संस्कृत संवादः । Sanskrit Samvadah
4.86K subscribers
3.11K photos
293 videos
308 files
5.89K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃अहिं नृपञ्च शार्दूलं कीटञ्च बालकं तथा । परश्वानञ्च मूर्खञ्च सप्त सुप्तान्न बोधयेत्।।

ahim nRipancha shaardoolaM keeTancha baalakaM tathaa parashvaanancha moorkhancha sapta suptaanna bodhayet

अहि (सर्प), नृप (राजा), शार्दूल (बाघ), कीट (कीडे), बालक, दूसरे का कुत्ता तथा मूर्ख - इन सातों को निद्रा से नहीं जगाना चाहिए।

Snake, King, Tiger, Insect, Kid, other's dog and a fool - these seven shouldn't be woken up when asleep.

🔅सर्पं, राजानं, व्याघ्रं, कीटं, शिशुं, अन्यजनश्वानं, मूर्खं च एतान् सप्तसुप्तान् न कदापि जागर्यते।

चाणक्यनीतिः

#Subhashitam
Live stream scheduled for
हनुमान् वृक्षान् ______ राक्षसान् मारयति।
Anonymous Quiz
12%
उत्पाटय्य
33%
उत्पात्य
16%
उत्पत्य
40%
उत्पाट्य
ओ३म्
संस्कृताभ्यासः
भूतकाल

अहं श्रुतवान् / श्रुतवती
= मैंने सुन लिया / मैंने सुना

अहं तदनीमेव श्रुतवान् / श्रुतवती
= मैंने तब ही सुन लिया था।

अहं भवतः / भवत्याः ध्वनिसन्देशं श्रुतवान् / श्रुतवती।
= मैंने आपका ध्वनिसंदेश सुना।

पूजा पितुः वार्तां ध्यानपूर्वकं श्रुतवती
= पूजा ने पिता की बात ध्यान से सुनी।

आशीषः प्रातःकाले श्रीसूक्तं श्रुतवान् ।
= आशीष ने सुबह श्रीसूक्त सुना।

वने सः सिंहस्य गर्जनां श्रुतवान्।
= वन में उसने शेर की गर्जना सुनी।

सा वने कोकिलायाः मधुरं रवं श्रुतवती।
= उसने वन में कोयल की मधुर ध्वनि सुनी।

अद्य मम भार्या मम आदेशं श्रुतवती।
= आज मेरी पत्नी ने मेरा आदेश सुना।

सा वीणावादनं श्रुतवती अनन्तरं विद्यालयं गतवती।
= उसने वीणा वादन सुना बाद में वह विद्यालय गई।


ओ३म्
संस्कृताभ्यासः
वर्तमानकाल

अहं नयामि
= लाता हूँ / लाती हूँ।

अहं यज्ञार्थं समिधाः नयामि ।
= मैं यज्ञ के लिये समिधा ले जा रहा हूँ / रही हूँ।

अहं किं नयामि ?
= मैं क्या ले जा रहा / रही हूँ ?

अहं प्रक्षालनार्थं वस्त्राणि नयामि।
= मैं धोने के लिये वस्त्र ले जा रहा हूँ / रही हूँ।

इदानीम् अहं पुस्तकानि नयामि।
= अभी मैं पुस्तकें ले जा रहा हूँ / रही हूँ।

सः/ सा किं नयति ?
= वह क्या ले जा रहा / रही है ?

सः / सा बालकस्य कृते क्रीडनकानि नयति।
= वह बच्चे के लिये खिलौने ले जा रहा / रही है।

भवान् किमर्थं धनं न नयति ?
= आप धन क्यों नहीं ले जा रहे हैं ?

भवती किमर्थं उपहारं न नयति ?
= आप उपहार क्यों नहीं ले जा रही हैं ?

