संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🌿 अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात्।
परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा॥


🌞 शुचयः पवित्रजनाः पापान्यकुर्वन्तोऽपि निरपराधा अपि पापसंश्रयाद् दुर्जनसङ्गात् परपापैः विनश्यन्ति। यथा मत्स्या नागह्रदे सर्पयुक्तसरोवरे नागैर्भक्ष्यन्ते।

🌷जो पाप नहीं करते वें पवित्र जन भी दुष्टों के संग से परपापों द्वारा नष्ट हो जाते हैं। जैसे कि मछलियाँ नागों से भरे तालाब में (नागों द्वारा खाई जाती हैं।)

🌹Even the virtuous people, while not committing sins, are destroyed by the sins of the wicked association. Just as the fish in the serpent-infested lake (are eaten by the serpents in the lake).

📍वाल्मीकिरामायणम् । ३।३८।२६॥  #Subhashitam
🌿 अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित्।
पतत्येवाधमांल्लोकान् यावच्छब्दः प्रकीर्त्यते॥


🌞 यस्य कस्यचिद्भूतस्य जीवस्याकीर्तिः कुख्यातिर्लोके गीयेत समुच्येत स जीवोऽधमान् पापमयाँल्लोकान् प्रति पतत्येव यावच्छब्दोऽकीर्तिवचनं प्रकीर्त्यते प्रोच्यते।

🌷जिसकी अपकीर्ति लोक में गायी जाती है, (वह जीव) पापमय लोकों में गिरता है जब तक कि उसके बारे में बुरी बातें कही जाती हैं।

🌹Whoever's infamy is sung in the world, (that being) falls into sinful worlds as long as the words of ill fame are spoken.

📍वाल्मीकिरामायणम् । ७।४५।१३॥  #Subhashitam
🌿 अकृतात्मानमासाद्य राजानमनये रतम्।
समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च॥


🌞 समृद्धानि राष्ट्राणि नगरानि च‌ाकृतात्मानम् अशुद्धान्तःकरणयुक्तम् अनये व्यसने रतं राजानमासाद्य प्राप्य विनश्यन्ति।

🌷समृद्ध राष्ट्रों और नगरों का विनाश अशुद्ध आत्मा वाले व्यसनों में लिप्त राजा के प्राप्त होने से होता है।

🌹Prosperous nations and cities are destroyed by getting an impure-souled king engaged in vices.

📍वाल्मीकिरामायणम् । ५।२१।११॥  #Subhashitam
🌿 नालसाः प्राप्नुवन्त्यर्थान् न च दैवपरायणाः।
तस्मात्सर्वप्रयत्नेन आचरेद्धर्ममुत्तमम्॥


🌞 अलसा अर्थान् कार्यसिद्धिं न प्राप्नुवन्ति। न च दैवपरायणा भाग्यनिष्ठाः तत् प्राप्नुवन्ति। तस्मात् सर्वप्रयत्नेन सर्वप्रकारेणोत्तमं धर्मम् आचरेत्।

🌷जो आलसी होते हैं, वे कार्य की सिद्धि नहीं प्राप्त करते। न ही जो भाग्य पर आश्रित होते हैं। इसलिए, सब प्रकार से उत्तम धर्म का आचरण करना चाहिए।

🌹Those who are lazy do not attain the accomplishment of work. Nor do those who are devoted to fate. Therefore, one should practice the highest dharma in every way.

📍मत्स्यपुराणम् । २२१।११॥  #Subhashitam
🌿 अकृत्वा पौरुषं या श्रीः किं तयाऽपि सुभोग्यया।
जरद्गवः समश्नाति दैवादुपगतं तृणम्॥


🌞 या श्रीः पौरुषम् अकृत्वा प्राप्ता किं तया सुभोग्यया श्रिया। जरद्गवो वृद्धवृषो दैवाद् भाग्याद् उपगतं प्राप्तं तृणं समश्नाति सम्यक्तया भक्षयतीति। बलिष्ठो वृषभः पौरुषेणार्जितं भक्षयतीत्यर्थः।

🌷वैसी सुभोग्य श्रीः से भी क्या जो बिना पौरुष के (प्राप्त हो)। वृद्ध बैल ही भाग्य से प्राप्त तृण खाता है‌। (अर्थात् बलिष्ठ बैल पौरुष से अर्जन करके ही खाता है।)

🌹What is the use of that riches (obtained) without performing virility? An old ox eats the grass obtained by fortune. (The meaning is that a strong bull consumes what is earned through virility.)

