संस्कृत संवादः । Sanskrit Samvadah
4.86K subscribers
3.11K photos
293 videos
308 files
5.89K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
सर्वदा हि चाटूकाराः प्रवर्तन्ते इतिहासे।
१। दोलायाः उपरि सा उपविष्टा।
• She sat on the swing.
• झूले के ऊपर वह बैठी थी।

२। प्रधानाचार्यः सर्वछात्रसमूहान् सम्बोधयति।
• The principal addresses all the groups of students.
• प्राचार्य सभी छात्रों के समूहों को संबोधित करते हैं।

३। योगो भवति दुःखहा।
• Yoga is the destroyer of pain.
• योग दुःख का नाशक है।

४। रामो विग्रहवान् धर्मः।
• Rama embodies righteousness.
• राम धर्म का प्रतिष्ठान हैं।

५। मम पुरतः सदा हनुमान् भवति।
• Hanuman is always in front of me.
• हनुमान हमेशा मेरे सामने होते हैं।

६। तस्य पिता सैनिकः किल।
• His father is a soldier isn’t it?
• उसके पिता सेना में हैं ना।

७। मतदानार्थं सर्वे गताः।
• All have gone for voting.
• सभी मतदान के लिए गए।

८। तस्य भूविज्ञानकक्षा चलति इदानीम्।
• His geography class is going on now.
• उसकी भूगोल की कक्षा अभी चल रहा है।

९। गते शोकं न कुर्वीत।
• Do not brood over the past.
• भूतकाल का शोक न करें।

१०। सः पर्यावरणप्रेमी भवेत्।
• He should become environment-conscious.
• वह पर्यावरण प्रेमी होना चाहिए।

@samvadah #vakyabhyas
The below verse is an excellent example of श्लेषालङ्कारः or double entendre. Here this verse has two meanings.

सूत्रं पाणिनिबद्धं कलयन्पुरुषः समुद्वहति सुदृशम्।
वर्णादीनां धर्मान्बुद्ध्वा विधिवत्प्रेयुङ्क्तेऽसौ॥


Related to Marriage:

सूत्रं - a band (tied during matrimonial ceremony), पाणिनिबद्धं - tied in hand, कलयन्पुरुषः - a man bearing, समुद्वहति - marries well, सुदृशम् - beautiful-eyed girl, वर्णादीनां - of varnas such as Brahmins etc., धर्मान् - duties, बुद्ध्वा - having understood, विधिवत् - accordingly, प्रेयुङ्क्ते - engages, असौ - he

A man wearing a wedding band, tied in his hand, marries well a beautiful-eyed girl. He after understanding the dharma of social classes engages accordingly.

Related to Grammar:

सूत्रं - rule, पाणिनिबद्धं - framed by Maharshi Panini, कलयन्पुरुषः - a person contemplating, समुद्वहति - retains well, सुदृशम् - the correct vision (to understand correct and incorrect usages), वर्णादीनां - of letters etc., धर्मान् - laws, बुद्ध्वा - having understood, विधिवत् - diligently, प्रेयुङ्क्ते - follows, असौ - he

A person contemplating on the sutra of Maharshi Panini retains the correct usage well. He follows them diligently after learning the laws of phonetics.

#Celebrating_Sanskrit
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
अग्निनक्षत्रसमापनम्। कश्यपमहर्षिजयन्ती। श्रवणव्रतम्।

सूर्योदयः ॥०५।४१॥ ☼ सूर्यास्तः ॥१९।०७॥
चन्द्रोदयः ॥२३।४३॥ ☾ चन्द्रास्तः ॥०९।५०॥

रोमदिनाङ्कः। २८ मे २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
मङ्गलः वासरः। ⌲ कृष्णः पक्षः। ⌲ ज्येष्ठः मासः।  
पञ्चमी तिथिः ॥१५।२३‍॥ यावत् तदनु षष्ठी।

