संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
(To measure नापना) इत्यस्मिन् अर्थे किं क्रियापदं स्यात्।
Anonymous Quiz
15%
मनति
20%
चेतति
51%
माति
13%
लपति
https://youtu.be/O_LnDALcI14?si=o4H90Fsnn6zWk1fE

बकुलकलिकाललामनि कलकण्ठीकलकलाकुले काले।
कलया कलावतोऽपि हि कलयति कलितास्त्रतां मदनः ॥

Madana, the god of love, uses even the spots of the moon as his beautiful weapon at the time when the bakula plant shines with new buds and when the cuckoos and women with melodious voices fill the air with their enchanting sounds.

#Celebrating_Sanskrit
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः - विदेशनीतिः
🗓२८/०३/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (भारतस्य विदेशनीत्याः कस्यचित् विदेशमन्त्रिणः वा विवरणं करणीयम्) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🚩 जय सत्य सनातन 🚩

🚩 आज की हिंदी तिथि


🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - तृतीया शाम 06:66 तक तत्पश्चात चतुर्थी

दिनांक - 28 मार्च 2024
दिन - गुरुवार
अयन - उत्तरायण
ऋतु - वसंत
मास - चैत्र
पक्ष - कृष्ण
नक्षत्र - स्वाती शाम 06:38 तक तत्पश्चात विशाखा
योग - हर्षण रात्रि 11:13 तक तत्पश्चात वज्र
राहु काल - दोपहर 02:17 से 03:49 तक
सूर्योदय - 06:36
सूर्यास्त - 06:54
दिशा शूल - दक्षिण
ब्राह्ममुहूर्त - प्रातः 05:02 से 05:49 तक
निशिता मुहूर्त - रात्रि 12:21 से 01:08 तक
व्रत पर्व विवरण - संकष्ट चतुर्थी, छत्रपति शिवाजी जयंती (ति.अ.)

#panchang
शाण्डिली
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)

सती शाण्डिली अनसूयायाः समकालीना। सहनशीलतया पातिव्रत्येन च सर्वमान्या आसीत्। तस्याः पतिः कौशिकनामा महादृष्टः समभवत्।शाण्डिली निष्ठाया तस्य सेवां करोति स्म। किन्तु तस्य स्वपत्न्यां प्रीतिः आदरो वा नासीत् निरन्तरं तां निन्दन् हिनस्ति स्म ।सहनामूर्तिः शाण्डिली न कदापि प्रतिवदति स्म।

कदाचित् कौशिकः मार्गे चलन्तीं काञ्चित् वेश्यास्त्रियं वीक्ष्य तस्याः गृहं प्रति आत्मानं नेतुं पत्नीमादिशत् । तस्य कामानापूरणं स्वकर्तव्यमिति भावयन्ती शाण्डिली चलनशक्तिहीनं तम् उन्नीय स्वस्कन्धे निधाय वेश्यासद्ममार्गे अचलत् ।

तस्मिन्नेव मार्गे चोरशङ्कया माण्डव्यनामा मुनिः राजा शूले आरोपितः आसीत्।शाण्डिल्याः स्कन्धारूढस्य कौशिकस्य पादः शूलारोपितम् अनिर्गतप्राणं माण्डव्यमुनिं पीडयामास ।वेदनया क्रोधाविष्टः माण्डव्यः सूर्योदयसमये कौशिकस्य मरणं भवतु इति अपश्यत्।

महर्षेः शापवचनम् आकर्ण्य व्यग्रा शाण्डिली स्वतपोबलेन अद्य सूर्योदयः मां भवतु' इति दिनकरगतिमेव अवरुद्धवती ।सर्यम् पश्यतां जनानां हाहाकारः गगनमस्पृशत्। साध्व्याः सान्त्वनं अपरसाध्व्या एव शक्यमिति विचिन्त्य सुरपालमुख्यैः अनसूयादेवी प्रार्थिता।

कौशिकस्य पुनर्जीवनाश्वासनं अनसूया देव्याः सम्प्राप्य शाण्डिली सूर्यनिग्रहं शिथिलीचकार।
उदिते दिनकृति कौशिकः धराशायी सञ्जातः । परं अनसूयाकृपया जीवदानं लब्ध्वा उदतिष्ठत्।

