संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।११॥ ☼ सूर्यास्तः ॥१८।४६॥
चन्द्रोदयः ॥०७।०६॥ ☾ चन्द्रास्तः ॥२०।३९॥

रोमदिनाङ्कः। १० अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
बुधवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
द्वितीया तिथिः ॥१७।३२॥ यावत् तत्पश्चात् तृतीया।

राहुकालः ॥१२।२८॥ अतः ॥१४।०६॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।३५॥ अतः ॥०५।२३॥ यावत्।
अश्विनीनक्षत्रम् ॥०५।०६॥ यावत् तत्पश्चात् भरणी।
विषकम्भः योगः ॥१०।३८॥ यावत् तत्पश्चात् प्रीतिः

#panchang
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।१०॥ ☼ सूर्यास्तः ॥१८।४६॥
चन्द्रोदयः ॥०७।५०॥ ☾ चन्द्रास्तः ॥२१।४६॥

रोमदिनाङ्कः। ११ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
गुरुवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
तृतीया तिथिः ॥१५।०३॥ यावत् तत्पश्चात् चतुर्थी।

राहुकालः ॥१४।०३॥ अतः ॥१५।३७॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।३४॥ अतः ॥०५।२२॥ यावत्।
भरणीनक्षत्रम् ॥०३।०५॥ यावत् तत्पश्चात् कृत्तिका।
प्रीतियोगः ॥०७।१९॥ यावत् तत्पश्चात् आयुष्मान्।

#panchang
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।०९॥ ☼ सूर्यास्तः ॥१८।४७॥
चन्द्रोदयः ॥०८।३९॥ ☾ चन्द्रास्तः ॥२२।५१॥

रोमदिनाङ्कः। १२ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
शुक्रवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
चतुर्थी तिथिः ॥१३।११॥ यावत् तत्पश्चात् पञ्चमी।

राहुकालः ॥१०।५३॥ अतः ॥१२।१८॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।३३॥ अतः ॥०५।२१॥ यावत्।
कृत्तिकानक्षत्रम् ॥०१।३८॥ यावत् तत्पश्चात् रोहिणी।
आयुष्मान् योगः ॥०४।३०॥ यावत् तत्पश्चात् सौभाग्यः।

#panchang
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।०८॥ ☼ सूर्यास्तः ॥१८।४७॥
चन्द्रोदयः ॥०९।३२॥ ☾ चन्द्रास्तः ॥२३।५३॥

रोमदिनाङ्कः। १३ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
शनिवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
पञ्चमी तिथिः ॥१२।०४॥ यावत् तत्पश्चात् षष्ठी।

राहुकालः ॥०९।१८॥ अतः ॥१०।५२॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।३२॥ अतः ॥०५।२०॥ यावत्।
रोहिणीनक्षत्रम् ॥००।५१॥ यावत् तत्पश्चात् मृगशीर्षः।
सौभाग्यः योगः ॥०२।१३॥ यावत् तत्पश्चात् शोभनः।

#panchang
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।०७॥ ☼ सूर्यास्तः ॥१८।४७॥
चन्द्रोदयः ॥१०।२९॥ ☾ चन्द्रास्तः ॥।॥

रोमदिनाङ्कः। १४ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
रविवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
षष्ठी तिथिः ॥११।४३॥ यावत् तत्पश्चात् सप्तमी।

राहुकालः ॥१७।१२॥ अतः ॥१८।४७॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।३१॥ अतः ॥०५।१९॥ यावत्।
मृगशीर्षनक्षत्रम् ॥००।४९॥ यावत् तत्पश्चात् आर्द्रा।
शोभनः योगः ॥००।३४॥ यावत् तत्पश्चात्
अतिगण्डः योगः ॥२३।३३॥ यावत् तत्पश्चात् सुकर्मा।

#panchang
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।०६॥ ☼ सूर्यास्तः ॥१८।४८॥
चन्द्रोदयः ॥११।२८॥ ☾ चन्द्रास्तः ॥००।४८॥

रोमदिनाङ्कः। १५ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
सोमवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
सप्तमी तिथिः ॥१२।११॥ यावत् तत्पश्चात् अष्टमी।

राहुकालः ॥०७।४१॥ अतः ॥०९।१७॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।३०॥ अतः ॥०५।१८॥ यावत्।
आर्द्रानक्षत्रम् ॥०१।३५॥ यावत् तत्पश्चात् पुनर्वसुः।
सुकर्मा योगः ॥२३।०९॥ यावत् तत्पश्चात् धृतिः।

