संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Please open Telegram to view this post
VIEW IN TELEGRAM
Sanskrit-0655-0700
🌿शनैः पन्थाः शनैः कन्था शनैः पर्वतमस्तके।
शनैः विद्या शनैः वित्तं पञ्चैतानि शनैः शनैः॥


🌞मार्गोलङ्घनं वस्त्रसीवनं सन्न्यासे प्रवेशः वा विद्यार्जनं धनार्जनञ्च इत्येतानि पञ्च कर्माणि शान्तभावेन धैर्येण च पूरणीयानि।

🌷धीरे-धीरे ही मार्ग तय करना चाहिए, वस्त्र सिलना (या योगी बनना), पर्वतारोहण, विद्यार्जन, धनोपार्जन भी धीरे-धीरे करना चाहिए । इन पांच कार्यों को धैर्य के साथ करना चाहिए ।

🌹Slowly the path should be completed , sewing clothes (or become a yogi), mountaineering, education, wealth should also be done slowly. These five actions should be done with patience.

#Subhashitam
१। सा हस्तघटिकां धारयति।
• She wears a watch.
• वह घड़ी पहनती है।

२। अहं सर्वकार्याणि सन्त्यज्य आगतः।
• Having abandoned all tasks, I arrived.
• सभी कामों को छोड़कर मैं आया।

३। तव पिता बलवान् अस्ति।
• Your father is strong.
• तेरे पिता बलवान् हैं।

४। जानामि प्रिये ते स्वभावम्।
• I know your nature, dear.
• मैं तुम्हारा स्वभाव जानता हूँ, प्रिये।

५। न रामेण विना दशरथः जीविष्यति।
• Dasharatha will not live without Rama.
• दशरथ राम के बिना नहीं जीवेंगे।

६। धर्म्मः कुक्कुररूपेण अत्र प्रकटितः।
• Dharma is manifested here in the form of a dog.
• यहाँ धर्म कुत्ते के रूप में प्रकट है।

७। न मे शरीरं त्वया स्पर्शनीयम्।
• My body is not touchable by you.
• मेरा शरीर तुम्हारे द्वारा स्पर्शनीय नहीं है।

८। पराशरः ऋषिः अत्र आगमिष्यति।
• The sage Parashara will arrive here.
• ऋषि पराशर यहाँ आएंगे।

९। मम स्वामी दयालुः अस्ति।
• My master is kind.
• मेरा स्वामी दयालु है।

१०। केवलः सः कुक्कुरः एव मम मित्रम्।
• That dog alone is my friend, .
• वह कुत्ता ही केवल मेरा मित्र है।

@samvadah #vakyabhyas
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
विश्वविषमज्वरदिवसः

सूर्योदयः ॥०५।५८॥ ☼ सूर्यास्तः ॥१८।५२॥
चन्द्रोदयः ॥२०।१५॥ ☾ चन्द्रास्तः ॥०६।३३॥

रोमदिनाङ्कः। २५ अप्रैल् २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
⌲ गुरुः वासरः। ⌲ कृष्णः पक्षः। ⌲ वैशाखः मासः।  
प्रतिपदा तिथिः ॥०६।४५॥ यावत् तदनु द्वितीया।

राहुकालः ॥१४।०२॥ अतः ॥१५।३८॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।२२॥ अतः ॥०५।१०॥ यावत्।
स्वातिनक्षत्रम् ॥००।४१॥ यावत् तदनु विशाखा।
सिद्धिः योगः ॥०५।०६॥ यावत् तदनु व्यतीपातः।
कौलवः करणम् ॥०६।४५॥ यावत् ततः
    तैत्तिलः ॥१९।१९॥ यावत् तदनु गरः।

@ramdootah #panchangam
Sanskrit-0655-0700
Please open Telegram to view this post
VIEW IN TELEGRAM
Live stream scheduled for
🌿अमृतं दुर्लभं नॄणां देवानामुदकं तथा।
पितॄणां दुर्लभः पुत्रस्तक्रं शक्रस्य दुर्लभम्॥


