संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🌿प्राप्यापदं न व्यथते कदाचिद्
उद्योगमन्विच्छति चाप्रमत्तः ।
दुःखं च काले सहते महात्मा
धुरन्धरस्तस्य जिताः सपत्नाः ।।

🌞 यः समस्यां पुरतः विलोक्य न क्लेशते अपितु बुद्ध्या निवारणाय प्रयतते दुःखं च शान्त्या सहते सः सर्वान् शत्रून् जयति।

🌷जो धुरंधर महापुरुष आपत्ति पड़ने पर कभी दुःखी नहीं होता, बल्कि सावधानी के साथ उद्योग का आश्रय लेता है तथा समय पर दुःख सहता है, उसके शत्रु सदैव पराजित ही रहते हैं

(महाभारत, उद्योग पर्व - ३३/१०७)

#Subhashitam
सहोदरः सः मे धावन् क्रीडाङ्गणाय प्रयाति।
सहोदरस्य स्थाने विकल्पेन किं भवेत्।
Anonymous Quiz
10%
सदरः
64%
सोदरः
19%
सहुदरः
6%
साकमुदरः
१। किशोरः गायकः अस्ति।
- Kishore is a singer.
- किशोर गायक है।

२। मातामही मह्यम् ऊर्णायुं ददाति।
- Grandmother gives me a woollen blanket.
- नानी मुझे ऊनी शाल देती है।

३। अनुजा उर्णनाभात् बिभेति।
- The younger sister is afraid of a spider.
- छोटी बहन मकड़े से डरती है।

४। हस्तिनापुरस्य दुर्दैवम् एतत्।
- This is the misfortune of Hastinapur.
- हस्तिनापुर का यह दुर्भाग्य है।

५। किं मया कर्तव्यं गुरो।
- What should I do, teacher?
- मैं क्या करूँ, गुरुजी?

६। माता स्वशिशोः मुखं जिघ्रति।
- Mother smells her baby's face.
- मां अपने शिशु का मुँह सूंघती है।

७। सेवकः हट्टं गच्छति।
- The servant goes to the market.
- सेवक बाजार जाता है।

८। शकुन्तलया भरतः पोषितः।
- Bharata is fostered by Shakuntala.
- भरत को शकुन्तला ने पाला है।

९। वानराः वस्तूनि चोरयन्ति।
- The monkeys steal things.
- बंदर सामान चुरा लेते हैं।

१०। मम पितुः नाम न जानासि।
- You do not know my father's name.
- तुम मेरे पिता का नाम नहीं जानते।

@samvadah #Vakyabhyas
Please open Telegram to view this post
VIEW IN TELEGRAM
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः भूकम्पनम्
🗓०७/०४/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (भूकम्पनं किमर्थं भवति भारते कदा कदा जातं किमाचरणीयन्तदा इत्यादिकम्) एतद्विषयम् अभिक्रम्य आगच्छत।


https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
शोभकृत् शकसंवत्सरः। १९४५।

सूर्योदयः ॥०६।१३॥ ☼ सूर्यास्तः ॥१८।४५॥
चन्द्रोदयः ॥०५।०८॥ ☾ चन्द्रास्तः ॥१७।२३॥

रोमदिनाङ्कः। ७ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
रविवासरः। ⌲ कृष्णः पक्षः। ⌲ चैत्रः मासः।  
त्रयोदशी तिथिः ॥०६।५३॥ यावत् तत्पश्चात् चतुर्दशी।

राहुकालः ॥१७।११॥ अतः ॥१८।४५॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।४१॥ अतः ॥०५।२७॥ यावत्।
पूर्वभाद्रपदानक्षत्रम् ॥१२।५८॥ यावत् तत्पश्चात् उत्तरभाद्रपदा।
शुक्लः योगः ॥०२।२०॥ यावत् तत्पश्चात्
‌‌ ब्रह्मा योगः ॥२२।१७॥ यावत् तत्पश्चात् इन्द्रः।

