संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
writereaddata_Bulletins_Text_NSD_2021_Jul_NSD_Sanskrit_Sanskrit.pdf
105.3 KB
२९/७ सायंकाल आकाशवाणी
July 29, 2021

 विलम्बो न भविष्यति। आगामिनि संवत्सरे चन्द्रयान् ३ विक्षेपितुं ऐ एस् आर् ओ संस्थया योजना आविष्कृता। 

नवदिल्ली> कोविड् १९ रोगव्यापनहेतुना विलम्बायितं चन्द्रयान् ३ दौत्यं पूर्तीकर्तुं ऐ एस् आर् ओ संस्था सुसज्जा अभवत् ।२०२२ संवत्सरस्य तृतीयपादे विक्षेपणं कर्तुमेव ऐ एस् आर् ओ संस्थायाः लक्ष्यः। ऐ एस् आर् ओ दौत्याय प्रक्रमाः प्रगतिमाप्नोति इति नूतन समयक्रमं प्रकाशयन् शास् वैज्ञानिकप्रौद्योगिकमन्त्रिणा डो जितेन्द्रसिंहेन उक्तम्। चन्द्रयान् ३ अस्मिन् संवत्सरे विक्षेपयितुमेव पूर्वं निश्चितम्। अप्रतीक्षिततया जातेन कोविड् १९ व्यापनेन तथा पिधानेन एव चन्द्रयान् ३ विक्षेपणं विलम्बायितम् ।


 जम्मूकाश्मीरेषु हिमाचलप्रदेशेषु च मेघविस्फोटे षोडशजनाः मारिताः। बहवः जनाः व्रणिताश्च।

श्रीनगरम्> जम्मूकाश्मीरेषु किष्त्वार् तथा हिमाचलप्रदेशे लाहोल् - स्पिति प्रदेशे च जातेषु मेघस्फोटेषु षोडश  जनाः मारिताः विंशति जनाः व्रणिताश्च। अतिवृष्ट्यां होन्सार् ग्रामे षट् संख्याकानि गृहाणि च निपतिताः। रक्षाप्रवर्तनाय भारतीय सैन्यान् तथा दुरन्तनिवारणसेनाः च विन्यस्ताः। अवशिष्टाभ्यः सप्त मृतशरीराणि च  प्रत्यग्रहीताः । द्वादश जनाः अवशिष्टेषु अप्रत्यक्षाः जाताः इति सन्देहः अस्ति। प्रभाते जलाशयेषु जलोपप्लवः अभवत्। ग्रामजनाः सर्वे निद्रायां निमग्नाः आसन्। अत एव मरणसंख्या अधिका जाता। प्लावितगृहाणि सर्वाणि जलाशयसमीपवर्तिन्यः आसन्।


 कर्णाटके नूतनः मुख्यमन्त्री - बसवराजबोम्मे पदं प्राप्तवान्। 

 बेङ्गलुरु> कर्णाटकराज्यस्य २६तममुख्यमन्त्रिरूपेण भाजपादलनेता बसवराजबोम्मे इत्याख्यः शपथवाचनं कृत्वा पदं प्राप्तवान्। राजभवनस्य 'ग्लास् हौस्' मध्ये आयोजिते कार्यक्रमे राज्यपालः तावर्चन्द् गहलोटः शपथवाचनं कारितवान्। 

   २०१९तमे  मुख्यमन्त्रिपदं प्राप्तवान्  यद्यूरप्पः शासनदले सञ्जातेन कलहेन गतदिने त्यागपत्रं समर्पितवानासीत्।

~ संप्रति वार्ता
Pāninīya Pāthaśālā invites you to a scheduled Zoom meeting.

