संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃न त्वहं कामये राज्यं न स्वर्गं न पुनर्भवम्।
कामये दुःखतप्तानां प्राणिनामार्तिनाशनम्


🔅अहं राज्यं न इच्छामि, स्वर्गं न इच्छामि, मोक्षम् अपि न इच्छामि, दुःखतप्तानां प्राणिनां दुःखनाशनकार्यम् एव अहम् इच्छामि।

#Subhashitam
महोदयः संस्कृतभाषया _______।
Anonymous Quiz
7%
शपे
16%
शपेथे
8%
शपसे
70%
शपते
प्रतिदिनं संस्कृतम्

सः वत्सलः अस्ति।
= वह वत्सल है।

वत्सलः किं करोति ??
= वत्सल क्या करता है ??

वत्सलः दुग्धं विक्रीणाति।
= वत्सल दूध बेचता है।

सः कस्य दुग्धं विक्रीणाति ?
= वह किसका दूध बेचता है ?

वत्सलः धेनोः दुग्धं विक्रीणाति।
= वत्सल गाय का दूध बेचता है।

वत्सलस्य पार्श्वे कति धेनवः सन्ति ?
= वत्सल के पास कितनी गाएँ हैं ?

वत्सलस्य पार्श्वे सप्त धेनवः सन्ति।
= वत्सल के पास सात गौएँ हैं।

वत्सलः द्विचक्रिकया दुग्धं नयति।
= वत्सल साइकिल से दूध ले जाता है।

सः गृहं गृहं गत्वा सर्वेभ्यः दुग्धं ददाति।
= वह घर घर जाकर सबको दूध देता है।

वत्सलः प्रातः पञ्चवादने उत्थाय धेनुं दोग्धि।
= वत्सल प्रातः पाँच बजे उठकर गाय दुहता है।

धेनोः दुग्धं मह्यं रोचते।
= गाय का दूध मुझे अच्छा लगता है।


प्रतिदिनं संस्कृतम्

राकेशः प्रथमवारं कारयानं चालयति।
= राकेश पहली बार कार चला रहा है।

कारचालनात् पूर्वं सः कारचालनस्य प्रशिक्षणं प्राप्तवान्।
= कार चलाने से पहले उसने कार चलाने का प्रशिक्षण लिया।

अद्य प्रातः यदा सः गृहात् बहिः कारयानं निष्कासितवान् तदा .....
= आज प्रातः जब उसने घर से बाहर कार निकाली तब .....

माता अनेकाः सूचनाः दत्तवती।
= माँ ने अनेक सूचनाएँ दीं।

शनैः शनैः यानं चालयतु।
= धीरे धीरे वाहन चलाना।

मार्गस्य मध्ये मा चालयतु।
= मार्ग के बीच में मत चलाना।

वेगेन यानं मा चालयतु।
= वाहन तेज मत चलाना।

चतुष्पथे किञ्चित् विरमतु।
= चौराहे पर थोड़ा रुक जाना।

मार्गे अनेकानि यानानि चलन्ति।
= रास्ते में अनेक वाहन चलते हैं।

केनापि सह स्पर्धां मा करोतु।
= किसी के साथ स्पर्धा नहीं करना।

समुचिते स्थाने एव यानं स्थापयतु।
= उचित स्थान पर ही वाहन खड़ा करना।

राकेशः मातुः चरणस्पर्शं कृतवान्।
= राकेश ने माँ के चरण छुए।

राकेशस्य माता वेदमन्त्रस्य पाठं कृतवती।
= राकेश की माँ ने वेदमंत्र का पाठ किया।

ओ३म् स्वस्ति पन्थामनुचरेम सूर्याचन्द्रमसाविव। पुनर्ददताध्नता जानता सं गमेमहि।
ऋग्वेद ५.५१.१५

हम सूर्य और चन्द्रमा की भाति कल्याण युक्त मार्ग पर चलते रहें।
दानी, अहिंसाकारी, ज्ञानी जनों तथा परमात्मा से मिल कर सदा सुख प्राप्त करें


#vakyabhyas
किं वाससा इत्यत्र विचारणीयम्
वासः प्रधानं खलु योग्यतायै ।
पीताम्बरं वीक्ष्य ददौ स्वकन्यां
दिगम्बरं वीक्ष्य विषं समुद्रः ॥



"What's in one's dress"—-is a point for contemplation;
apparel is indeed important for appropriateness;
Looking at the one dressed in bright yellow clothes (MahAviShNu), the ocean gave him his daughter;
seeing the one dressed in nothing (Shiva) it gave him poison!

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰आषाढ़-एकादशी
🗓10th July 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (भवतां प्रदेशे कथम् आचरणं भवति पौराणिकी कथा का इत्यादिकम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃अदेशकाले यद्दानमपात्रेभ्यश्च दीयते।
असत्कृतमवज्ञातं तत्तामसमुदाहृतम्
।।17.22।।

♦️adesakale yaddanamapatrebhyasca ddiyate
asatkrtamavajnatan tattamasamudahrtam৷৷17.22৷৷

The gift that is given at a wrong place and time, to unworthy persons, without respect or with insult is declared to be Tamasic.(17.22)

जो दान बिना सत्कार किये अथवा तिरस्कारपूर्वक अयोग्य देशकाल में कुपात्रों के लिए दिया जाता है वह दान तामस माना गया है।।17.22।।

#geeta
🍃तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा
।।17.23।।

♦️tatsaditi nirdeso brahmanastrividhah smrtah.
brahmanastena vedasca yajnasca vihitah pura৷৷17.23৷৷

"Om Tat Sat": This has been declared to be the triple designation of Brahman. By that were created formerly, the Brahmanas, the Vedas and the sacrifices.(17.23)

ॐ तत् सत् ऐसा यह ब्रह्म का त्रिविध निर्देश (नाम) कहा गया है उसी से आदिकाल में (पुरा) ब्राहम्ण वेद और यज्ञ निर्मित हुए हैं।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - एकादशी दोपहर 02:13 तक तत्पश्चात द्वादशी

दिनांक - 10 जुलाई 2022
दिन - रविवार
शक संवत - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - आषाढ़
पक्ष - शुक्ल
नक्षत्र - विशाखा सुबह 09:55 तक तत्पश्चात अनुराधा
योग - शुभ रात्रि 12:45 तक तत्पश्चात शुक्ल
राहु काल - शाम 05:48 से 07:29 तक
सूर्योदय - 06:01
सूर्यास्त - 07:29
दिशा शूल - पश्चिम दिशा में
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰आषाढ़-एकादशी
🗓10th July 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (भवतां प्रदेशे कथम् आचरणं भवति पौराणिकी कथा का इत्यादिकम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for