संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Live stream scheduled for
🌿गर्वाय परपीडायै दुर्जनस्य धनं बलम्।
सुजनस्य तु दानाय रक्षणाय च ते सदा॥


🌞 दुष्टपुरुषस्य वित्तं सदा अहङ्काराय भवति। तस्य बलम् अन्येषां बाधनाय उपयुज्यते। सज्जनानाम् अर्थः निर्धनेभ्यः वितरणाय शक्तिस्तु अन्येषां पालनाय उपयुज्यते इति तयोः भेदः।

🌷दुर्जन का धन अहंकार (बढाने) के लिए, और बल दूसरों को पीडित (या शोषित) करने के लिए होता है। सज्जनों का धन दान देने के लिए एवं बल दूसरों के रक्षा के लिए होता है।

🌹Wicked one’s money and strength are for arrogance, and harming of others [respectively]. [But] those two of a good man are always [used] for giving to others and for protection.

@Usha411 #Subhashitam
उच्चैः गीयमानां मातरं शान्तां कर्तुं प्रयतते सः बालः।
वाक्ये दुष्टं पदं किम्।
Anonymous Quiz
37%
गीयमानाम्
41%
शान्ताम्
14%
सः
8%
कर्तुम्
१। स्नात्वा अपि जृम्भसे अहो कियान् अलसः त्वम्।
• Even after taking bath, you are yawning ; how lazy you are!
• नहाने के बाद भी तुम जम्भाई ले रहे हो कितने आलसी हो।

२। पत्रवितारकः पत्राणि प्रतीक्षमाणेभ्यः यच्छति।
• The postman delivers letters to those who are expecting.
• डाकिया उन लोगों को पत्र देता है जो प्रतीक्षा कर रहे हैं।

३। अहम् एकवारमेव विमाने उपविष्टवान्।
• I boarded the plane only once.
• मैं विमान में केवल एक बार ही सवार हुआ।

४। अनामिकायाम् अङ्गुलीयकं ध्रियते।
• Ring is worn on the ring finger.
• अनामिका उंगली पर अंगूठी पहनी जाती है।

५। तस्य दन्तपाली वक्रा जाता दुर्घटनायाम्।
• His tooth-guard got twisted in the accident.
• उसकी दन्तपाली दुर्घटना में टेढ़ी हो गई थी।

६। विष्णोः उरसि प्रहरति भृगुः।
• Bhrigu struck Vishnu on the chest.
• भृगु ने विष्णु की छाती पर मारा।

७। तर्जनी तर्जयितुम् उपयुज्यते।
• The index finger is used for pointing.
• तर्जनी उंगली डांटने के लिए प्रयोग में ली जाती है।

८। कुतः ते नखाः पीतवर्णीयाः सन्ति।
• Why are your nails yellow?
• तुम्हारे नाखून पीले क्यों हैं।

९। कालकः विद्यते तस्य वामकपोले।
• There is a mole on his left cheek.
• उसके बाएं गाल पर एक तिल है।

१०। यकृति शोथः अस्ति पितुः।
• Father's liver is inflamed.
• पिता के यकृत् में सूजन है।

@samvadah #vakyabhyas
कौतुकः। हे वैद्य मया औषधानि षड्वादने खादितानि।
वैद्यः। कथम्। नववादने स्वीकरणीयानि आसन्।
कौतुकः। अहं जीवाणून् विस्मितान् कर्तुमिच्छामि स्म।
😂

#hasya
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः नदीपरिचयः
🗓१३/०७/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं ( कस्याश्चित् एकस्याः नद्याः परिचयः कारणीयः) एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
࿗ उज्जयिनीसमयानुसारम् #panchangam by @adyatithi
🌿खलः करोति दुर्वृत्तं नूनं फलति साधुषु।
दशाननोऽहरत् सीतां बन्धनं तु महोदधेः॥


🌞 दुर्जनः दुष्टं कार्यमाचरति, तत्फलं सज्जनेषु आपतति। रावणः सीतां अपाहरत् किन्तु बन्धनं समुद्रस्य अभवत् सेतुनिर्माणेन।

🌷दुर्जन दुष्ट काम करता है और सज्जनों पर (बिना किसी अपराध) उसका प्रभाव पड़ता है। रावण ने सीता का हरण किया, और बन्धन पड़ा समुद्र पर सेतु निर्माण के समय।

🌹The wicked one does bad things and they show up upon noble men. Ravana had taken away Sita and the ocean had to be confined during building the bridge.

@Usha411 #Subhashitam
Live stream scheduled for
कस्मिन् पदे कृ (डुकृञ् करणे) धातुः नास्ति।
Anonymous Quiz
9%
क्रियते
20%
निराकरोति
43%
क्रीयते
28%
विकारयति
१। सिक्थवर्तिका समाप्ता
• The candle is finished.
• मोमबत्ती समाप्त हो गई।

२। अधिकारी श्रमिकं निष्कासयति।
• The officer dismisses the worker.
• प्रबंधक श्रमिक को निकालता है।

३। विद्यार्थी पिपठिषति।
• The student desires to study.
• छात्र पढ़ाई करना चाहता है।

४। उक्तस्य विषयस्य पुनः प्रतिपादनं कुरु।
• Repeat the explanation of the said topic.
• उक्त विषय की व्याख्या पुनः करें।

५। गरुडः बहुना वेगेन डयते।
• The eagle flies very fast.
• गरुड़ तीव्र वेग से उडता है।

६। बालिके देवम् अर्चितवत्यौ।
• The two girls worshipped the deity.
• दो लड़कियों ने देवता की पूजा की।

७। त्वम् आनन्दं लभस्व।
• You should attain happiness.
• तुम आनन्द प्राप्त करो।

८। गृहस्थाः अतिथीन् सत्कुर्वन्ति।
• The householders honour the guests.
• घरवाले अतिथियों का सत्कार करते हैं।

९। मृत्युः नूतनः आरम्भः भवेत्।
• Death may be the new beginning.
• मृत्यु एक नया आरम्भ है।

१०। विद्युत् तु गता एव।
• But, the electricity has gone already.
• बिजली चली गई है।

@samvadah #vakyabhyas
कौतुकः। भो जानासि किं यत् पाकिस्ताने सर्वत्र कोलाहलो व्याप्तः।
मित्रम्। कुत एवम्
कौतुकः। केनचित् प्रसारितं यत् सनीदेवलेति भारतस्य रक्षामन्त्री भविष्यति।
😂😂😂

#hasya
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः सुभाषितादीनि
🗓१४/०६/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं ( कश्चिदपि संस्कृतसम्बद्धः विषयः वदनीयः) एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_