संस्कृत संवादः । Sanskrit Samvadah
4.86K subscribers
3.11K photos
293 videos
308 files
5.89K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Audio
१९/९ संस्कृत साप्ताहिकी
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : Pay respects to our forefathers
Date : 20th September 2021 ; Monday

Please Join the voicechat on time.
Please come prepared to discuss about the greatness of your ancestors/forefathers and the values they imparted to you in Sanskrit, If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Sunday, September 19, 2021 उपिरितनानि कार्याणि कर्तुं कति संस्थाः जनाः वा शक्नुयुः इति अथवा तेषु कार्येषु कति कार्याणि कर्तुं शक्नुयुः इति वा प्रश्नः न कर्तव्यः। प्रश्नः क्रियते चेत् कति संस्थाः जनाः वा एतादृशं चिन्तनं कर्तुं शक्नुयुः इति कर्तव्यः। प्रश्नः नूतनरूपेण चिन्तनस्य। प्रश्नः बृहद्रूपेण चिन्तनस्य। प्रश्नः महत्तरलक्ष्यस्वीकरणस्य। प्रश्नः असामान्यायाः सिषाधयिषायाः। प्रश्नः अप्रतिहतकार्योत्साहस्य। प्रश्नः प्रत्येकम् अवसरस्य सदुपयोगस्य।
सामान्यतया एतस्य लेखस्य वाचकाः महान्तः जनाः न। अधिकांशाः पाठकाः महान्तः विद्वांसः अपि न। सर्वः अपि पाठकः कश्चन सामान्यः संस्कृतप्रेमी, सामान्यः संस्कृतच्छात्रः, सामान्यः संस्कृतशिक्षकः वा। परन्तु सर्वः अपि संस्कृतप्रचाराग्निगर्भः। सर्वः अपि संस्कृताय अनल्पकार्यचिकीर्षुः। तस्मात् एव पञ्चसप्ततियुक्तस्य लेखस्य एतस्य लेखनाय मम धैर्यम्।
उपरि उक्तानि एव कार्याणि करणीयानि इति अपि मम आग्रहः नास्ति। एतादृशी दृष्टिः भवेत् इति तावदेव तात्पर्यम्। सर्वस्य अपि संस्कृतप्राध्यापकस्य शिक्षकस्य छात्रस्य अनुरागिणः वा सर्वशक्तेः पूर्णोपयोगाय चिन्तनं करणीयम्। सर्वस्य अपि विकासाय अवसरः कल्पनीयः। सर्वस्य अपि सामर्थ्यस्य अभिव्यक्त्यै अवसरः कल्पनीयः। उपरि सूचितायाः कार्यसरण्याः अनुसरणेन सर्वस्य अपि संस्कृतज्ञत्वस्य कार्यकर्तृत्वस्य च इति उभयोः विकासः भवेत्।
संस्कृतक्षेत्रात् बाह्यजगति असाधारणवेगेन अनूह्यमानानि परिवर्तनानि जायमानानि सन्ति। तस्मात् अस्माभिः संस्कृतज्ञैः अस्माकं कार्यवेगः वर्धनीयः। चिन्तनपरिधिः विस्तारणीयः। प्रभाववलयः विशालीकर्तव्यः। कार्यक्षेत्राणि विस्तारणीयानि। संयोजनशक्तयः संवर्धनीयाः च।
एतस्मिन् लेखे बहवः अंशाः उक्ताः। तेषु “एकः अपि अंशः सम्यक् विचारितः सुष्ठु अनुष्ठितः अल्पे काले कामधुक् भवेत्” इति आशां करोमि। ~ संप्रति वार्ता
Audio
श्रीमद्भगवद्गीता [01.32]
🍃न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा
।।1.32।।

♦️na kaa~NkShe vijayaM kRRiShNa na cha raajyaM sukhaani cha|
kiM no raajyena govinda kiM bhogairjiivitena vaa||1.32||

1.32. I desire not victory, O Krishna, nor kingdom, nor pleasures. Of what avail is dominion to us, O Krishna, or pleasures or even life?

।।1.32।।हे कृष्ण मैं न विजय चाहता हूँ न राज्य और न सुखों को ही चाहता हूँ। हे गोविन्द हमें राज्य से अथवा भोगों से और जीने से भी क्या प्रयोजन है।

#Geeta
Audio
श्रीमद्भगवद्गीता [01.33]
🍃येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च
।।1.33।।


♦️yeShaamarthe kaa~NkShitaM no raajyaM bhogaaH sukhaani cha|
ta ime'vasthitaa yuddhe praaNaaMstyaktvaa dhanaani cha||1.33||

1.33. Those for whose sake we desire kingdom, enjoyments and pleasures, stand here in battle, having renounced life and wealth.

।।1.33।।हमें जिनके लिये राज्य भोग और सुखादि की इच्छा है वे ही लोग धन और जीवन की आशा को त्यागकर युद्ध में खड़े हैं।

#Geeta
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - पूर्णिमा २१ सितम्बर प्रातः ०५:२४ तक तत्पश्चात प्रतिपदा

दिनांक - २० सितम्बर २०२१
दिन - सोमवार
शक संवत -१९४३
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - शुक्ल
नक्षत्र - पूर्व भाद्रपद २१ सितम्बर प्रातः ०४:०२ तक तत्पश्चात उत्तर भाद्रपद
योग - शूल शाम ०३:२४ तक तत्पश्चात गण्ड
राहुकाल - सुबह ०७:५८ से सुबह ०९:२९ तक
सूर्योदय - ०६:२८
सूर्यास्त - १८:३५
दिशाशूल - पूर्व दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : Pay respects to our forefathers
Date : 20th September 2021 ; Monday

Please Join the voicechat on time.
Please come prepared to discuss about the greatness of your ancestors/forefathers and the values they imparted to you in Sanskrit, If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for