संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
चलनचित्रम् (Film) 


मासे कति चित्राणि पश्यति ? = How often do you go to films in a month ?

द्विवारं त्रिवारं वा ? = Twice or three times.

चित्रमन्दिरं पूर्णं आसीत् । = It was house-full.

महान् सम्मर्दः आसीत् । = There was a lot of rush.

चीटिका न लब्धा वा ? = couldn't you get a ticket ?

चित्रं कथं आसीत् ? = How was the film ?

करमुक्तं इति दृष्टवान् । = I just saw that it is tax-free.

कः निर्देशकः ? = Who is the director ?

तर्हि समीचीनं एव स्यात् । = In that case it should be good.

संवादः/कथा समीचीना अस्ति । = The dialogue/story is good.

एतद् द्वितीयवारं पश्यन् अस्मि । = I am seeing it for the second time.

एकमपि चित्रं सम्यक् नास्ति । = Not a single film is good.

परह्यः एव दृष्टवान् अहम् । = I saw it the day before yesterday.

केवलं निस्सारं, जामिता भवति । = Just bogus, terribly boring.

तर्हि किमर्थं द्रष्टव्यम् ? = Why should you see it then ?

मयापि एकवारं द्रष्टव्यम् । = I must see it once myself.

सर्वे मिलित्वा गतवन्तः वा ? = Did you all go together ?

केवलं धनं व्यर्थम् । = Just waste of money.

#vakyabhyas
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 20 minutes only
Time : 11:00 AM 🕚
Topic : Kula Deva/Devi Worship
Date : 22dOctober 2021 ; Friday

Please Join the voicechat on time.
😇 Please come prepared to discuss in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Thursday, October 21, 2021

कुशीनगरविमानपत्तनं प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितम्। श्रीलङ्कायाः आगतं विमानं प्रथमतया भूस्पर्शमकरोत्।
लक्नौ> उत्तरप्रदेशे कुशीनगरे नूतनतया निर्मितं अन्ताराष्ट्रियविमानपत्तनं प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितम्। श्रीलङ्कायाः कोलम्बोदेशात् बुद्धधर्मसन्यासीन् तीर्थाटकान् च आहत्य १२५ जनैः साकं श्रीलङ्कायाः विमानं प्रथमतया कुशीनगरे अवरोहणमकरोत् । दशाब्दपर्यन्तायाः प्रतीक्षायाः प्रवर्तनस्य च फलमेव कुशीनगरविमानपत्तनमिति विमानपत्तनस्य उद्घाटनसमारोहे प्रधानमन्त्रिणा निगदितम्। पूर्वाञ्चल् मण्डलाय प्रदत्तस्य वाग्दानस्य पूर्तीकरणमेतत् इत्यपि सः व्यजिज्ञपत्।

~ संप्रति वार्ता
🍃दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः
।।2.49।।

♦️duureNa hyavaraM karma buddhiyogaaddhana~njaya|
buddhau sharaNamanvichCha kRRipaNaaH phalahetavaH||2.49||

2.49 Far lower than the Yoga of wisdon is action, O Arjuna. Seek thou refuge in wisdom; wretched are they whose motive is the fruit.

।।2.49।। इस बुद्धियोग की तुलना में(सकाम) कर्म अत्यन्त निकृष्ट हैं इसलिये हे धनंजय तुम बद्धि की शरण लो फल की इच्छा करनेवाले कृपण (दीन) हैं।।

#geeta
Audio
श्रीमद्भगवद्गीता [02.49]
Audio
श्रीमद्भगवद्गीता [02.50]
🍃बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्
।।2.50।।

♦️buddhiyukto jahaatiiha ubhe sukRRitaduShkRRite|
tasmaadyogaaya yujyasva yogaH karmasu kaushalam||2.50||

2.50 Endowed with wisdom (evenness of mind), one casts off in this life both good and evil deeds; therefore, devote thyself to Yoga; Yoga is skill in action.

।।2.50।। समत्वबुद्धि युक्त पुरुष यहां (इस जीवन में) पुण्य और पाप इन दोनों कर्मों को त्याग देता है इसलिये तुम योग से युक्त हो जाओ। कर्मों में कुशलता योग है।।

#geeta
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - द्वितीया रात्रि १२:२९ तक तत्पश्चात तृतीया

⛅️ दिनांक - २२ अक्टूबर २०२१
⛅️ दिन - शुक्रवार
⛅️ विक्रम संवत - 2078
⛅️ शक संवत - १९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास - कार्तिक
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - भरणी शाम ०६:५७ तक तत्पश्चात कृत्तिका
⛅️ योग - सिद्धि रात्रि ०९:४० तक तत्पश्चात व्यतिपात
⛅️ राहुकाल - सुबह १०:५६ से दोपहर १२:२३ तक
⛅️ सर्योदय - ०६:३७
⛅️ सर्यास्त - १८:०७
⛅️ दिशाशूल - पश्चिम दिशा में
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 20 minutes only
Time : 11:00 AM 🕚
Topic : Kula Deity Worship
Date : 22nd October 2021 ; Friday

Please Join the voicechat on time.
😇 Please come prepared to discuss in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for