संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 विजयदशम्याः महत्त्वम्
🗓 04th अक्टूबर 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (विजयदशम्याः महत्त्वं किं कामपि पौराणिकीं कथां वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩
🚩आज की हिन्दी तिथि

🌥 🚩यगाब्द - ५१२४
🌥 🚩शक संवत - १९४४
🌥 🚩विक्रम संवत - २०७९
⛅️ 🚩तिथि - नवमी दोपहर 02:20 तक तत्पश्चात दशमी

⛅️ दिनांक - 04 अक्टूबर 2022
⛅️ दिन - मंगलवार
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास - आश्विन
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - उत्तराषाढ़ा रात्रि 12:25 तक तत्पश्चात श्रवण
⛅️ योग - अतिगण्ड सुबह 11:23 तक तत्पश्चात सुकर्मा
⛅️ राहु काल - अपरान्ह 03:26 से 04:55 तक
⛅️ सर्योदय - 06:32
⛅️ सर्यास्त - 06:24
⛅️ दिशा शूल - उत्तर दिशा में
⛅️ बराह्ममुहूर्त - प्रातः 04:55 से 05:44 तक
This media is not supported in your browser
VIEW IN TELEGRAM
नवरात्रोत्सवस्य हार्दाः शुभाशयाः।
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/Ppqgw-tflKw
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃द्वेषः कस्य न दोषाय प्रीतिः कस्य न भूतये!
दर्पः कस्य न पाताय नोन्नत्यै कस्य नम्रता
!!

क्षेमेन्द्रः(दर्पदलनम् १/३२)

द्वेष से किस व्यक्ति के अंदर दोष नहीं आता?प्रेम से कौन समृद्ध नहीं होता?अंहकार से किसका पतन नहीं होता?विनम्रता से किसकी उन्नति नहीं होती?
अर्थात् द्वेष,प्रेम,अहंकार,नम्रता प्रत्येक व्यक्ति को यथाक्रम दोष,समृद्धि, पतन ,उन्नति अवश्य प्रदान करते है!!

🔅द्वेषकरणेन कस्मिन् जने दोषाः न आगच्छन्ति। प्रेमकरणेन कस्य वा समृद्धिः न भवति। अहंकारकरणेन कस्य वा पतनं न भवति । विनम्रतायाः कारणेन कस्य वा उन्नतिः न जायते अतः सर्वदा सत्कार्याणि एव कर्तव्यानि।

#Subhashitam
_______ पात्रे भोजनकरणं स्वास्थ्यवर्धकं भवति।
Anonymous Quiz
50%
ताम्रस्य
20%
पीतलस्य
19%
पित्तलस्य
10%
लोहस्य
•१-इमे बालकाः सन्ति ।
=ये बच्चे हैं ।

•२-बालकाः मोदकानि खादन्ति ।
=बच्चे लड्डू खाते हैं ।

•३-बालकाः तोयं पिबन्ति ।
=बच्चे पानी पीते हैं ।

•४-बालकाः त्रिवारं दुग्धं पिबन्ति ।
=बच्चे तीनबार दूध पीते हैं ।

•५-बालकाः क्रन्दन्ति ।
=बच्चे रोते हैं ।

•६-बालकाः कोलाहलं कुर्वन्ति ।
=बच्चे शोर करते हैं ।

•७-बालकाः क्रीडनकानि इच्छन्ति ।
=बच्चे खिलौने चाहते हैं ।

•८-बालकाः मिष्ठान्नानि वाञ्छन्ति ।
=बच्चे मिठाइयाँ चाहते हैं ॥


•१)बालकाः बुभुक्षिताः सन्ति ।
= बच्चे भूँखे हैं ।

•२)बालकाः कदलीफलानि खादन्ति ।
= बच्चे केले खाते हैं ।

•३)बालकाः सेवानि खादन्ति ।
= बच्चे सेब खाते हैं ।

•४)बालकाः उपवनं गच्छन्ति ।
= बच्चे बगीचे में जाते हैं ।

•५)बालकाः मयूरान् पश्यन्ति ।
= बच्चे मोरों को देखते हैं ।

•६)बालकाः वृक्षान् ईक्षन्ते ।
= बच्चे पेड़ों को देखते हैं ।

•७)बालकाः वानरैः सह कूर्दन्ते ।
= बच्चे वानरों के साथ कूदते हैं ।

#vakyabhyas
संस्कृत संवादः । Sanskrit Samvadah
गरुडः। किमेष वस्तुतः अन्धः। शकुनः। वस्तुतः नैषः अन्धः। केवलमन्धस्याभिनयं कृत्वा पथिकान् वञ्चयति। अहमेतं जानामि। अन्धः। इषद्दृष्ट्वा। स्वगतम् अहो ममान्धत्वविषये एतयोः संशयो विद्यते। भवतु एवं वोधयामि। प्रकाश्ये स्वामिन् जन्मना अन्धोऽस्मि। को नाम संशयः। अथवा…
द्वितीयं दृश्यम्।

उपविष्टः शिलापट्टे गरुडः शकुनश्च

गरुडः। अः अः अतीव उष्णमनुभवामि। देहात् स्वेदबिन्दुः पतति। तस्योपरि तैलस्य समस्या न परिहृता। गण्डस्योपरि पिण्डकः संवृतः।

