संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
सम्भोजने सेवकानां कृते निर्देशः यत् कथं भक्षकस्य सङ्केतान् अवगन्तव्यान् यत् कदा भोजनं दातव्यं कदा न दातव्यम् इति।

हाँ हाँ दद्यात् हुं हुं दद्याद् दद्याच्छिरकम्पने।
मौने च द्विगुणं दद्यान्न  दद्याद्व्याघ्रझम्पने॥


#hasya
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि


🌥️ 🚩युगाब्द - ५१२४ 
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - चतुर्थी अपरान्ह 03:22 तक तत्पश्चात पंचमी

दिनांक - 31 अगस्त 2022
दिन - बुधवार
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - शुक्ल
नक्षत्र - चित्रा रात्रि 12:12 तक तत्पश्चात स्वाती
योग - शुक्ल रात्रि 10:48 तक तत्पश्चात ब्रह्म
राहु काल - दोपहर 12:40 से 02:14 तक
सूर्योदय - 06:21
सूर्यास्त - 06:58
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:50 से 05:36 तक
गणेशचतुर्थीशुभकामनाः
This media is not supported in your browser
VIEW IN TELEGRAM
https://youtu.be/D5WG4v-YESQ
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃चातकस्त्रिचतुरान् पयःकणान् याचते जलधरं पिपासितः।
सोपि पूरयति भूयसाम्भसा चित्रमत्र महतामुदारता


🔅बहुः पिपासितः चातकः पुरन्दरात् त्रिचतुरान् जलबिन्दुकणान् एव याचते परन्तु सः इन्द्रः अपि बहुना जलेन पृथिवीम् एव जलपूरितां करोति एषा एव श्रेष्ठानां महानता भवति।

वर्षभर से प्यासा चातक पक्षी केवल तीन चार बूंद पानी ही बादल से मांगता है। किंतु बादल धारदार रूप में बरसकर गर्मी से तप्त सम्पूर्ण पृथ्वी को जलप्लावित कर देता है। आह सज्जनों की उदारता भी गज़ब होती है।

#Subhashitam
ओ३म्

संस्कृतानन्दः

अद्य राष्ट्रीयक्रीड़ादिनम् अस्ति।
= आज राष्ट्रीय खेल दिवस है।

मेजर ध्यानचन्दस्य संस्मरणे एतद् दिनम् आचर्यते।
= मेजर ध्यानचंद की याद में यह दिन मनाया जाता है।

मेजर ध्यानचन्दः हॉकीक्रीड़कः आसीत्।
= मेजर ध्यानचंद हॉकी के खिलाड़ी थे।

सः सामान्यः हॉकीक्रीड़कः न आसीत्।
= वह सामान्य हॉकी खिलाड़ी नहीं थे।

हॉकीक्रीड़ायाः तस्य कौशलं सर्वे प्रशंसन्ति स्म।
= हॉकी खेलने के उनके कौशल की सभी प्रशंसा करते थे।

तस्य कौशलस्य कारणात् एव त्रिवारम् ओलम्पिकक्रीड़ासु वयं स्वर्णपदकं प्राप्तवन्तः।
= उनके कौशल के कारण ही तीन बार ओलम्पिक खेलों में हमने स्वर्णपदक प्राप्त किया।

सर्वे जनाः तं हॉकीक्रीड़ायाः एन्द्रजालिकः मन्यन्ते स्म।
= सभी लोग उनको हॉकी खेल का जादूगर मानते थे।

आँग्लजनाः अपि तस्य क्रीड़ाकौशलस्य सम्मानं कुर्वन्ति स्म।
= अंग्रेज लोग भी उनके क्रीड़ा कौशल का सम्मान करते थे।

हिटलरः अपि ध्यानचन्दस्य क्रीड़ायाः प्रशंसकः आसीत्।
= हिटलर भी ध्यानचंद के खेल के प्रशंसक थे।

