संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Sunday, August 15, 2021
महिलानां विजयप्राप्तिः राष्ट्रविकासस्य दिशासूचना - भारतराष्ट्रपतिः।

नवदिल्ली> समीपकाले विविधमण्डलेषु भारतीयमहिलाभिः अधिगताः विजयप्राप्तयः भाविष्यत्काले राष्ट्रेण अधिगम्यमानस्य विकासस्य सूचना भवतीति भारतस्य राष्ट्रपतिना रामनाथकोविन्देन उक्तम्। भारतस्य ७५तमस्य स्वतन्त्रतादिवसस्य पूर्वेद्युः राष्ट्रमभिसंबोधयन् भाषमाण आसीत् राष्ट्रपतिः।
क्रीडामण्डलेन सह जीवितस्य विविधकर्मक्षेत्रेषु महिलानां भागभागित्वं विजयसाफल्यं च महत्परिवर्तनाय कारणं भवतीति ओलिम्पिक्स् मध्ये वनिताक्रीडकाणाम् उद्योगं विजयप्राप्तिं च स्मृत्वा राष्ट्रपतिना निरीक्षितम्।

नवदिल्ली> भारतसर्वकारेण पलास्तिकवस्तूनां उपयोगेषु नियन्त्रणं वर्धितम्। पलास्तिवस्तूनम् उत्पादनं, वितरणम्, देशान्तरादानयनं सम्भरणं, विक्रयणं इत्यादीनां निरोधनाय "पलास्तिकमालिन्यनियन्त्रण- संस्कणनियमाः २०२१" भारतसर्वकारेण प्रकाशिताः। २०२२ जुलै मासादारभ्य ७५ मैक्रोणतः ऊनानां पलास्तिकवस्तूनाम् निरोधनं भविष्यति।

सामान्यतः ५० मैक्रोण् घनमितानि पलास्तिकस्यूतानि उपयोक्तुं शक्यते।परन्तु सेप्तंबर् ३० दिनाङकादारभ्य नियमः प्रबले जाते ७५ मैक्रोन् घनमानतः ऊनानि पलास्तिकस्यूतानि उपयोक्तुम् न शक्यते।

युणैट्टड् नेषन्स् > अफ्गानिस्थाने तालिबानेन स्वायत्तीकृतेषु प्रदेशेषु स्त्रीणां बालिकानां च अधिकारस्योपरि तालिबानः कठिननियन्त्रणं आनयति इति भीतिदानि प्रतिवेदनानि बहिरागच्छति इति यु एन् मुख्यकार्यदर्शिना अन्टोणियो गुट्टरसेन प्रोक्तम्। स्वाधीनप्रदेशेषु तालिबानः विशिष्य स्त्रियः तथा माध्यमप्रवर्तकान् च लक्ष्यीकृत्य मनुष्याघिकारस्योपरि कठिननियन्त्रणानि आनयन्ति इत्येतत् माम् अस्वस्थं करोति इति गुट्टरसः माध्यमान् प्रति अवोचत्। सामान्यजनान् लक्ष्यीकृत्य कृतानि आक्रमणानि मानविकनियमस्य लङ्घनं तथा युद्घापराधकृत्यसमं च भवति इति गुट्टरसेन प्रोक्तम्। ~ संप्रति वार्ता
Live stream scheduled for
@samskrt_samvadah is starting संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : Sanskrit News
Date : 16th August 2021 ; Monday

Please Join the voicechat on time.
Please come after watching sanskrit news from Sudharma, DD news Vaarta and other sources, If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - अष्टमी सुबह 07:45 तक तत्पश्चात नवमी

⛅️ दिनांक - 16 अगस्त 2021
⛅️ दिन - सोमवार
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - श्रावण
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - अनुराधा 17 अगस्त प्रातः 03:02 तक तत्पश्चात ज्येष्ठा
⛅️ योग - इन्द्र 17 अगस्त रात्रि 02:57 तक तत्पश्चात वैधृति
⛅️ राहुकाल - सुबह 07:54 से सुबह 09:30 तक
⛅️ सर्योदय - 06:18
⛅️ सर्यास्त - 19:06
⛅️ दिशाशूल - पूर्व दिशा में
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : Sanskrit News
Date : 16th August 2021 ; Monday

Please Join the voicechat on time.
Please come after watching sanskrit news from Sudharma, DD news Vaarta and other sources, If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Forwarded from kathaaH कथाः
सम्भाषणसन्देशः अगस्ट् २०२०
ओ३म्

626. संस्कृत वाक्याभ्यासः

ह्यः नूतनम् अनुभवं प्राप्तवान् ।
= कल नया अनुभव प्राप्त किया।

मतगणनायाः महानायोजने अहमपि सहभागी अभवम्।
= मतगणना के महान आयोजन में मैं भी सहभागी बना।

सूक्ष्मनिरीक्षकरूपेण मया कार्यं करणीयम् आसीत्।
= माइक्रो ऑब्जर्वर के रूप में मुझे काम करना था।

संवाददातृभिः सह मतगणनायाः निरीक्षणं मया करणीयम् आसीत्।
= संवाददाताओं के साथ मतगणना का निरीक्षण मुझे करना था।

सुदृढ़कक्षतः कथं मतयन्त्राणि आनयन्ति ?
= स्ट्रांग रूम से कैसे मत मशीन ला रहे हैं ?

कथं ते पट्टिकां त्रोटयन्ति ?
= कैसे वे सील तोड़ते हैं ?

कथं ते प्रत्याशीनां मतानां संख्याम् उद्घोषयन्ति ?
= कैसे वे उम्मीदवारों के वोटों की संख्या उद्घोषित करते हैं ?

सुरक्षा व्यवस्था कीदृशी भवति ?
= सुरक्षा व्यवस्था कैसी होती है ?