📍पञ्चतन्त्रम् । ४।८४॥  #Subhashitam
🌿 भक्तं शक्तं कुलीनं च न भृत्यमपमानयेत्।
पुत्रवल्लालयेन्नित्यं य इच्छेच्छ्रियमात्मनः॥


🌞 य आत्मनः श्रियं समृद्धिम् इच्छेत् स आत्मनो भक्तं शक्तं समर्थं कुलीनं सत्कुलप्रसूतं च भृत्यं सेवकं न अपमानयेत्‌ प्रत्युत तं नित्यं पुत्रवत् लालयेत् प्रतिपालयेत्

🌷 यदि कोई अपने लिए समृद्धि की इच्छा करता है, तो उसे एक समर्पित, सक्षम, और कुलीन सेवक का अपमान नहीं करना चाहिए; बल्कि, उसका सदैव पुत्रवत् लालन-पालन करना चाहिए।

🌹If one desires prosperity for oneself, one should not insult a devoted, capable, and noble blood servant; rather, one should always cherish him like a son.

📍पञ्चतन्त्रम् । १।३८२॥  #Subhashitam
🌿 न मातरि न दारेषु न सोदर्ये न चात्मजे।
विश्वासस्तादृशः पुंसां यादृङ्मित्रे स्वभावजे॥


🌞 यादृग्विश्वासः पुंसां नराणां स्वभावजे स्वाभाविके मित्रे भवति तादृशो विश्वासो न मातरि न दारेषु भार्यायां न सोदर्ये सहोदरे भ्रातरि न चात्मजे पुत्त्रे भवति।

🌷 मनुष्यों का स्वाभाविक मित्र में जो विश्वास (होता है), वह माता में, पत्नियों में, भाई में या पुत्र में नहीं।

🌹 Such trust that men (have) in a natural friend does not (exist) in the mother, the wives, the brother, or the son.

📍गरुडपुराणम् । १।११३।४॥  #Subhashitam
🌿 राजा घृणी ब्राह्मणः सर्वभक्षी
स्त्री चाऽत्रपा दुष्टमतिः सहायः।
प्रेष्यः प्रतीपोऽधिकृतः प्रमादी
त्याज्या अमी यश्च कृतं न वेत्ति॥


🌞 घृणी अदयालुः राजा सर्वभक्षी ब्राह्मणश्च अत्रपा निर्लज्जा स्त्री च दुष्टमतिः सहायः सहचरश्च प्रतीपो प्रतिकूलः प्रेष्यः सेवकश्च प्रमादी अनवधानवान् अधिकृतः अधिकारी यः कृतं न वेत्ति अमी कृतघ्नश्च त्याज्या भवन्ति

🌷दुष्ट राजा, सर्वभक्षी ब्राह्मण, लज्जाहीन स्त्री, नीच बुद्धि का साथी, अविश्वासी सेवक, प्रमादी अधिकारी और कृतघ्न व्यक्ति, त्यागने योग्य हैं।

🌹A malicious king, a brahmin who eats everything, a shameless woman, a companion who is inimical, a servant who is unfaithful, a careless officer and an ungrateful person these ought to be abandoned.

📍पञ्चतन्त्रम् । १।४५८॥  #Subhashitam
🌿 मूर्खाणां पण्डिता द्वेष्या निर्धनाना महाधनाः।
व्रतिनः पापशीलानामसतीनां कुलस्त्रियः॥


🌞 मूर्खाणां पण्डिता विद्वांसश्च निर्धनानां महाधना अतिधनवन्तश्च पापशीलानां व्रतिनो धर्म्मव्रतपरायणाश्च असतीनां कुलटानां कुलस्त्रियाश्च द्वेष्या भवन्ति

🌷विद्वान लोग मूर्खों द्वारा, धनवान लोग दरिद्रों द्वारा, धर्मात्मा जन दुर्जनों द्वारा, और कुलस्त्रियाँ कुलटा स्त्रियों द्वारा घृणा के पात्र बनते हैं।

🌹Scholars are disliked by fools, the rich by the poor, the righteous by the wicked, women of good families by fallen women.

📍पञ्चतन्त्रम् । १।४४९॥ #Subhashitam
🌿 अक्रोधनः क्रोधनेभ्यो विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः।
अमानुषेभ्यो मानुषाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः॥


🌞 क्रोधनेभ्यः क्रोधिभ्यः अक्रोधनः क्रोधरहितो विशिष्टः‌ प्रधानः तथा तितिक्षुः क्षमाशीलः अतितिक्षोः विशिष्टः प्रधानः। अमानुषेभ्यः पशुभ्यश्च मानुषाः प्रधानाः तथैव विद्वान् अविदुषो मूर्खात् प्रधानः।

🌷 क्रोधी से क्रोध न करने वाला विशिष्ट है। असहनशील से सहनशील प्रधान है। (पशु-पक्षी आदि) अमानुषों से मनुष्य प्रधान है उसी प्रकार मूर्ख से विद्वान् प्रधान है।

🌹The serene is better than the angry, the patient is better than the impatient, A human are better than non-human creatures, and the scholar is better than the foolish.

📍महाभारतम् । १।८१।१४॥  #Subhashitam