संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२४।
नलविक्रमसंवत्सरः। २०८०। 
शोभकृत् शकसंवत्सरः। १९४५।

सूर्योदयः ॥०६।४७॥ ☼ सूर्यास्तः ॥१८।३१॥
चन्द्रोदयः ॥००।२७॥ ☾ चन्द्रास्तः ॥१०।३३॥

रोमदिनाङ्कः। ३ मार्च २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
रविवासरः। ⌲ कृष्णः पक्षः। ⌲ फाल्गुनः मासः।  
सप्तमी तिथिः ॥०८।४४॥ यावत् तत्पश्चात् अष्टमी।

राहुकालः ॥१७।०३॥ अतः ॥१८।३१॥ यावत्।
ब्रह्ममुहूर्तः ॥०५।०८॥ अतः ॥०५।५८॥ यावत्।
अनुराधानक्षत्रम् ॥१५।५५॥ यावत् तत्पश्चात् ज्येष्ठा।
हर्षणः योगः ॥१७।२५॥ यावत् तत्पश्चात् वज्रः।

#panchang
Please open Telegram to view this post
VIEW IN TELEGRAM
🌿 श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः।
परोपकारः पुण्याय पापाय परपीडनम् ॥


🌞 ग्रन्थकोटिभिः यत् उक्तं तत् अहं श्लोकार्धेन प्रवक्ष्यामि ।परोपकारः पुण्याय च परपीडनम् पापाय कल्पयति।

🌷मैं आधे श्लोक से बताऊंगा, जो करोड़ों पुस्तकों में कहा गया है। दूसरों की सहायता करना पुण्य है और दूसरों को चोट पहुंचाना पाप है।

🌹I will tell with half a verse, what has been told in crores of books. Helping others gives merit and hurting others leads to sin.

#subhashitam
सः मार्गे अपतत्। अस्य लुङ्लकारे कः रूपः।
Anonymous Quiz
21%
अपप्तत्
16%
अप्तत्
32%
अपतेत्
31%
अपतीत्
१. कूपं परितः स्त्रियः हसन्ति।
- Women laugh around the well.
- स्त्रियाँ कुएं के चारों ओर हँसती हैं।

२. तस्याः मार्गे शुनकः शेते।
- A dog sleeps on her path.
- उसके मार्ग में एक कुत्ता सोता है।

३. सः सिंहात् बिभेति।
- He fears a lion.
- वह शेर से डरता है।

४. तस्य ग्रामे कः अपि धनिकः नास्ति।
- There is no rich person in his village.
- उसके गाँव में कोई धनी नहीं है।

५. आवां कालिकापुरं गच्छावः।
- We both go to Kalikapuram.
- हम दोनों कालिकापुर जाते हैं।

६. तस्य नेता भ्रष्टः अस्ति।
- His leader is corrupt.
- उसका नेता भ्रष्ट है।

७. मम मनः आधिग्रस्तं कृतम्।
- My mind is suffering illness.
- मेरा मन आधि से ग्रस्त है।

८. गुरुः उत्तरं जानाति।
- The Guru knows the answer.
- गुरु उत्तर जानते हैं।

९. जन्म एव मृत्युः इति बुद्धवचनम्।
- Birth is indeed death, so says the Buddha.
- जन्म ही मृत्यु है, ऐसा बुद्ध का कहना है।

१०. बालगोविन्दः कबीरं भजते।
- Balagovind worships Kabir.
- बालगोविन्द कबीर को भजते है।

@samvadah #vakyabhyas
https://youtu.be/_19HR8cNdFQ?feature=shared
⚠️ भाषणे दोषाः सन्ति अतः अवधानेन पश्यत। #hasya
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२४।
नलविक्रमसंवत्सरः। २०८०। 
शोभकृत् शकसंवत्सरः। १९४५।

सूर्योदयः ॥०६।४६॥ ☼ सूर्यास्तः ॥१८।३२॥
चन्द्रोदयः ॥०१।२७॥ ☾ चन्द्रास्तः ॥११।१७॥

रोमदिनाङ्कः। ४ मार्च २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
सोमवासरः। ⌲ कृष्णः पक्षः। ⌲ फाल्गुनः मासः।  
अष्टमी तिथिः ॥०८।४९॥ यावत् तत्पश्चात् नवमी।

राहुकालः ॥०८।१४॥ अतः ॥०९।४२॥ यावत्।
ब्रह्ममुहूर्तः ॥०५।०८॥ अतः ॥०५।५७॥ यावत्।
ज्येष्ठानक्षत्रम् ॥१६।२१॥ यावत् तत्पश्चात् मूलः।
वज्रः योगः ॥१६।०६॥ यावत् तत्पश्चात् सिद्धिः।

#panchang
🌿 स्वभावं न जहात्येव साधुरापद्गतोऽपि सन्।
कर्पूरः पावकस्पृष्टः सौरभं लभतेतराम् ॥

🌞 यथा पावकस्पृष्टः कर्पूरः सौरभम् लभतेतराम् तथा आपद्गतः सन् अपि साधुः स्वभावम् न जहाति एव।

🌷 (जिस प्रकार कपूर (जो पहले से ही सुगंध देता है) को आग से छूने पर वह पहले से भी अधिक सुगंध देने लगता है, (उसी प्रकार) विपत्ति आने पर भी धर्मात्मा अपने अच्छे चरित्र को नहीं छोड़ते (उनका चरित्र और भी अच्छा हो जाता है)।

🌹 (Just as) Camphor (that already gives fragrance) that is touched by fire gives more fragrance than before, (similarly) being in the adversity that has befallen, the pious do not give up their good character (their character gets even better).

#subhashitam
एतामहमेव इत्थं कर्तुम् अपाठयम्।
कति अव्ययानि सन्ति वाक्ये।
Anonymous Quiz
19%
एकम्
42%
द्वे
35%
त्रीणि
5%
न सन्ति
१। तस्य पिता कार्यालयं याति।
- His father goes to the office.
- उसके पिता कार्यालय जाते हैं।

२। तस्य स्यूते धनं नास्ति।
- There is no money in his bag.
- उसकी थैले में पैसा नहीं है।

३। मम माता पितृव्या सह मिलति।
- My mother meets with aunty.
- मेरी माँ चाची से मिलती हैं।

४। वरस्य पितरौ वधूम् अन्विषतः।
- The groom's parents seek a bride.
- दुल्हे के माता-पिता दुल्हन की खोज में हैं।

५। कति आम्राणि त्वया खादितानि।
- How many mangoes have you eaten?
- तुमने कितने आम खाए हैं?

६। त्वं किमर्थं क्रुद्धः असि।
- Why are you angry?
- तुम क्यों गुस्से में हो?

७। सा मां न अभिजानाति।
- She does not recognize me.
- वह मुझे पहचानती नहीं है।

८। तस्य पुत्राः मां हे मातुल इति वदन्ति।
- His sons address me as "uncle".
- उसके बेटे मुझे "मामा" कहकर बुलाते हैं।

९। त्वया विना आम्रम् अपि निम्बः इव भाति माम्।
- Without you, even the mango appears like a Neem.
- तुम्हारे बिना आम भी मुझे नीम की तरह लगता है।

१०। बालाः वटस्य अधः क्रीडन्ति।
- The children play beneath the banyan tree.
- बच्चे बरगद के नीचे खेलते हैं।

@samvadah #vakyabhyas
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः - ऐतिहासिकमन्दिरम्
🗓०५/०३/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (कस्यचित् ऐतिहासिकमन्दिरस्य विवरणं कर्तव्यमस्ति) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_