मेजर ध्यानचन्दस्य नाम्ना देहल्यां राष्ट्रीयक्रीड़ासङ्कुलम् अस्ति।
= मेजर ध्यानचन्द के नाम से दिल्ली में राष्ट्रीय खेल संकुल है।

तस्य नाम्ना क्रीड़ापुरस्कारः अपि दीयते।
= उनके नाम से क्रीड़ा पुरस्कार भी दिया जाता है।

वियेनानगरे अपि मेजर ध्यानचन्दस्य प्रतिमा वर्तते।
= वियेना शहर में भी मेजर ध्यानचंद की प्रतिमा है।

अद्य मेजर ध्यानचन्दस्य जन्मदिनम् अस्ति।
= आज मेजर ध्यानचंद का जन्मदिन है।

वयं सर्वे मेजर ध्यानचन्दम् अभिवादयामहे।
= हम सभी मेजर ध्यानचंद का अभिवादन करते हैं।

#vakyabhyas
ओ३म् 

संस्कृतसंवादः 

जया। नमस्ते भ्रातः।

जयः। नमस्ते भगिनि। 

जया। अद्य स्वाधीनतादिनम् अस्ति। 

जयः। आं प्रशासनिकदृष्ट्या अस्माकं देशस्य स्वाधीनतादिनम् अस्ति। सांस्कृतिकदृष्ट्या न। 

जया। किमर्थम् एवं वदसि।

जयः। भगिनि अधुना आङ्ग्लजनानां शासनं न अपितु अस्मदीयानां जनानां शासनम् अस्ति। तथापि वयम् अस्माकं संस्कृतिं न जानीमः भाषां न जानीमः कलां न जानीमः। 

जया। भविष्यति भ्रातः शनैः शनैः सर्वं भविष्यति। अस्माकं शासनम् आगतं तर्हि सर्वं भविष्यति। 

जयः। भगिनि तदेव अस्माभिः करणीयम् अस्ति। अद्य स्वाधीनतादिवसे वयं संकल्पं कुर्मः यत् वयं भारतीयपरम्परायाः अनुसरणं करिष्यामः।

जया। आम् तर्हि त्रिरङ्गध्वजस्य आरोहणं कृत्वा वयं सर्वे अस्माकं संस्कृत्याः प्रसाराय संकल्पं कुर्मः । 

जयः। वयं वेदानाम् अध्ययनं करिष्यामः। 
     वयं भारतीयं परिधानं धारयिष्यामः। 
     वयं गुरुकुलीयशिक्षापद्धत्याः पुनःस्थापनां करिष्यामः। 

जया। वयम् अस्माकं महिलाः पाठयिष्यामः। 
     वयं गोरक्षां करिष्यामः। 
     वयं पर्यावरणस्य रक्षां करिष्यामः। 

जयः। बहु शोभनं भगिनि 

जया। भ्रातः अद्य आरभ्य आवयोः संवादः प्रतिदिनं भविष्यति। 

जयः। आं भगिनि अवश्यम् । 
     भवत्या सह संवादं कृत्वा आनन्दः जातः। 

जया। अस्तु भ्रातः पुनः मिलामः। 

जयः। पुनः मिलामः । 

जयतु भारतम् । जयतु संस्कृतम् । 

#samvadah
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰सङ्ख्या-अभ्यासः २
🗓 31 अगस्त 2022, बुधवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
Live stream scheduled for
समुद्रतीरे एक: नग्न: पुरुष: स्कन्धे स्वस्य वस्त्राणि गृहीत्वा सर्वत्र अटन्नासीत् ।🙈

तत् दृष्ट्वा तम् कोऽपि मनुष्य: पृच्छति, एवं किमर्थं भ्रमसि, भो:?
वस्त्राणि तु सन्ति त्वत्समीपम् ? शीघ्रं परिधारय।🤭
तदर्थमेव किमपि पिहितस्थानम् अन्वेष्यामि, भो:!

🙆🏻‍♀️🙆🏻‍♀️🙆🏻‍♀️
~सञ्जीवनी पटवर्धन

@sanskrit4gkm

#hasya