सनातननार्यः असामान्यशक्तिसम्पन्नाः आसन् । कालचक्रमेव स्थगयितुं तासां शक्तिरासीत्। अतः एव भणितं ब्रह्मवर्तकपुराणे - 'सुराः सर्वे च मुनयो भीतास्ताभ्यश्च सन्ततम् ' इति।

सुदिनं । नमोनमः ।
सौ.विजया उल्हासः गोखले
🙏🙏🙏

#streeratnamaala
Bhaktivedanta Academy for Culture and Education ( ISKCON Chowpatty)
 
Presents
 
An online course for children 
संस्कृत प्रवेशिनी - saṃskṛta praveśinī

Course description and benefits:
 
The course will have 3 parts.
1. Spoken saṃskṛta -  संस्कृत संभाषण
We begin to learn any language by hearing and speaking the language. In this course we will become familiar with saṃskṛta  through the dedicated spoken saṃskṛta module taught by a well experienced teacher.

2. Basics of saṃskṛta vyākaraṇa - संस्कृत व्याकरण
All the scriptures of sanātana dharma are written in saṃskṛta language.  vyākaraṇa is one of the vedangas ( limbs of the vedas) which aids in the understanding of vedic litreatures. It is considered to be the most important out of all the vedangas. Saṃskṛta grammar is considered to be the gateway to education.   In this course, we will learn the basic building blocks of pāṇinīya vyākaraṇa.

3. Hitopadeśa - हितोपदेश 
Hitopadeśa or "Good instructions" being famous for its wisdom is one of the most popular books on ethics and polity from Niti-Shastra. The basic principles of morality in Hitopadeśa offer a firm foundation for developing character as well as spiritual advancement. Practice of its moral principles helps one develop the mode of goodness and keen skill of discrimination required for dealings in the modern world. In this course we intend to cover the first 2 chapters of hitopadeśa.  
 
Eligibility:
- Anyone in the age-group of  10-20 with an eagerness to learn
- Regular attendance, self-study and memorisation are essential.
  - Students must keep their video ON while attending the course
- Knowledge of devanagari letters and pronunication will be preferred
 
Teachers:  Smt. Vandana agarwal,  Radhika vallabha das
Medium of teaching: Hindhi and Tamil ( and some English)
Days: Monday to Friday
Time: 8 to 9 a.m IST
App. Duration: 45 sessions
Starting date: 2nd April , 2024.
Fee: Voluntary dakṣiṇā at the end
 For any queries  (whatsapp) - 7021022698

Interested participants can register by filling the Google form.
https://forms.gle/zBfHmsZGgfTePqiq7

Sometimes the timings/days may change because of travel schedule. It will be informed before. Class will be conducted through zoom.
🌿न जातु कामान्न भयान्न लोभात्
धर्मं त्यजेत् जीवितस्यापि हेतोः ।
नित्यो धर्मः सुखदुःखे त्वनित्ये
जीवो नित्यो हेतुरस्य त्वनित्यः ॥

- श्री भारतसावित्री स्तोत्रम्

🌞 कामनापूर्त्यै भयकारणेन लोभकारणेन प्राणेषु गच्छत्सु अपि धर्मः न त्यक्तव्यः यतः धर्मः एव नित्यः शाश्वतश्चास्ति दुःखं सुखं वा तु अनित्यमेव देहोऽपि अनित्यः आत्मा एव नित्या अस्ति।

🌷इच्छा पूर्ति हेतु, भय, लोभ या प्राण जानेके भयसे धर्मका परित्याग नहीं करना चाहिए; क्योंकि धर्म ही शाश्वत है और सुख -दु:ख क्षणिक हैं, स्थूल देह नश्वर है और आत्मा शाश्वत है |

#Subhashitam
Live stream scheduled for
https://youtu.be/lGZSJZ2bkd4?si=VeO6HHHl7PHrPDCK

निशितासिरतोऽभीको न्येजतेऽमरणा रुचा।
चारुणा रमते जन्ये को भीतो रसिताशिनि ॥

O immortals, indeed, the lover of sharp swords, the fearless man does not tremble like a frightened man in this battle full of beautiful chariots and demons who are devourers of men.