राहुकालः ॥१५।४६॥ अतः ॥१७।२७॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।१७॥ अतः ॥०४।५९॥ यावत्।
उत्तराषाढनक्षत्रम् ॥०९।३३॥ यावत् तदनु श्रवणः।
शुक्लः योगः ॥०४।२८॥ यावत् तदनु ब्रह्मः।
कौलवः करणम् ॥०४।१०॥ यावत् ततः
    तैतिलः ॥१५।२३‍॥ यावत् तदनु गरः।

@ramdootah #panchangam
🌿परनिन्दासु पाण्डित्यं, स्वेषु कार्येष्वनुद्यमः।
प्रद्वेषश्च गुणज्ञेषु, पन्थानो ह्यापदां त्रयः।।

🌞अन्यजनानां निन्दाकरणे पटुता स्वकार्ये आलस्यं गुणवद्भिस्सह द्वेषः एते त्रयः एते त्रयः विपत्त्यास्पदाः भवन्ति।

🌷दूसरों की निंदा करने में निपुणता, अपने काम में आलस्य, गुणी व्यक्तियों से द्वेष, ये तीनों ही आपत्ति के मार्ग हैं ।

🌹Skill in condemning others, laziness in one's work, hatred of virtuous persons, these three are the paths of objection.

#Subhashitam
बालेन अन्नं न गिलितव्यम् आसीत्।
किं पदं दुष्टमस्ति।
Anonymous Quiz
42%
गिलितव्यम्
20%
बालेन
10%
अन्नम्
29%
आसात्
9910672306
Live stream scheduled for
१। भूपटे भारतं कुत्र।
• Where is India on the map?
• मानचित्र पर भारत कहाँ है।

२। इदं शरीरं राष्ट्राय इदं न मम।
• This body is meant for the nation, it is not mine .
• यह शरीर राष्ट्र के लिए है मेरे लिए नहीं।

३। सः प्रधानमन्त्रिणः अग्रजः अस्ति।
• He is Prime Minister’s elder brother.
• वह प्रधानमंत्री का बडा भाई है।

४। मातुः पादस्पर्शनं करोषि किल त्वम्।
• You touch mother's feet, don’t you?
• तुम माँ के पाँव छूते हो ना।

५। देवदत्तः ज्वरेण कम्पते।
• Devadatta is trembling with fever.
• देवदत्त ज्वर से कांप रहा है।

६. राष्ट्ररक्षासमो यज्ञः दृष्टः नैव च नैव च।
There is never a Yajgna equivalent to nation-protection, never ever .
• राष्ट्र की रक्षा के समान यज्ञ नहीं देखा नहीं देखा।

७। अधिकारी अधिकारक्षेत्रं जानातु सम्यक्।
• The officer should know his jurisdiction well.
• अधिकारी को अपने प्रभाव क्षेत्र को अच्छे से जानना चाहिए।

८। उपवेशनात् पूर्वं स्थानं मार्जय।
• Before sitting down, clean the place.
• बैठने से पहले स्थान को साफ करें।

९। सा वामपक्षेण शेते।
• She sleeps on her left.
• वह बाएं करवट से लेटी है।

१०। शिशुः गाढनिद्रायाम् अस्ति।
• The baby is in deep sleep.
• बच्चा गहरी नींद में है।

@samvadah #vakyabhyas
स्वामी भृत्यं दूरवाण्या आहूय अरे दिनेश प्रातःकाले अहं त्वां दूरवाण्या आहूतवान्। तव पत्नी तदा मम आह्वानं स्वीकृत्य त्वं भोजनं पचसि इति अवदत्। पुनः त्वं किमर्थं दूरवाण्या न प्रत्याह्वयः।
भृत्यः। महाशय अहमपि दूरवाण्या प्रत्याहूतवान् किन्तु भवतः पत्नी मम आह्वानं स्वीकृत्य इदानीं भवान् पात्राणि प्रक्षालयति इति अवदत्।
स्वामी। अस्त्वस्तु। इदानीं त्वं कुत्रासि।
भृत्यः। अहं मार्गे अस्मि महाशय।
स्वामी। अस्तु शीघ्रम् आगच्छ। 🤔😁

-प्रदीपः!

#hasya
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - मम प्रियाः श्लोकाः

🗓२९/५/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया सिद्धतां कृत्वा आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)