नेपथ्ये। व्यजनमावश्यकम् व्यजनम्...द्विः विशेषहस्तव्यजनम्। एकवारं क्रीणाति चेत् कदापि भग्नं न भविष्यति। विशेषहस्तव्याजनम्।

शकुनः। आकण्य रे गरुड व्यजनमावश्यकं किम्।

गरुडः। अवश्यमेवावश्यकम् मे। शीघ्रं तावदानय। अथवा समाप्ते किं त्वया गम्यते।

शकुनः। अशुभं मा शोचस्त्वम्। कुतश्चिदपि संगृह्योपस्थापयेयं ते पुरतः। साधयामि तावत्। निष्क्रान्तः

किञ्चिदनन्तरं सस्यूतव्याजनविक्रेतुः शकुनस्य च प्रवेशः।

गरुडः। व्यजनं कुत्र। व्यजनं विहाय विना व्यजनं वा कस्तावत्त्वयानीतः।

शकुनः। नैतद् व्यजनम् नैतद् व्यजनम्। एष खलु व्याजनविक्रेता।

गरुडः। एवं किम्। कुतस्ते व्यजनं भो शीघ्रं मे प्रदीयताम्।

विक्रेता। महाशय विशेषहस्तव्यजनमेतत्। एकवारं क्रीणाति चेत् कदापि भग्नं न भविष्यति। मुल्यं स्वल्पमेव। शतरुप्यकाणि केवलम्।

गरुडः। उपहासेन सत्यं भणितं। बहु स्वल्पमेव। रहसि एषोऽपि वस्तुतः चौरः। प्रकाश्य प्रयच्छ शीघ्रम्। धनं प्रदाय मन्ये उष्णतेदानीमपगता।

व्यजनं प्रदाय विक्रेतुः प्रस्थानम्। कालमात्र व्यवहारेण व्यजनं भग्नमभवत्

गरुडः। सखेदम् शतरुप्यकाणि भग्नमभवत्। परन्तु तेनोक्तं कदापि भग्नं न भविष्यतीति। तर्हि किमर्थम्। पश्य शकुन पश्य।

शकुनः। तिष्ठ तिष्ठ। आनयाम्यहमिदानीमेव तम्। पार्श्वे एव कुत्रापि भवेत्।

निष्क्रान्तः।

#samvadah
अल्पसंस्कृतज्ञ भी इस कार्यक्रम के परिहासों को समझ पायेंगे ।(पुनः प्रसारणम् --6)

संस्कृतं व्यावहारिकी भाषा भवेत्
(हल्के-फुल्के परिहासों (jokes & jests/चुटकलों)के माध्यम से देववाणी संस्कृत को आमजन की भाषा बनाने का प्रयास-1)


एषा वन्यमहिषी (=जंगली भैंस) भारतीय-न्याय-प्रणालीं सम्यक् बोधते !

एका वन्यमहिषी अतिवेगेन धावन्ती एकस्मात् स्थानात् अन्यत्र गच्छन्ती आसीत् I (एक जंगली भैंस बहुत तेजी से एक स्थान से और कहीं दौड़ती हुई जा रही थी )

एतद् दृष्ट्वा एक: मूषकः तां पृष्टवान्--- महोदये ! एतावता वेगेन धावित्वा कुत्र गच्छति? *(यह देखकर एक चूहे ने उससे पूछा---- इतनी तेज दौड़कर आप कहां जा रही हो ? )*

महिषी-- वन-आरक्षकाः गजं ग्रहीतुम् (हाथी को पकड़ने के लिए) आगच्छन्ति, अस्मात् धावामि ।

मूषकः-- यदि एवं तर्हि किम्? भवती तु महिषी अस्ति न तु गजः। (आप तो भैंस हो हाथी नहीं ।) भवती किमर्थं धावति ?

महिषी-- मूषकभ्रातः! अस्मिन् देशे यदि अहं गृहीता भविष्यामि तर्हि एतत् प्रमाणीकर्तुं विंशतिः वर्षाणि व्यतीतानि भविष्यन्ति यद् अहं गजः नास्मि अपितु महिषी अस्मि। ( =चूहे भाई !यदि इस देश में मैं पकड़ी गयी तो यह सिद्ध करने में 20 वर्ष लग जायेंगे कि मैं हाथी नहीं हूँ अपितु भैंस हूँ |)

एतच्छ्रुत्वा तु मूषकोऽपि ततः वेगेन धावितुम् आरब्धवान् । ---KSG

#hasya
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - दशमी दोपहर 12:00 तक तत्पश्चात एकादशी

दिनांक - 05 अक्टूबर 2022
दिन - बुधवार
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - शुक्ल
नक्षत्र - श्रवण रात्रि 09:15 तक तत्पश्चात धनिष्ठा
योग - सुकर्मा सुबह 08:21 तक तत्पश्चात धृति
राहु काल - दोपहर 12:28 से 01:57 तक
सूर्योदय - 06:32
सूर्यास्त - 06:23
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:55 से 05:44 तक
विजय मुहूर्त - दोपहर 02:26 से 03:14 तक
निशिता मुहूर्त - रात्रि 12:04 से 12:52 तक
व्रत पर्व विवरण - विजयादशमी, दशहरा
विशेष -
दशमी को कलम्बिका शाक खाना सर्वथा त्याज्य है। एकादशी के दिन चावल खाना वर्जित है। (ब्रह्मवैवर्त पुराण, ब्रह्म खंडः 27.29-34)