संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Sanskrit-0655-0700
🌿प्रियो भवति दानेन प्रियवादेन चापरः। 
मन्त्रमूलबलेनान्यो यः प्रियः प्रिय एव सः॥


🌞केचन किमपि दानेन प्रियाः भवन्ति केचन प्रियवदनेन प्रियाः भवन्ति केचन मन्त्रबलेन प्रियाः किन्तु ये प्रेमिणः भवन्ति ते तु स्वभावेनैव प्रियाः भवन्ति।

🌷कुछ लोग उपहार देने पर प्रिय बनते हैं जबकि कुछ मनोहर बातों से, कुछ अन्य मन्त्रबल से प्रिय बनते हैं, परंतु जिन्हें आप प्रिय हैं, वो (बिना कुछ किये ही) आपके प्रिय ही हैं ।

🌹Some people become dear by giving gifts while some become dear by beautiful words, some by the power of other mantras, but those whom you love, they (without doing anything) are your dear ones.

#Subhashitam
१। प्रथमं वस्त्राणि निष्पीडयतु।
• First wring the clothes.
• पहले कपड़ों को निचोड़ दो ।

२। विक्रीतानि वस्तूनि न प्रतिस्वीकरोति आपणिकः।
• The shopkeeper does not accept return of sold items
• दुकानदार बेचे गए सामान को स्वीकार नहीं करता।

३। भोजनपरिवेषणात् पूर्वं पात्राणि प्रक्षालय।
• Before serving food, wash the utensils.
• भोजन कराने से पहले पात्रों को धो लो।

४। स्वच्छजलेन घटं पूर्यताम्।
• Fill the pot with clean water.
• घड़े में साफ पानी भरो।

५। अपघाते यानं पूर्णं नष्टम्।
• The vehicle is completely damaged in the accident.
• दुर्घटना में वाहन पूरी तरह से नष्ट हो जाता है।

६। कृष्णनिम्बं शाकरुचिं वर्धयते।
• Curry leaf enhances the taste.
• कड़ीपत्ता डालने से सब्जी का स्वाद बढ़ जाता है।

७। तिन्त्रिण्याः उपयोगः उपसेचने भवति।
• Tamarind is used in the sauce.
• चटनी बनाने के लिए इमली का उपयोग किया जाता है।

८। वृत्तकारिण्या वर्तुलं निर्मातु।
• Draw a circle with the compass
• वृत्तकार की सहायता से एक गोला बनाओ।

९। पुस्तकाधः रूप्यकाणि स्थापितानि।
• Rupees are placed under the book.
• पुस्तक के नीचे रुपए रखे गए हैं।

१०। धर्ममार्गः एव सर्वदा आश्रयणीयः।
• The path of righteousness should always be followed.
• धर्म का मार्ग हमेशा अनुसरण किया जाना चाहिए।

@samvadah #vakyabhyas
Live stream scheduled for
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः पद्मपुरस्काराः
🗓१४/०५/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (कस्यचित् पद्मपुरस्कारं ये प्राप्तवन्तः तेभ्यः कस्यचित् एकस्य विवरणं करणीयम्) एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
गङ्गासप्तमी। वृषभसङ्क्रान्तिः।

सूर्योदयः ॥०५।४६॥ ☼ सूर्यास्तः ॥१७।०१॥
चन्द्रोदयः ॥११।११॥ ☾ चन्द्रास्तः ॥००।१४॥

रोमदिनाङ्कः। १४ मे २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
मङ्गलः वासरः। ⌲ शुक्लः पक्षः। ⌲ वैशाखः मासः।  
षष्ठी तिथिः ॥०२।५०॥ यावत् तदनु सप्तमी।

राहुकालः ॥१५।४२॥ अतः ॥१७।२१॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।१०॥ अतः ॥०४।५८॥ यावत्।
पुष्यनक्षत्रम् ॥१३।०५॥ यावत् तदनु आश्लेषा।
गण्डः योगः ॥०७।२६॥ यावत् ततः तदनु वृद्धिः।
तैतिलः करणम् ॥०२।५०॥ यावत् ततः
    गरः ॥१५।२९॥ यावत् तदनु वणिजः।

@ramdootah #panchangam
Live stream scheduled for
🌿गुणवन्तः क्लिश्यन्ते प्रायेण भवन्ति निर्गुणाः सुखिनः।
बन्धनमायान्ति शुकाः यथेष्टसंचारिणः काकाः।


🌞 गुणवान् जनः एव अधिकान् क्लेशान् सम्मुखीकरोति प्रायः निर्गुणः जनः तु सुखी एव तिष्ठति यथा शुकं तु जनाः पञ्जरे बध्नन्ति किन्तु काकाः स्वेच्छाचारिणः भवन्ति।

🌷गुणवान को क्लेश भोगना पड़ता है और निर्गुण सुखी रहता है । तोता अपनी सुंदरता के कारण पिंजरे में डाल दिया जाता है परंतु कौवा आकाश में स्वच्छन्द विचरण करता है ।

🌹The virtuous suffers and the vice remains happy. The parrot is caged for its beauty but the crow roams freely in the sky.

#Subhashitam