#panchang
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।०५॥ ☼ सूर्यास्तः ॥१८।४८॥
चन्द्रोदयः ॥१२।२५॥ ☾ चन्द्रास्तः ॥०१।३७॥

रोमदिनाङ्कः। १६ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
मङ्गलवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
अष्टमी तिथिः ॥१२।११॥ यावत् तत्पश्चात् नवमी।

राहुकालः ॥१५।३८॥ अतः ॥१७।१३॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।२९॥ अतः ॥०५।१७॥ यावत्।
पुनर्वसुनक्षत्रम् ॥०३।०५॥ यावत् तत्पश्चात् पुष्यः।
धृतिः योगः ॥२३।१७॥ यावत् तत्पश्चात् शूलः।

#panchang
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।०४॥ ☼ सूर्यास्तः ॥१८।४९॥
चन्द्रोदयः ॥१३।२१॥ ☾ चन्द्रास्तः ॥०२।१९॥

रोमदिनाङ्कः। १७ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
बुधवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
नवमी तिथिः ॥१५।१४॥ यावत् तत्पश्चात् दशमी।

राहुकालः ॥१२।२७॥ अतः ॥१४।०२॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।२८॥ अतः ॥०५।१६॥ यावत्।
पुष्यनक्षत्रम् ॥०५।१६॥ यावत् तत्पश्चात् आश्लेषा।
शूलः योगः ॥२३।५१॥ यावत् तत्पश्चात् गण्डः।

#panchang
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।०३॥ ☼ सूर्यास्तः ॥१८।४९॥
चन्द्रोदयः ॥१४।१४॥ ☾ चन्द्रास्तः ॥०२।५६॥

रोमदिनाङ्कः। १८ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
गुरुवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
दशमी तिथिः ॥१७।३१॥ यावत् तत्पश्चात् एकादशी।

राहुकालः ॥१४।०२॥ अतः ॥१५।३८॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।२७॥ अतः ॥०५।१५॥ यावत्।
आश्लेषानक्षत्रम् ॥०७।५७॥ यावत् तत्पश्चात् मघा।
गण्डः योगः आदिवसम् ।

#panchang
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।०३॥ ☼ सूर्यास्तः ॥१८।४९॥
चन्द्रोदयः ॥१५।०५॥ ☾ चन्द्रास्तः ॥०३।२९॥

रोमदिनाङ्कः। १९ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
शुक्रवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
एकादशी तिथिः ॥२०।०४॥ यावत् तत्पश्चात् द्वादशी।

राहुकालः ॥१०।५०॥ अतः ॥१२।२६॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।२७॥ अतः ॥०५।१५॥ यावत्।
मघानक्षत्रम् ॥१०।५७॥ यावत् तत्पश्चात् पूर्वाफाल्गुनी।
गण्डः योगः ॥००।४४॥ यावत् तत्पश्चात् वृद्धिः।

#panchang
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।०२॥ ☼ सूर्यास्तः ॥१८।५०॥
चन्द्रोदयः ॥१५।५५॥ ☾ चन्द्रास्तः ॥०३।५९॥

रोमदिनाङ्कः। २० अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
शनिः वासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
द्वादशी तिथिः ॥२२।४१॥ यावत् तत्पश्चात् त्रयोदशी।

राहुकालः ॥०९।१४॥ अतः ॥१०।५०॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।२६॥ अतः ॥०५।१४॥ यावत्।
पूर्वाफाल्गुनी नक्षत्रम् ॥१४।०४॥ यावत् तत्पश्चात् उत्तराफाल्गुनी।
वृद्धिः योगः ॥०१।४५॥ यावत् तत्पश्चात् ध्रुवः।

#panchang
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।०१॥ ☼ सूर्यास्तः ॥१८।५०॥
चन्द्रोदयः ॥१६।४४॥ ☾ चन्द्रास्तः ॥०४।२८॥

रोमदिनाङ्कः। २१ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
रविः वासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
त्रयोदशी तिथिः आदिवसम्।

राहुकालः ॥१७।१४॥ अतः ॥१८।५०॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।२५॥ अतः ॥०५।१३॥ यावत्।
उत्तराफाल्गुनी नक्षत्रम् ॥१७।०८॥ यावत् तत्पश्चात् हस्तः।
ध्रुवः योगः ॥०२।४८॥ यावत् तत्पश्चात् व्याघातः।

@ramdootah #panchang