संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Sanskrit-0655-0700
Please open Telegram to view this post
VIEW IN TELEGRAM
🌿जितेन्द्रियो जितश्वासो जितदौर्बल्यमत्सरः।
धनुर्वेदे सदा योज्यः सर्वनीतिसमन्वितः॥


🌞यः इन्द्रियेषु श्वासे दुर्बलतायां मत्सरे नियन्त्रणं प्राप्नुयात् तेनैव धनुर्वेदे प्रवेशः स्वीकर्तव्यः।

🌷इन्द्रिय, श्वास, दुर्बलता एवं मत्सर को जीतने वाला, सभी नीतियों के ज्ञान से युक्त व्यक्ति को ही धनुर्वेद में लगाना चाहिए ।

🌹Only a person who conquers the senses, breath, weakness and envy, with knowledge of all the policies should be engaged in Dhanurveda.

#Subhashitam
न जाने मान्ये कैषा ।
कैषा इति किम्।
Anonymous Quiz
31%
कः एषा
7%
को एषा
52%
का एषा
9%
अनुचितः शब्दः
१। अहं त्वां प्रार्थयामि वीर।
• I pray to you, O hero.
• मैं तुम्हारी प्रार्थना करती हूँ, वीर।

२। सः पुराणं पठति।
• He reads the Purana.
• वह पुराण पढ़ता है।

३। कस्य पुत्री सा।
• Whose daughter is she?
• वह किसकी बेटी है?

४। त्वं हि केवला मम प्रिया।
• You are indeed my only beloved.
• तुम ही केवल मेरी प्रिय हो।

५। धनं दृष्ट्वा कस्य मनः न विचलति।
• Whose mind doesn't waver upon seeing wealth?
• किसका मन धन देखकर नहीं विचलित होता?

६। तव सर्वान् दोषान् क्षमिष्ये।
• I will forgive all your faults.
• मैं तुम्हारे सभी दोषों को क्षमा करूँगा।

७। अहं सर्वदा निर्मले मार्गे पदं स्थापयामि।
• I always set my foot on clean pathway.
• मैं सदा निर्मल मार्ग पर पैर रखता हूँ।

८। भरतः सिंहशावकेन सह क्रीडति।
• Bharata plays with a lion cub.
• भरत एक शेर के बच्चे के साथ खेलता है।

९। राज्ञः समीपे सहस्राः अश्वाः सन्ति।
• There are thousands of horses near the king.
• राजा के पास सहस्रों घोड़े हैं।

१०। त्वां दृष्ट्वा कृतकृत्यो भवामि।
• Upon seeing you, I feel accomplished.
• तुम्हें देखकर मैं कृतकृत्य हो जाता हूँ।

@samvadah #Vakyabhyas
प्रथमा महिला। मम पार्श्वे रूप्यकाणि कारयानं भवनम् इत्यादिकं सर्वमस्ति तव पार्श्वे किमस्ति।

द्वितीया। मम पार्श्वे २० वर्षेभ्यः पूर्वं मम विवाहे धृतं परिधानमधुनापि अस्ति तथा इदानीमपि मया तत् धरितुं शक्यते।

😁😁

#hasya
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः सत्यघटना
🗓२८/०४/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (कामपि प्रेरणादायिनीं सत्यघटनां कथां वा श्रावयन्तु)एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Live stream scheduled for
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
अन्ताराष्ट्रियश्रमिकस्मृतिदिवसः

सूर्योदयः ॥०५।५६॥ ☼ सूर्यास्तः ॥१८।५३॥
चन्द्रोदयः ॥२३।१२॥ ☾ चन्द्रास्तः ॥०८।५२॥

रोमदिनाङ्कः। २८ अप्रैल् २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
रविः वासरः। ⌲ कृष्णः पक्षः। ⌲ वैशाखः मासः।  
चतुर्थी तिथिः ॥०८।२१॥ यावत् तदनु पञ्चमी।

राहुकालः ॥१७।१६॥ अतः ॥१८।५३॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।२०॥ अतः ॥०५।०८॥ यावत्।
ज्येष्ठानक्षत्रम् ॥०४।२८॥ यावत् तदनु मूलः।
परिघः योगः ॥०३।२४॥ यावत् तदनु शिवः।
वालवः करणम् ॥०८।२१॥ यावत् ततः
    कौलवः ॥२०।१२॥ यावत् तदनु तैतिलः।

@ramdootah #panchangam
Hare Krishna!
We are happy to announce that we have completed our Sanskrit sambhashana course.
On the occasion of the samapana karyakrama the participants are going to perform plays, narrate stories, present sambhashanam, etc. in Sanskrit.
They are also going to share the experience of their journey of learning the divine language.

We request you all to please join us along with your friends and family members.

Topic: Samskrta Sambhashana samapana karyakrama:
Time: Apr 28, 2024 07:00 AM
Day: Sunday

Join Zoom Meeting
https://us02web.zoom.us/j/3379103915?pwd=MVlLUlFFdmpERUI4U3h4aVJnL0hFQT09&omn=89646415368

Meeting ID: 337 910 3915
Passcode: 108
Please open Telegram to view this post
VIEW IN TELEGRAM
Sanskrit-0655-0700