कृषकः उत्तमं बीजं नयति।
= किसान अच्छे बीज ले जा रहा है।

सैनिकः सीमाक्षेत्रे शस्त्राणि नयति।
= सैनिक सीमा पर शस्त्र ले जा रहा है।

छात्रः विद्यालये पुस्तकानि नयति।
= छात्र विद्यालय में पुस्तकें ले जा रहा है।


ओ३म्
संस्कृताभ्यासः
भविष्यकाल

अहं नेष्यामि।
= मैं ले जाऊँगा / मैं जाऊँगी

अहं न नेष्यामि।
= मैं नहीं ले जाऊँगा / मैं नहीं ले जाऊँगी।

अहम् अन्नं नेष्यामि
= मैं अन्न ले जाऊँगा/ जाऊँगी।

अहं द्वाभ्यां हस्ताभ्यां नेष्यामि।
= मैं दोनों हाथों से ले जाऊँगा / जाऊँगी।

अहं कारयानं नेष्यामि
= मैं कार ले जाऊँगा / जाऊँगी।

सः सर्वान् जनान् उद्यने नेष्यति।
= वह सब लोगों को बगीचे ले जाएगा।

सा शीघ्रमेव नेष्यति।
= वह जल्दी से ले जाएगी।

सः भगिन्याः गृहं गच्छति, सः मोदकानि नेष्यति।
= वह बहन के घर जा रहा है , वह लड्डू ले जाएगा।

यज्ञार्थं सः समिधाः नेष्यति।
= यज्ञ के लिये वह समिधाएँ ले जाएगा।

अद्य तस्य भार्यायाः जन्मदिनम् अस्ति , सः शाटिकां नेष्यति।
= आज उसकी पत्नी का जन्मदिन है , वह साड़ी ले जाएगा।

गुरोः कृते सः गुरुदक्षिणां नेष्यति।
= गुरु के लिये वह गुरुदक्षिणा ले जाएगा।

#vakyabhyas
Teacher:- What do you call a person who keeps on talking when people are no longer interested?
Student :- A teacher

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰विश्वयोगदिवसः
🗓20th June 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (योगस्य अस्माकं जीवने आवश्यकता महत्वं च) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🍃द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे श्रृणु
।।16.6।।

♦️dvau bhutasargau lokesmin daiva asura eva ca.
daivo vistarasah prokta asuran partha me srrnu৷৷16.6৷৷

There are two types of beings in this world, the divine and the demoniacal; the divine has been described at length; hear from Me, O Arjuna, of the demoniacal.(16.6)

हे पार्थ इस लोक में दो प्रकार की भूतिसृष्टि है दैवी और आसुरी। उनमें देवों का स्वभाव (दैवी सम्पदा) विस्तारपूर्वक कहा गया है अब असुरों के स्वभाव को विस्तरश मुझसे सुनो।।16.6।।

#geeta
This media is not supported in your browser
VIEW IN TELEGRAM
गुगल् क्रोडसोर्स् (Google Crowdsource)

वैश्विकस्तरे अन्तर्जालमाध्यमेन संस्कृतसंवर्धनाय उत्तमः प्रयासः प्रचलति । Google Translation, Text to Speech, Speech to Text, Google Lens सदृशेषु सर्वत्र संस्कृतमानेतुं शक्यते । अतः सर्वे संस्कृतज्ञाः अत्र योगदानं कुर्युः ।
संस्कृतस्य प्रचारप्रसारः भवेत् इति भाषणेन कार्यं न सिध्यति। आत्मानं तस्मिन् कर्मणि योजयेत् तदा एव कार्यं सिध्येत्।

Accept challenge for contribution, Sanskrit prompts in Crowdsource.


https://play.google.com/store/apps/details?id=com.google.android.apps.village.boond
🍃प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते
।।16.7।।

♦️pravrttin ca nivrttin ca jana na vidurasurah.
na saucan napi cacaro na satyaṅ tesu vidyate৷৷16.7৷৷

The demoniacal know not what to do and what to refrain from; neither purity, nor right conduct nor truth is found in them.(16.7)

आसुरी स्वभाव के लोग न प्रवृत्ति को जानते हैं और न निवृत्ति को उनमें न शुद्धि होती है न सदाचार और न सत्य ही होता है।।16.7।।

#geeta