#panchang
देववाणीविलासः (मध्यमस्थायिविद्यार्थियों के लिए)
निश्शुल्क-कक्षायें (संस्कृत भाषा संवर्धन हेतु)

अध्यापन- संका उषाराणी
समय - शाम 4:30 से 5:30 तक
दिन - प्रत्येक बुधवार व शनिवार
प्रारंभ दिनांक - 10 अप्रैल 2024 से

माध्यम: हिन्दी
पाठनमाध्यम: आन्‌लैन्- ज़ूम एप् द्वारा

पञ्जीकरण हेतु : Samskrta.usha@gmail.com
Please open Telegram to view this post
VIEW IN TELEGRAM
निलिम्पवाणीविलासः

(विविधविषयान् अधिकृत्य संस्कृते प्रभाषणानां, संस्कृते रोचकप्रसङ्गानां च श्रवणावसरः)
एकहोरात्मकः प्रभाषणवर्गः यत्र केवलं संस्कृते प्रवचनं भवति..

प्रत्येकं रविवासरे प्रातः 9:00 वादनात् 9:45 वादनं यावत्..
(14 अप्रैल 2024 तः)

पञ्जीकरण हेतु : Samskrta.usha@gmail.com
🌿रमन्ते योगिनोऽनन्ते नित्यानन्दे चिदात्मनि ।
इति रामपदेनासौ परं ब्रह्माभिधीयते ॥

- रामपूर्वतापिन्युपनिषद्, १.६

🌞श्रेष्ठाः योगिनः सन्न्यासिनः च यस्मिन् सति नित्ये आनन्दमये ब्रह्मणि रमन्ते स एव राम इति नाम्ना निर्दिश्यते।

🌷The Parabrahma that is infinite, eternal bliss, pure consciousness, on which yogis devote and meditate continuously; that Parabrahma itself is denoted by word "Rama".

#Subhashitam
काया मनसा वाचा अहं यतिसेवामेव करोमि।
किं पदम् अशुद्धमस्ति।
Anonymous Quiz
37%
काया
4%
वाचा
11%
मनसा
27%
यतिसेवामेव
20%
सर्वाणि शुद्धानि एव।
१। अद्य अहं न ब्रवीमि।
- Today, I do not speak.
- आज, मैं नहीं बोलता।

२। हे प्रफुल्ल अहं परिश्रान्ता अस्मि।
- O Prafull, I am tired.
- हे प्रफुल्ल, मैं थक गयी हूँ।

३। तव हस्ते खड्गं न शोभते मुने।
- The sword does not suit your hand, sage.
- मुनि, आपके हाथ में तलवार नहीं शोभती।

४। यत्र न शुचिता तत्र‌ न वसते लक्ष्मीः।
- Where there is no cleanliness, there does not reside Lakshmī.
- जहाँ सफाई नहीं है, वहाँ लक्ष्मी जी नहीं बसतीं है।

५। मम पिता दुःखितः दृश्यते।
- My father appears unhappy.
- मेरे पिता दुखी दिखते हैं।

६। परशुरामस्य भक्तः अस्मि राजन्।
- O king, I am a devotee of Parashurama.
- हे राजन्, मैं परशुराम का भक्त हूँ।

७। देवव्रतः कथं भीष्मः बभूव।
- How did Devavrata become Bhishma?
- देवव्रत कैसे भीष्म बने?

८। त्वयि अश्रूणि न शोभन्ते कृष्णे।
- Tears do not suit you, Krishnā.
- आंसू तुम्हे नहीं शोभते हैं, कृष्णा।

९। अहम् अपि मतं दास्यामि।
- I will also submit my vote.
- मैं भी अपना मत दूंगा।

१०। विद्यार्थी अन्नं भिक्षते।
- The student begs for food.
- छात्र अन्न की भिक्षा मांगता है।

@samvadah #Vakyabhyas