संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🌿न व्याधिर्न विषं नापत्तथा नामास्ति भूतले ।
खेदाय स्वशरीरस्थं मौर्ख्यमेव यथा नृणाम् ॥

🌞 अस्मिन् जगति अस्माकं मूर्खता एव अस्मद्दुःखस्य कारणं भवति न तु कश्चित् रोगः विषं आपद् व्याधिः वा

🌷इस जगत में स्वयं की मूर्खता ही सब दु:खों की जड़ होती है । कोई व्याधि, विष, कोई आपत्ति तथा मानसिक व्याधि से उतना दु:ख नहीं होता ।
सन्न्यासी राज्ञे आशीषं ददाति।
कस्मिन् शब्दे सम्प्रदानकारकमस्ति।
Anonymous Quiz
12%
सन्नयासी
64%
राज्ञे
18%
आशीषम्
6%
ददाति
१। परश्वः स्वसा आगन्ता।
- The sister will come overmorrow.
- बहन परसों आयेगी।

२। वधिरः भयभीतः अस्ति।
- The deaf is afraid.
- बहरा डरा हुआ है।

३। द्रोणः पुत्रं विना न जीवितुकामः।
- Drona does not want to live without his son.
- द्रोण अपने पुत्र के बिना जीना नहीं चाहते।

४। सः विद्याप्राप्तये काशीम् अगच्छत्।
- He went to Kashi to acquire knowledge.
- वह विद्या प्राप्ति के लिए काशी गया।

५। सा कन्या मह्यं रोचते।
- That girl impresses me.
- वह लड़की मुझे पसंद है।

६। रामः अतिक्रुद्धः दृश्यते।
- Rama appears very angry.
- राम बहुत क्रोधित लगते हैं।

७। दुःखं पापानि हरति।
- Pain removes sins.
- दुख पापों को हर लेता है।

८। सुखं पुण्यानि हरति।
- Happiness takes away merits.
- सुख पुण्यों को हर लेता है।

९। समत्वं योगः उच्यते।
- Equanimity is called yoga.
- समता को योग कहा जाता है।

१०। बुद्धेन जन्म एव मृत्युः इति उक्तम्।
- Buddha Said, “Birth itself is death”.
- बुद्ध ने कहा जन्म ही मृत्यु है।

@samvadah #Vakyabhyas
This media is not supported in your browser
VIEW IN TELEGRAM
दुष्करशल्यकर्मणः पूर्वं वैद्यानां स्तोत्रगानम्।

#Celebrating_Sanskrit
https://youtu.be/tvomC1uSkkY?si=HnHK8xohDsW85WYX

#SanskritCarnaticMusic

श्रीशुक्रभगवन्तम् - रागं परजु - ताळं अट

पल्लवि

श्रीशुक्रभगवन्तं चिन्तयामि सन्ततं सकलतत्त्वज्ञम्

हे शुक्र भगवन् माम् आशु पालय वृषतुलाधीश दैत्यहितोपदेश
केशवकटाक्षैकनेत्रं किरीटधरं धवळगात्रम्

विंशतिवत्सरोडुदशाविभागं अष्टवर्गं
कविं कळत्रकारकं रविनिर्जरगुरुवैरिणं
नवांश होराद्रेक्काणादिवर्गोत्तमावसरसमये
वक्रोच्चनीचस्वक्षेत्र वरकेन्द्रमूलत्रिकोणे

त्रिंशांशषष्ठ्यंशैरावतांश पारिजातांश
गोपुरांश राजयोगकारकं राज्यप्रदं गुरुगुहमुदम् ॥

variations -
अट - खण्ड अट
हितोपदेश - हितोपदेशम्
वत्सरोडुदश - वत्सरोडुदशा
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः नामरामायणम्
🗓०६/०४/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (नामरामायणस्य श्लोकानां विवरणं कर्तव्यम्) एतद्विषयम् अभिक्रम्य आगच्छत।


https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
शोभकृत् शकसंवत्सरः। १९४५।

सूर्योदयः ॥०६।१४॥ ☼ सूर्यास्तः ॥१८।४४॥
चन्द्रोदयः ॥०४।३०॥ ☾ चन्द्रास्तः ॥१६।१९॥

रोमदिनाङ्कः। ६ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
शनिवासरः। ⌲ कृष्णः पक्षः। ⌲ चैत्रः मासः।  
द्वादशी तिथिः ॥१०।१९॥ यावत् तत्पश्चात् त्रयोदशी।

राहुकालः ॥०९।२२॥ अतः ॥१०।५६॥ यावत्।
ब्राह्ममुहूर्तः ॥०४।४२॥ अतः ॥०५।२८॥ यावत्।
शतभिषङ्नक्षत्रम् ॥१५।३९॥ यावत् तत्पश्चात् पूर्वभाद्रपदा।
शुभः योगः ॥०६।१५॥ यावत् तत्पश्चात् शुक्लः।

#panchang
संस्कृत-उच्चारण-विज्ञानम्

निश्शुल्क-कक्षायें
(संस्कृत वर्णज्ञान, सामान्य उच्चारण दोष व परिहार -सिद्धांतं एवं प्रायोगिक विज्ञान)

अध्यापन- संका उषाराणी
समयं: शाम 6:00 से 7:00 तक
कक्षा संख्या: 4
दिनांक: 10, 11, 12, 13 एप्रिल् 2024

माध्यम: हिन्दी
पाठनमाध्यम: आन्‌लैन्- ज़ूम एप् द्वारा

पञ्जीकरण हेतु : Samskrta.usha@gmail.com
Sanskrit-0655-0700
Please open Telegram to view this post
VIEW IN TELEGRAM
Zoom ID – 4515318447
PassCode – 1111