संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : Rainy Season
Date : 21th October 2021 ; Thursday

Please Join the voicechat on time.
😇 Please come prepared to discuss in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Wednesday, October 20, 2021

उत्तराखण्डे प्रलयः।
डेहराडूणः> अतिशक्ता वृष्टिः अनुवर्तते उत्तराखण्डे। वृष्टिदुर्भावेण अनेकाः मृतिवशंगताः। सर्वत्र विनाशः प्रतिवेद्यते। नैनित्ताल जनपदे ७ जनाः मृताः इति राज्यस्य आपदकालीनप्रवर्तक संस्थाया प्रतिवेदितम्। सोम वासरे नेपालदेशस्थाः त्रयः कर्मकराः अन्ये द्वे च वृष्ट प्रदुर्भावेण मृताः आसन्। द्वे व्रणिताः च। बद्रिनाथ राजमार्गे गच्छत् कार्यानं भूभ्रंशे निबद्धम् अभवत्। सुरक्षाप्रवर्तकैः यात्रिकाः रक्षिताः। अस्याः घटनायाः चित्रम् इदानीं सामाजिकमाध्यमेषु सद्यप्रसृताः वर्तते।

~ संप्रति वार्ता
Audio
श्रीमद्भगवद्गीता [02.47]
🍃कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि
।।2.47।।

♦️karmaNyevaadhikaaraste maa phaleShu kadaachana|
maa karmaphalaheturbhuurmaa te sa~Ngo'stvakarmaNi||2.47||

2.47 Thy right is to work only, but never with its fruits; let not the fruits of action be thy motive, nor let thy attachment be to inaction.

।।2.47।। कर्म करने मात्र में तुम्हारा अधिकार है फल में कभी नहीं। तुम कर्मफल के हेतु वाले मत होना और अकर्म में भी तुम्हारी आसक्ति न हो।।

#geeta
Audio
श्रीमद्भगवद्गीता [02.48]
🍃योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते
।।2.48।।

♦️yogasthaH kuru karmaaNi sa~NgaM tyaktvaa dhana~njaya|
siddhyasiddhyoH samo bhuutvaa samatvaM yoga uchyate||2.48||

2.48 Perform action, O Arjuna, being steadfast in Yoga, abandoning attachment and balanced in success and failure. Evenness of mind is called Yoga.

।।2.48।। हे धनंजय आसक्ति को त्याग कर तथा सिद्धि और असिद्धि में समभाव होकर योग में स्थित हुये तुम कर्म करो। यह समभाव ही योग कहलाता है।।

#geeta
आज का पञ्चाङ्ग

⛅️ 🚩तिथि - प्रतिपदा रात्रि १०:१५ तक तत्पश्चात द्वितीया
⛅️ दिनांक - २१ अक्टूबर २०२१
⛅️ दिन - गुरुवार
⛅️ शक संवत -१९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास - कार्तिक
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - अश्विन शाम ०४:१७ तक तत्पश्चात भरणी
⛅️ योग - बज्र रात्रि ०९:०१ तक तत्पश्चात सिध्द
⛅️ राहुकाल - दोपहर ०१:५० से दोपहर ०३:१६ तक
⛅️ सर्योदय - ०६:३७
⛅️ सर्यास्त - १८:०८
⛅️ दिशाशूल - दक्षिण दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : Rainy Season
Date : 21th October 2021 ; Thursday

Please Join the voicechat on time.
😇 Please come prepared to discuss in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
अन्यस्मात् समूहात् मया प्राप्तस्य मराठीलेखस्य संस्कृतभावानुवादः संक्षेपः च।
मूलमराठीलेखस्य लेखिकाद्वयम् 
गाडकुलनाम्ना अञ्जलिमहोदया । 
पाथरेकुलनाम्ना प्राचीमहोदया।
                        संस्कृतानन्दः ।

शेरेकुलोत्पन्ना ऋचा ।
मुम्बय्यीनगरनिवासिनी युवती । 
जन्मतः निम्नत्वसंलक्षणम् (Down syndrome) इति रोगेण पीडीता । तथापि दृढानवरतप्रयत्नशीला (strictly persevering)। तया बहवः परीक्षाः सहायम् अस्वीकृत्य एव पारिताः । तस्याः प्रगत्यां पित्रोः शिक्षकाणां च सहभागः निश्चयेन अस्ति एव
इति कथनस्य आवश्यकता एव न भवेत् । 

२०११ इति ईसवीये वर्षे तया शालान्तपरीक्षार्थं (S.S.C. exam) पञ्जीयनं कृतम् । तावत् पर्यन्तं निम्नत्वसंलक्षणपीडितः अन्यः कः अपि परीक्षार्थी शालान्तपरीक्षास्तरं यावत् न गतवान् आसीत् । अतः आरम्भे शिक्षणमण्डलेन परीक्षाप्रयत्नार्थम् अनुमतिः एव प्रतिषिद्धा । महाप्रयत्नैः अनुमतिः संप्राप्ता तया । 

अग्रतः गत्वा सा संस्कृतविषयं स्वीकृत्य पदवीं (B. A. with Sanskrit) प्राप्तवती । तस्यां परीक्षायां सा विद्यापीठे प्रथमस्थानं प्राप्तवती । 

तस्याः शिक्षणौघः इतः अपि अग्रे गतः । अनन्तरं सा संस्कृतविषये पदव्युत्तरपदवीम् (M. A. with Sanskrit) अपि प्राप्तवती । 

इदानीं सा संस्कृतस्य प्रसारं कर्तुम् इच्छति । अतः तया youtube इति मञ्चे संस्कृत रुचि विथ ऋचा शेरे इति नाम्ना काचन संवाहिनी (channel) निर्मिता अस्ति । तत्र कृपया अभ्युपगमनं (visit) कृत्वा आनन्दम् अनुभवत । 

यथाशक्यं संवाहिन्याः रोचनं (like) वण्टनं (share) भाष्यलेखनं ( comment) सहत्वं (subscription) च अपि कुरुत इति प्रार्थना अस्ति ।

#Celebrating_Sanskrit