व्यवस्थां दृष्ट्वा निःसंदेहम् अहं वदामि ….
= व्यवस्था देखकर निःसंदेह मैं कहता हूँ …

अस्माकं निर्वाचनायोगः निष्पक्षभावेन कार्यं करोति।
= हमारा निर्वाचन आयोग निष्पक्ष भाव से काम करता है।

ओ३म्

627. संस्कृत वाक्याभ्यासः

अधुना भुजं गमिष्यामि।
= अभी भुज जाऊँगा।

रात्रौ तत्रैव स्थास्यामि।
= रात में वहीं रुकूँगा।

रात्रौ तत्रैव स्वप्स्यामि।
= रात में वहीं सोऊँगा।

श्वः प्रातः चतुर्वादने जागरिष्यामि।
= कल सुबह चार बजे उठूँगा।

सपादचतुर्वादने स्नास्यामि।
= सवा चार बजे नहाऊँगा।

सार्धचतुर्वादने ध्यानं करिष्यामि।
= साढ़े चार बजे ध्यान करूँगा।

अनन्तरं मतगणनाकेन्द्रं गमिष्यामि।
= बाद में मतगणना केंद्र जाऊँगा।

सपादपञ्चवादने मतगणनाकेन्द्रं प्राप्स्यामि।
= सवा पाँच बजे मतगणना केंद्र पहुँच जाऊँगा।

मतगणनाकेन्द्रे अहं “सूक्ष्मनिरीक्षकस्य” दायित्वं निर्वक्ष्यामि।
= मतगणना केंद्र में माइक्रो ऑब्जर्वर का दायित्व निभाऊँगा।

आदिनं मतानि गणयिष्यामि।
= सारा दिन मत गिनूँगा।

ओ३म्

628. संस्कृत वाक्याभ्यासः

कच्छजनपदे हबाय नामकः एकः ग्रामः अस्ति।
= कच्छ जिले में हबाय नाम का एक गाँव है।

ह्यः तत्र गतवान् अहम्।
= कल मैं वहाँ गया था।

हबायग्रामं परितः पर्वताः सन्ति।
= हबाय गाँव के चारों ओर पर्वत हैं।

पर्वतानाम् उपत्यकायां ग्रामः वर्तते।
= पर्वत की तलहटी में गाँव है।

ग्रामे आहिरजनाः निवसन्ति।
= गाँव में आहिर लोग रहते हैं।

ग्रामे एकं वाघेश्वरीमन्दिरम् अस्ति।
= गाँव में एक वाघेश्वरी मंदिर है।

व्याघ्रासीनायाः अम्बे मातुः दर्शनं जनाः कुर्वन्ति स्म।
बाघ पर आसीन अम्बे माँ का सभी दर्शन कर रहे थे।

तत्र एका यज्ञशाला अपि अस्ति।
= वहाँ एक यज्ञशाला भी है।

प्रतिदिनं तत्र यज्ञः अपि क्रियते।
= प्रतिदिन वहाँ यज्ञ किया जाता है।

गोशालायां बहव्यः धेनवः सन्ति।
= गौशाला में बहुत सी गौएँ हैं।

ग्रामे बहु शान्तिः आसीत्।
= गाँव में बहुत शांति थी #vakyabhyas
Live stream scheduled for
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : Afghanistan Crisis
Date : 17th August 2021 ; Tuesday

Please Join the voicechat on time.
Please come after watching sanskrit news from DD Vaarta and other sources, If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Monday, August 16, 2021
सैनिकविद्यालये इदानीम् आरभ्य बालिकाप्रवेशः।
नवदिल्ली> सैनिकविद्यालये इदानीम् आरभ्य बालिकाभ्यः अपि प्रवेशाय अनुमतिः। भारतस्य पञ्चसप्ततितम स्वतन्त्रता-समारोहदिने रक्तदुर्गे (Red Fort) कृते भाषणे एव प्रधानमन्त्रिणा नरेन्द्रमोदिना एवं प्रख्यापितम्। सैनिकविद्यालये प्रवेशं दातव्यम् इति उक्त्वा बहवः बालिकाः तस्मै पत्रिकाम् अदात् इति प्रधानमन्त्रिणा प्रोक्तम्। इदानीं राष्ट्रे ३३ सैनिकविद्यालयाः सन्ति। सार्धद्विसंवत्सरात् पूर्वं मिसोरामदेशस्थे सैनिकविद्यालये परीक्षणार्थम् इदंप्रथमतया बालिकाभ्यः प्रवेशानुमतिः दत्ता आसीत्।

हेय्ति देशे जाते भूकम्पे मरणानि ३०० अतीतानि।
पोर्ट ओ प्रिन्स् > करीबियन् राष्ट्रे हेय्ति देशे शनिवासरे प्रातःकाले जाते अतिशक्तियुक्ते भूचलने मरणानि ३०० अतीतानि। द्विसहस्राधिकजनाः व्रणिताश्च। १०००० संख्याकानि गृहाणि भग्नानि। रिक्टर् मापिकायां ७.२ तीव्रतां रेखाङ्गिते भूचलने अधिकनाशः प्रतिवेदितः। दुरन्तस्य तीव्रतां परिगणय्य राष्ट्रे एकमासीय आपत्कालीनावस्था प्रख्यापिता। रक्षाप्रवर्तनानि अनुवर्तन्ते। सेन्ट्रल् पोर्ट ओ प्रिन्स् देशात् १६० कि मि दूरे एव भूकम्पस्य प्रभवस्थानम्। प्रदेशे अष्ट किलोमीट्टर् वृत्तपरिधौ (perimetre ) सप्त अनुकम्पनानि समजनि। ~ संप्रति वार्ता