Topic: Abhyasa
Time: This is a regular meeting meet anytime

Join the Zoom meeting

Meeting ID: 879 9650 1401
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - सप्तमी 31 जुलाई प्रातः 05:40 तक तत्पश्चात अष्टमी

⛅️ दिनांक - 30 जुलाई 2021
⛅️ दिन - शुक्रवार
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - श्रावण
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - रेवती दोपहर 02:03 तक तत्पश्चात अश्विनी
⛅️ योग - धृति रात्रि 08:20 तक तत्पश्चात शूल
⛅️ राहुकाल - सुबह 11:07 से दोपहर 12:45 तक
⛅️ सर्योदय - 06:12
⛅️ सर्यास्त - 19:17
⛅️ दिशाशूल - पश्चिम दिशा में
चाणक्य नीति ⚔️

✒️ षोडशः अध्याय

♦️श्लोक :- १४

क्षीयन्ते सर्वदानानि यज्ञहोमबलिक्रियाः।
न क्षीयते पात्रदानमभयं सर्वदेहिनाम्।।14।।

♦️भावार्थ - योग्य तथा जरूरतमंद (सुपात्र) को ही दान देना चाहिए। अन्य दान, यज्ञ आदि नष्ट हो जाते हैं। किन्तु योग्य जरूरतमंद को दिया गया दान तथा किसी के जीवन की रक्षा के लिए दिये गये अभयदान का फल कभी नष्ट नहीं होता।


♦️श्लोक :- १५

तृणं लघु तृणात्तूलं तूलादपि च याचकः।
वायुना किं न नीतोऽसौ मामयं याचयिष्यति।।15।।

♦️भावार्थ - आचार्य चाणक्य मांगने को मरने के समान मानते हुए कहते हैं कि तिनका हलका होता है, तिनके से हलकी रूई होती है और याचक रूई से भी हलका होता है। तब इसे वायु उड़ाकर क्यों नहीं ले जाती? इसलिए कि वायु सोचती है कि कहीं यह मुझसे भी कुछ मांग न बैठे। भीख मांगना सबसे घटिया काम है। भिखारी की कोई इज्जत नहीं होती।


♦️श्लोक :- १६

वरं  प्राणपरित्यागो   मानभङ्गेन   जीवनात्   |
प्राणत्यागे  क्षणं दुःखं   मानभङ्गे  दिने  दिने  ।।16।।

♦️भावार्थ - मानभङ्ग्  (अपमानित ) होने पर भी जीवित रहने  से तो
प्राण त्याग देना ही श्रेयस्कर है,  क्यों कि प्राण त्यागने में तो क्षण भर 
के लिये दुःख  होता  है परन्तु अपमानित होने पर दिन प्रति दिन दुःख 
भोगना  पडता है |

#chanakya
Forwarded from kathaaH कथाः
सम्भाषणसन्देशः जुलै २०१७
ओ३म्

557. संस्कृत वाक्याभ्यासः

चन्द्रयानम् इतः कदा गतम् ?
= चन्द्रयान यहाँ से कब गया ?

द्वाभ्यां मासाभ्यां पूर्वं गतम् ।
= दो महिने पहले गया ।

कुतः गतम् ?
= कहाँ से गया ?

गतं न अपितु प्रेषितम् ।
= गया नहीं अपितु भेजा गया।

कुतः प्रेषितम् ?
= कहाँ से भेजा गया ?

श्रीहरिकोटातः प्रेषितम् ।
= श्रीहरिकोटा से भेजा गया।

ततः कुत्रः प्रेषितम् ?
= वहाँ से कहाँ भेजा ?

ततः अवकाशे प्रेषितम् ।
= वहाँ से अवकाश में भेजा गया।

अवकाशात् कुत्र गतम् ?
= अवकाश से कहाँ गया ?

अवकाशात् चन्द्रयानं चन्द्रमा उपरि अवतरितम्।
= अवकाश से चन्द्रयान चंद्रमा पर उतरा।

चन्द्रयानं चन्द्रस्य परिक्रमापथि भ्रमति।
= चन्द्रयान चन्द्र के परिक्रमा पथ पर घूम रहा है।

ततः कदा प्रत्यागमिष्यति ?
= वहाँ से कब वापस आएगा ?