🌞मनुष्येभ्यः अमृतं देवेभ्यः जलं (मन्त्रितं) पितृभ्यः तर्पणे जलं दद्यात् तादृशः पुत्रः इन्द्राय च तक्रं (यतः तस्मै दधि एव समर्प्यते) दुर्लभं भवति।

🌹मनुष्यों के लिए अमृत, देवताओं के लिए (मंत्रों से दिया गया) जल, पितरों (तर्पण से मिलने वाले जल की प्राप्ति) के लिए संतान व इंद्र के लिए छाछ (जिन्हें केवल दही अर्पित होता है) प्राप्त करना कठिन है।

🌷Nectar is difficult to be secured by man, as water (given with suitable mantras) by gods. Difficult to get is a good descendant by the manes, as butter-milk by Indra (who is offered only curds).

#Subhashitam
१। वरः मदिरां न पिबति।
• The groom does not drink alcohol.
• दुल्हा मदिरा नहीं पीता।

२। सः मत् उद्धारं स्वीकृत्य पलायितः।
• He took credit from me and fled.
• वह मुझसे उधार लेकर भाग गया।

३। रात्रौ अत्र न आगन्तव्यं त्वया।
• You should not come here at night.
• तुम्हें रात्रि में यहाँ नहीं आना चाहिए।

४। एवं मा कुरु पुत्र।
• Son, do not do like this.
• बेटा, ऐसा मत करो।

५। सः वानरः इव दृश्यते।
• He looks like a monkey.
• वह बंदर जैसा दिखता है।

६। तव पुत्री इव कन्या न दृष्टा मया।
• I have not seen a girl like your daughter.
• मैंने तुम्हारी बेटी के समान कन्या नहीं देखी।

७। न अहं धनवान् अस्मि।
• I am not wealthy.
• मैं धनवान् नहीं हूँ।

८। कपोतः किमपि वक्तुम् इच्छति।
• The pigeon wants to say something.
• कबूतर कुछ कहना चाहता है।

९। तात अहम् अद्य हंसम् अदर्शम्।
• Father, I saw a swan today.
• पिताजी, मैंने आज हंस देखा।

१०। हनुमान् समुद्रं विलङ्घ्य लङ्कां प्रविष्टः।
• Hanuman crossed the ocean and entered Lanka.
• हनुमान् जी ने समुद्र को लांघकर लंका में प्रविष्ट हुए।

@samvadah #vakyabhyas
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः सुभाषितादिनी
🗓२६/०४/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (यं कमपि संस्कृतसम्बद्धं विषयं वदतु)एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Media is too big
VIEW IN TELEGRAM
संस्कृतेन शिक्षार्थम् अगस्त्यगुरुकुलम्।

https://www.agastyagurukulam.org/register
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
विश्वबौद्धिकसम्पद्दिवसः

सूर्योदयः ॥०५।५७॥ ☼ सूर्यास्तः ॥१८।५२॥
चन्द्रोदयः ॥२१।१३॥ ☾ चन्द्रास्तः ॥०७।१३॥

रोमदिनाङ्कः। २६ अप्रैल् २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
शुक्रः वासरः। ⌲ कृष्णः पक्षः। ⌲ वैशाखः मासः।  
द्वितीया तिथिः ॥०७।४५॥ यावत् तदनु तृतीया।

राहुकालः ॥१०।४८॥ अतः ॥१२।२५॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।२१॥ अतः ॥०५।०९॥ यावत्।
विशाखानक्षत्रम् ॥०२।२४॥ यावत् तदनु अनुराधा।
व्यतीपातः योगः ॥०४।५४॥ यावत् तदनु वरीयान्।
गरः करणम् ॥०७।४५॥ यावत् ततः
    वणिजः ॥२०।०५॥ यावत् तदनु विष्टिः।

@ramdootah #panchangam
Sanskrit-0655-0700