संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
ओ३म्

संस्कृतानन्दः

हरियाणाराज्ये कुरुक्षेत्रे एकं गुरुकुलम् अस्ति।
= हरियाणा राज्य में कुरुक्षेत्र में एक गुरुकुल है।

तद् गुरुकुलम् आवासीयं गुरुकुलम् अस्ति।
= वह गुरुकुल आवासीय गुरुकुल है।

अत्र न केवलं वैदिकशिक्षा दीयते अपितु अत्र आधुनिकशिक्षा अपि दीयते।
= यहाँ न केवल वैदिक शिक्षा दी जाती है अपितु आधुनिक शिक्षा भी दी जाती है।

सहस्राधिकाः छात्राः अत्र पठन्ति।
= हजारों छात्र यहाँ पढ़ते हैं।

अत्र विशालः पुस्तकालयः अस्ति।
= यहाँ विशाल पुस्तकालय है।

एका गोशाला अपि अस्ति।
= एक गोशाला भी है।

प्रतिदिनम् अत्र यज्ञः अपि भवति।
= प्रतिदिन यहाँ यज्ञ भी होता है।

ह्यः एतस्मिन् गुरुकुले सर्वे छात्राः यज्ञं कृतवन्तः।
= कल इस गुरुकुल में सभी छात्रों ने यज्ञ किया।

यज्ञात् पूर्वं ते यज्ञोपवीतं परिवर्तितवन्तः।
= यज्ञ के पहले उन्होंने यज्ञोपवीत बदला।

यज्ञस्य अनन्तरं ते योगकलायाः प्रदर्शनम् अकुर्वन्।
= यज्ञ के पश्चात उन्होंने योगकलाओं का प्रदर्शन किया।

भारतस्य युवाशक्तिः सुपथगामिनी भवेत् इत्येव गुरुकुलस्य लक्ष्यम्।
= भारत की युवाशक्ति अच्छी राह पर चलने वाली हो यही लक्ष्य गुरुकुल का है।

#vakyabhyas
Live stream scheduled for
श्रीकृष्णस्य कं स्वरूपं सर्वाधिकं रोचते ते
Anonymous Poll
40%
वंशीधरः
20%
द्वारकाधीशः
9%
चक्रधरः
31%
जगद्गुरूः
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰चित्-चनप्रत्ययाभ्यासः
🗓 19 अगस्त 2022, शुक्रवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
वसन्ततिलकायाम् - वसन्ततिलका छन्द में
प्रयत्नरतोऽहम् - प्रयत्न करता हुआ मैं
अशक्ते - रच न सकने पर
पुनः अनुष्टुभि - फिर से अनुष्टुभ् में
लिखित्वा - लिखकर

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓20th अगस्त 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्।
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम्
।।18.75।।

♦️vyasa-prasadac chrutavan etad guhyam aham param |
yogam yogesvarat krsnat saksat kathayatah svayam || (18.75)


Through the grace of Vyasa I have heard this supreme and most secret Yoga direct from Krishna, the Lord of Yoga, Himself declaring it.(18.75)

व्यास जी की कृपा से मैंने इस परम् गुह्य योग को साक्षात् कहते हुए स्वयं योगोश्वर श्रीकृष्ण भगवान् से सुना।।18.75।।

#geeta
🍃राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम्।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः
।।18.76।।

♦️rajan samsrtya-samsmrtya samvadam imam adbhutam |
kesavarjunayoh punyam hṛṣyami ca muhur-muhuh || (18.76)


O King, remembering this wonderful and holy dialogue between Krishna and Arjuna, I rejoice again and again.(18.76)

हे राजन् भगवान् केशव और अर्जुन के इस अद्भुत और पुण्य (पवित्र) संवाद को स्मरण करके मैं बारम्बार हर्षित होता हूँ।।18.76।।

#geeta
🚩सत्य सनातन 🚩

🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - नवमी रात्रि 01:08 तक तत्पश्चात दशमी

दिनांक - 20 अगस्त 2022
दिन - शनिवार
अयन - दक्षिणायन
ऋतु - वर्षा
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - रोहिणी 21 अगस्त प्रातः 04:40 तक तत्पश्चात मृगशिरा
योग - व्याघात रात्रि 09:42 तक तत्पश्चात हर्षण
राहु काल - सुबह 09:30 से 11:07 तक
सूर्योदय - 06:18
सूर्यास्त - 07:08
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:49 से 05:33 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓20th अगस्त 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for