ति।
(अच्छा है।।)


का किं पश्यति?
= कौन किसको देख रही है?

त्वं तु पुष्पाणि पश्यसि?
=तुम तो फूलों को देख रही हो।

अहं वनिकां पश्यामि।
=मैं वाटिका देख रही हूं।


सः न धावति।
= वह नहीं दौड़ता है।

त्वं नित्यं प्रातः किमर्थं धावसि?
= तुम प्रतिदिन सवेरे क्यों दौड़ते हो?

अहं तु सायम् अपि धावामि।
= मैं तो शाम के समय भी दौड़ता हूँ।

#vakyabhyas