#Celebrating_Sanskrit
वार्तालाप: अस्ति पतिपत्न्योः - पतिः कदापि स्वपत्न्या विनोदं कर्तुं न विफलः भवति 😸 - परन्तु पत्नी तु पत्नी अस्ति 😃 सम्यक् रुपेण प्रत्युत्तरं ददाति 😅😁🫣

पत्नी - भवान् कदापि मानसिकचिकित्सालयं दृष्टवान् किम्?

पति: - आम् , यदा अहं विवाहयात्रया सह गतवान् तदा 😃😹😄🤣👻

पत्नी 😐😕😑🙁😡😠

पत्नी अपि वदति यत् - सत्यं अस्ति। यूयं तु एकदा आगतवन्त:, अहं तु प्रतिदिनम् एव पश्यामि🤩

पति 😖😣😫😩🫨😵‍💫😵

#hasya
samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः सुभाषितादिनी
🗓२९/०३/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (यं कमपि संस्कृतसम्बद्धं विषयं वदतु)एतद्विषयम् अभिक्रम्य आगच्छत।


https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🚩 जय सत्य सनातन 🚩

🚩 आज की हिंदी तिथि


🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - चतुर्थी रात्रि 08:20 तक तत्पश्चात पंचमी

दिनांक - 29 मार्च 2024
दिन - शुक्रवार
विक्रम संवत् - 2080
अयन - उत्तरायण
ऋतु - वसंत
मास - चैत्र
पक्ष - कृष्ण
तिथि - चतुर्थी रात्रि 08:20 तक तत्पश्चात पंचमी
नक्षत्र - विशाखा रात्रि 08:36 तक तत्पश्चात अनुराधा
योग - वज्र रात्रि 11:12 तक तत्पश्चात सिद्धि
राहु काल - सुबह 11:12 से दोपहर 12:44 तक
सूर्योदय - 06:35
सूर्यास्त - 06:54
दिशा शूल - पश्चिम
ब्राह्ममुहूर्त - प्रातः 05:01 से 05:48 तक
निशिता मुहूर्त - रात्रि 12:21 से 01:07 तक

#panchang
शशीयसी
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)

ऋग्वेदे वर्णितासु धीरनारीषु अग्रगण्या वर्तते महाराज्ञी शशीयसी। समाजोद्धारकार्ये रतानां महिलानां प्रेरणास्थानमियम् । श्यावाश्वेन प्रणीते पञ्चममण्डलस्य ६१तमे सूक्ते अस्याः वर्णनं वरीवर्तते।

एतस्याः पतिः तरन्तमहाराजः दुर्व्यसनानां दासो भूत्वा राज्यं निर्लक्षितवान्। प्रजानां शिक्षणाभावात् अज्ञानं दारिद्र्यञ्च नरीनृत्यति स्म।जनानां मारणं चोर्यम् इत्यादीनि अपराधकार्याणि ताण्डवायन्ते स्म । राजस्य कोशः राज्ञः विलासार्थमेव विनियुज्यते स्म।
उदारगुणसम्पन्ना ,मानवीयगुणोपेता राज्ञी शशीयसी जनान् जागरयितुं प्रायतत।मरुदः आहूय जनान् शिक्षयितुं प्रार्थयत। जनान् सङ्घटय्य जागृतिमानेतुं यत्नमकरोत्।

श्यावाश्वनामा कश्चन युवा मरुद्भ्यः शिक्षणणक्रान्तौ सहयोगमयच्छत्।

तरन्तेन एतेषां कार्याणां विरोधः कृतः। परन्तु जागरिताः शिक्षिताश्च जनाः आन्दोलनं कुर्युः इति भयेन तूष्णीमतिष्ठत्। शशीयसी राज्यभारं स्वहस्ते स्वीकृत्य सम्यक् नियन्त्रितवती।श्यावाश्वाय अपारां गोसम्पत्तिम् च अयच्छत्।

श्यावाश्वः दार्भ्यस्य कन्यां प्रीणाति स्म । परन्तु दार्भ्यः स्वकन्यां तस्मै दातुं नैच्छत् । शशीयशी दार्भ्यस्य मनः परिवर्तनं कारयित्वा श्यावाश्वस्य विवाहं न्यवर्तयत्।

राज्ञ्याः कार्येण सुप्रीतः यावाश्वः स्वप्रणीते सूक्ते तां बहुधा अश्वाघत।


। नमोनमः ।
🙏🙏🙏

सौ.विजया उल्हासः गोखले । रोहा, रायगडः।

#streeratnamaala