ओह न , ततः न प्रत्यागमिष्यति।
= ओह नहीं , वहाँ से नहीं लौटेगा।

तत्रैव भ्रमिष्यति।
= वहीं घूमता रहेगा।

ओ३म्

558. संस्कृत वाक्याभ्यासः

अद्य ओणम् पर्व अस्ति।
= आज ओणम पर्व है।

केरलीयाः जनाः एतद् पर्वम् आचरन्ति।
= केरल के लोग इस उत्सव को मनाते हैं।

मन्दिरं गत्वा पूजां न कुर्वन्ति अपितु गृहे एव पूजा क्रियते।
= मंदिर जाकर पूजा नहीं होती है अपितु घर में ही पूजा होती है।

सर्वे जनाः गृहाङ्गणे पुष्पैः सुशोभनं कुर्वन्ति।
= सभी लोग घर के आँगन में फूलों से सुशोभन करते हैं।

बालिकाः , महिलाः च शिरसि पुष्पाणि स्थापयन्ति।
= बालिकाएँ और महिलाएँ सिर पर भी फूल लगाती हैं

सुशोभनं परितः ते नृत्यन्ति।
= सुशीभन के चारों ओर वे नाचते हैं।

नृत्यानां नामानि थिरुवथिरा , कुमकुट्टीकली , थुम्बी इत्यादीनि सन्ति।
= नृत्यों के नाम थिरुवथिरा , कुमकुट्टीकली , थुम्बी इत्यादि हैं।

ते अद्य कदलीपत्रे भोजनं परिवेषयन्ति।
= वे आज केले के पत्ते पर भोजन परोसते हैं।

भोजने पचड़ी , काल्लम् , ओल्लम् , दाव , घृतम् , सांभर , कदलीफलं इत्यादिकं भवति।
=
भोजन में पचड़ी , काल्लम् , ओल्लम् , दाव , घी, सांभर , केला आदि होता है।

कृषकाः सस्यस्य रक्षणार्थं प्रार्थयन्ति।
= किसान फसल की रक्षा के लिये प्रार्थना करते हैं।

महाबलि असुरस्य सत्कारार्थं एतद् पर्वम् आचर्यते।
= महाबलि असुर के सत्कार में यह पर्व मनाया जाता है।

ओ३म्

559. संस्कृत वाक्याभ्यासः

सः कान्दविकः अस्ति ।
= वह मिठाईवाला (हलवाई ) है।

सः मिष्ठान्नानि निर्माति।
= वह मिठाइयाँ बनाता है।

सः रसगोलकानि निर्माति , विक्रीणाति च।
= वह रसगुल्ले बनाता है बेचता है।

सः मोदकानि निर्माति , विक्रीणाति च।
= वह लड्डू बनाता है और बेचता है।

सः प्रातः कुण्डलिकानि निर्माति।
= वह सुबह जलेबियाँ बनाता है।

जनाः प्रेम्णा कुण्डलिकानि खादन्ति।
= लोग प्रेम से जलेबियाँ खाते हैं।

अधुना सः लवणीयकं निर्माति।
= अभी वह नमकीन बना रहा है।

माषगर्भं निर्माति।
= कचौड़ी बना रहा है।

जनेभ्यः माषगर्भः रोचते।
= लोगों को कचौड़ी पसंद है।

ह्यः सः मोमकं निर्मितवान्।
= कल उसने पेड़ा बनाया।

अद्य सायं सः नारिकेलपाकं निर्मास्यति।
= आज शाम को वह नारियलपाक बनाएगा।

ओ३म्

560. संस्कृत वाक्याभ्यासः

अद्य दिव्यशिक्षाकेन्द्रं गमिष्यामि।
= आज दिव्य शिक्षा केन्द्र जाऊँगा।

तत्र बालकाः आगमिष्यन्ति।
= वहाँ बालक आएँगे।

तत्र बालिकाः आगमिष्यन्ति।
= वहाँ बालिकाएँ आएँगी।

महिलाः अपि आगमिष्यन्ति।
= महिलाएँ भी आएँगी।

ते किं करिष्यन्ति ?
= वे क्या करेंगे ?

