संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।०७॥ ☼ सूर्यास्तः ॥१८।४७॥
चन्द्रोदयः ॥१०।२९॥ ☾ चन्द्रास्तः ॥।॥

रोमदिनाङ्कः। १४ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
रविवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
षष्ठी तिथिः ॥११।४३॥ यावत् तत्पश्चात् सप्तमी।

राहुकालः ॥१७।१२॥ अतः ॥१८।४७॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।३१॥ अतः ॥०५।१९॥ यावत्।
मृगशीर्षनक्षत्रम् ॥००।४९॥ यावत् तत्पश्चात् आर्द्रा।
शोभनः योगः ॥००।३४॥ यावत् तत्पश्चात्
अतिगण्डः योगः ॥२३।३३॥ यावत् तत्पश्चात् सुकर्मा।

#panchang
Please open Telegram to view this post
VIEW IN TELEGRAM
🌿महाविपत्तौ संसारे यः स्मरेन्मधुसूदनम्।
विपत्तौ तस्य सम्पत्तिः भवेदित्याह शङ्करः॥


🌞 यः मनुष्यः विपत्तिकालेऽपि भगवन्तमेव स्मरति तस्य विपत्तिसमये अपि लाभः एव स्यात् इति शङ्करः वक्ति।

🌷यह संसार एक बड़ी विपत्ति के समान है। जो पुरुष इसमें मधू के संहारक भगवान् विष्णु का स्मरण करता है, उसके लिए यह विपत्ति ही सम्पत्ति में परिवर्तित हो जाती है, ऐसा शंकर जी का वचन है।

🌹 This world is like a great calamity. For the man who remembers Lord Vishnu, the destroyer of Madhu, this calamity turns into wealth, says Lord Shiva.

📍देवीभागवतपुराणम् । ९।४०॥ #Subhashitam
Blacksmith इत्यस्मिन् अर्थे कः शब्दः स्यात्।
Anonymous Quiz
12%
स्वर्णकारः
11%
गगनयात्रिकः
8%
भारवाहः
69%
लोहकारः
१। अनुपमा सूर्याय जलम् अर्पयति।
• Anupama offers water to the sun.
• अनुपमा सूर्य को जल अर्पण करती है।

२। कर्णः रथस्य चक्रम् उन्नयति।
• Karna lifts the chariot wheel.
• कर्ण रथ का पहिया उठाता है।

३। विहगाः अन्नम् अन्विषन्ति।
• Birds search for food.
• पंछी अन्न ढूँढते हैं।

४। विद्वान् शङ्कां समादधाति।
• The wise person dispels doubt.
• ज्ञानी शंका का समाधान करता है।

५। देवमन्दिरे भक्ताः भजन्ति।
• Devotees worship in the temple of the deity.
• भक्त देवता के मंदिर में पूजा करते हैं।

६। तव प्रकल्पः अयं निरर्थकः अस्ति।
• This plan of yours is meaningless.
• तुम्हारी यह योजना निरर्थक है।

७। सः प्रतिदिनं दरिद्रान् भोजयति।
• He feeds the poor every day.
• वह निर्धनों को हर दिन खिलाता है।

८। अस्य बालकस्य माता नास्ति।
•This boy does not have a mother.
• इस बच्चे की माँ नहीं है।

९। मौनी आकाशम् इङ्गते।
• The silent one points at the sky.
• मौनी आकाश पर संकेत करता है।

१०। अहं त्वां कतिवारं वदानि।
• How many times should I tell you?
• मैं तुम्हें कितनी बार कहूँ।

@samvadah #vakyabhyas
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।०६॥ ☼ सूर्यास्तः ॥१८।४८॥
चन्द्रोदयः ॥११।२८॥ ☾ चन्द्रास्तः ॥००।४८॥

रोमदिनाङ्कः। १५ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
सोमवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
सप्तमी तिथिः ॥१२।११॥ यावत् तत्पश्चात् अष्टमी।