ते तत्र आगत्य संस्कृतं पठिष्यन्ति।
= वे वहाँ आकर संस्कृत पढ़ेंगे।

प्रतिदिनं पठिष्यन्ति वा ?
= प्रतिदिन पढ़ेंगे क्या ?

नैव , प्रति रविवासरे एव पठिष्यन्ति।
= नहीं , प्रति रविवार को पढ़ेंगे।

कति वादने आगमिष्यन्ति ?
= कितने बजे आएँगे ?

सायं चतुर्वादने आगमिष्यन्ति।
= शाम चार बजे आएँगे।

कति वादन पर्यन्तं पठिष्यन्ति?
= कितने बजे तक पढ़ेंगे ?

सायं षड्वादन पर्यन्तं पठिष्यन्ति।
= शाम छः बजे तक पढ़ेंगे।


#vakyabhyas
वयम् भारतीयाः

वयम् के । अस्माकं पूर्वजाः के । अस्माकं बलं किम् । अस्माकं श्रेष्ठता का । अस्माकम् अपूर्वता का ।

वयम् भरतीयाः । अहं भारतीयः ।

https://www.youtube.com/watch?v=tcQRSOXmHPc - मम मित्रं शुशृत् वर्यः एतत् चलच्चित्रम् माम् प्रेषितवान् ।

वयम् उन्नतौत्तमापूर्वसर्वश्रेष्ठभारतवासिनः । अस्माकं पूर्वजाः विश्वस्य मार्गदर्शकाः । अस्माकं बलं ज्ञानं विशालहृदयं च । वेदाः सर्वज्ञानानि आश्रयन्ति । वेदाः सर्वशास्त्राणां मूलं सन्ति । अस्माकं श्रेष्ठता अखण्डतासमानदृष्टिः । अस्माकं अपूर्वता अनेकतायाम् एकता ।

अभिमानेन वक्तव्यम् ।

अभिमानो धनं येषां चिरं जीवन्ति ते जनाः ।
अभिमानविहीनानां किं धनेन किमायुषा ॥

येषां धनम् अभिमानः अस्ति ते जनाः चिरं जीवन्ति । परन्तु अभिमानविहीनानां जनानां धनेन अपि किं प्रयोजनम् आयुषा अपि किं प्रयोजनम् ।

तदर्थं मानभग्नं कर्तुम् अनेके प्रयत्नाः चलन्ति विदेशीयैः देशीयैः अपि । उदाहरणार्थं निरूपयामि ।

http://ktbs.kar.nic.in/New/index.html#!/textbook इतः कर्नाटकविद्यार्थिनां कृते षष्टमकक्ष्याछात्राणां सामाजिकविज्ञानपुस्तकं प्राप्तुं शक्यते । तस्मिन् पुस्तके पञ्चमाध्यायः ‘The Culture of the Vedic Period’ इति अस्ति । एतस्मात् अध्यायात् कञ्चन भागं स्थापयामि ।

[ अत्र चित्रं (जालस्थाने पश्यतु) ]

अस्माकम् वेदाः अपौरुषेयाः । अस्माकं पूर्वजाः वेदमन्त्रद्रष्टारः । परन्तु इदानीमपि कर्नाटकराज्ये छात्रेभ्यः किमपि अन्यबोधनं प्रचलति ।

वेदाः आर्याणां भारतप्रवेशेन सह आगतवन्तः इति बोधयन्ति विद्यालयेषु ।

यदि सर्वे बाह्यतः एव आगतवन्तः चेत् अस्माकं स्वकीयं किमपि नास्ति अस्माकं पूर्वजाः सर्वं अन्यदेशेभ्यः अन्यमतेभ्यः एव ज्ञातवन्तः इति छात्राः मन्यन्ते ।

अद्यापकाः छात्रान् किं बोधयन्ति इति वयम् जागरूकतया पश्येम ।

(जालस्थाने पठितुम्- http://gadimanoj.blog/2021/07/29/we-are-bharatiyas-29-07-2021/)