राहुकालः ॥०७।४१॥ अतः ॥०९।१७॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।३०॥ अतः ॥०५।१८॥ यावत्।
आर्द्रानक्षत्रम् ॥०१।३५॥ यावत् तत्पश्चात् पुनर्वसुः।
सुकर्मा योगः ॥२३।०९॥ यावत् तत्पश्चात् धृतिः।

#panchang
Please open Telegram to view this post
VIEW IN TELEGRAM
🌿अपि मृद्व्या गिरा लभ्यः सदा जागर्त्यतन्द्रितः। 
नास्ति धर्मसमो भृत्यः किंचिदुक्तस्तु धावति॥


🌞धर्मसदृशः भृत्यः नास्ति कोऽपि नास्ति यः ईषद् आहूतः चेदपि आगच्छति सर्वदा अनलसः जागृतः एव भवति तथा किञ्चित् उक्तः तथापि बहु विस्तारयति।

🌷धर्म के समान कोई भी सेवक नहीं है, जो धीरे से पुकारने पर आ जाता है, आलस्य के बिना सदैव जागृतावस्था में रहता है, और छोटे से भाषण से अपने कार्य (संदेश) को बढ़ाता है।

🌹There is no servant like Dharma, who comes when called gently, remains always awake without laziness, and enhances his work (message) with a short speech.

#Subhashitam
पुस्तकमिदम् ________ एव क्रीतं किल।
Anonymous Quiz
31%
अधीतुम्
42%
अध्येतुम्
23%
अध्ययेतुम्
4%
न एषु किमपि
१। तत्र कति बालिकाः पठन्ति।
• How many girls study there?
• वहाँ कितनी लड़कियाँ पढ़ती हैं?

२। मम मते तु न इदं कर्तव्यम्।
• In my opinion, however, this should not be done.
• मेरे मत में तो यह नहीं किया जाना चाहिए।

३। सः सिंहः मानवान् भक्षयति।
• That lion eats humans.
• वह सिंह मनुष्यों को खाता है।

४। अयं बालकः तीक्ष्णबुद्धिः अस्ति।
• This boy has sharp intellect.
• यह लड़का तीक्ष्णबुद्धि है।

५। तस्याः पर्यङ्के बिडालः शेते।
• A tomcat sleeps on her bed.
• उसके बिस्तर पर एक बिल्ला सोती है।

६। सः प्रधानमन्त्रिणः नाम अपि न जानाति।
• He does not even know the name of the Prime Minister.
• उसे प्रधानमन्त्री का नाम भी नहीं पता है।

७। सा आदिवसं रोदिति।
• She cries whole day.
• वह दिन भर रोती है।

८। श्रीहरिः गजेन्द्रं त्रायते।
• Lord Hari saves the elephant.
• श्री हरि हाथी को बचाते हैं।

९। गुरुः शिष्याय अन्नं ददाति।
• The teacher gives food to the disciple.
• गुरु शिष्य को अन्न देता है।

१०। अहं प्रतिदिनं संस्कृतं पठामि।
• I study Sanskrit every day.
• मैं प्रतिदिन संस्कृत पढ़ती हूँ।

@samvadah #vakyabhyas
In Sanskrit grammar, vachanam refers to the number or quantity of nouns or verbs. There are three vachanas:

1. एकवचनम् (Ekavachanam): This refers to the singular number. It indicates one person, thing, or entity.
- वानरः रामम् अभिवादयति। (Vānaraḥ Rāmaṃ abhivādayati.)
- The monkey greets Rama.

2. द्विवचनम् (Dvivachanam): This refers to the dual number. It indicates two persons, things, or entities.
- रामलक्ष्मणौ गच्छतः। (Rāma-Lakṣmaṇau gacchataḥ.)
- Rama and Lakshmana go.

3. बहुवचनम् (Bahuvachanam): This refers to the plural number. It indicates more than two persons, things, or entities.
- बालाः गीतं गायन्ति। (Bālāḥ gītaṃ gāyanti.)
- The children sing a song.

Understanding vachanam helps us grasp whether a word refers to one, two, or more than two entities. It's like counting how many things or people are being talked about in a sentence.

#Sanskritlessons